Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 246

[English text for this chapter is available]

agniruvāca |
ratnānāṃ lakṣaṇāṃ vakṣye ratnaṃ dhāryyamidaṃ napaiḥ |
vajraṃ marakataṃ ratnaṃ padmarāgañca mauktikaṃ || 1 ||
[Analyze grammar]

indranīlaṃ mahānīlaṃ vaidūryyaṃ gandhaśasyakaṃ |
candrakāntaṃ sūryakāntaṃ sphaṭikaṃ pulakaṃ tathā || 2 ||
[Analyze grammar]

karketanaṃ pūṣparāgaṃ tathā jyotīrasaṃ dvija |
sphaṭikaṃ rājapaṭṭañca tathā rājamayaṃ śubhaṃ || 3 ||
[Analyze grammar]

saugandhikaṃ tathā gañjaṃ śaṅkhabrhmamayaṃ tathā |
gomedaṃ rudhirākṣañca tathā bhallātakaṃ dvija || 4 ||
[Analyze grammar]

dhūlīṃ marakatañcaiva tuthakaṃ sīsameva ca |
pīluṃ pravālakañcaiva girivajraṃ dvijottama || 5 ||
[Analyze grammar]

bhūjaṅgamamaṇiñcaiva tathā vajramaṇiṃ śubhaṃ |
ṭiṭṭibhañca tathā piṇḍaṃ bhrāmarañca tathotpalaṃ || 6 ||
[Analyze grammar]

suvarṇapratibaddhāni ratnāni śrījayādike |
antaḥprabhāvaṃ vaimalyaṃ susaṃsthānatvameva ca || 7 ||
[Analyze grammar]

sudhāryā naiva dhāryyāstu niṣprabhā malināstathā |
khaṇḍāḥ saśarkarā ye ca praśastaṃ vajradhāraṇam || 8 ||
[Analyze grammar]

ambhastarati yadvajramabhedyaṃ vimalaṃ ca yat |
ṣaṭkoṇaṃ śakracāpābaṃ laghu cārkanibhaṃ śubham || 9 ||
[Analyze grammar]

śukapakṣanibhaḥ snigdhaḥ kāntimānvimalastathā |
svarṇacūrṇanibhaiḥ sūkṣmairmarakataśca vindubhiḥ || 10 ||
[Analyze grammar]

sphaṭikajāḥ padmarāgāḥ syū rāgavanto'tinirmmalāḥ |
jātavaṅgā bhavantīha kuruvindasamudbhavāḥ || 11 ||
[Analyze grammar]

saugandhikotthāḥ kāṣāyā muktāphalāstu śuktijāḥ |
vimalāstebhya utkṛṣṭā ye ca śaṅakhodbhavā mune || 12 ||
[Analyze grammar]

nāgadantabhavāścāgryāḥ kumbhaśūkaramatsyajāḥ |
veṇunāgabhavāḥ śreṣṭhā mauktikaṃ nāgajaṃ varaṃ || 13 ||
[Analyze grammar]

vṛttatvaṃ śuklatā svācchyaṃ mahattvaṃ mauktike guṇāḥ |
indranīlaṃ śubhaṃ kṣīre rajate bhrājate'dhikaṃ1 || 14 ||
[Analyze grammar]

rañjayet svaprabhāveṇa tamamūlyaṃ vinirddiśet |
nīlaraktantu vaidūryyaṃ śreṣṭhaṃ hārādikaṃ bhajet2 || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 246

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: