Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 204

[English text for this chapter is available]

agniruvāca |
vrataṃ māsopavāsañca sarvotkṛṣṭaṃ vadāmi te |
kṛtvā tu vaiṣṇavaṃ yajñaṃ gurorājñāmavāpya ca || 1 ||
[Analyze grammar]

kṛcchrādyaiḥ svabalaṃ buddhvā kuryānmāsopavāsakaṃ |
vānaprastho yatirvātha nārī vā vidhavā mune || 2 ||
[Analyze grammar]

āśvinasyāmale pakṣe ekādaśyāmupoṣitaḥ |
vratametattu gṛhṇīyādyāvattriṃśaddināni tu || 3 ||
[Analyze grammar]

adyaprabhṛtyahaṃ viṣṇo yāvadutthānakantava |
arcaye tvāmanaśnan hi yāvattriṃśaddināni tu || 4 ||
[Analyze grammar]

kārttikāśvinayorviṣṇoryāvadutthānakantava |
mriye yadyantarāle'haṃ vratabhaṅgo na me bhavet || 5 ||
[Analyze grammar]

trikālaṃ pūjayedviṣṇuṃ triḥsnāto gandhapuṣpakaiḥ |
viṣṇorgītādikaṃ japyandhyānaṃ kuryādvratī naraḥ || 6 ||
[Analyze grammar]

vṛthāvādampariharedarthākāṅkṣāṃ vivarjayet |
nāvratasthaṃ spṛśetkañcidvikarmasthānna cālayet || 7 ||
[Analyze grammar]

dvādaśyāṃ pūjayitvā tu bhojayitvā dvijānvratī || 8 ||
[Analyze grammar]

samāpya dakṣiṇāṃ dattvā pāraṇantu samācaret |
bhuktimuktimavāpnoti kalpāṃścaiva trayodaśa || 9 ||
[Analyze grammar]

kārayedvaiṣṇavaṃ yajñaṃ yajedviprāṃstrayodaśa |
tāvanti vastrayugmāni bhājanānyāsanāni ca || 10 ||
[Analyze grammar]

chatrāṇi sapavitrāṇi tathopānadyugāni ca |
yogapaṭṭopavītāni dadyādviprāya tairmataḥ || 11 ||
[Analyze grammar]

anyaviprāya śayyāyāṃ haimaṃ viṣṇuṃ prapūjya ca |
ātmanaśca tathāmūrtiṃ vastrādyaiśca prapūjayet || 12 ||
[Analyze grammar]

sarvapāpavinirmukto vipro viṣṇuprasādataḥ |
viṣṇulokaṃ gamiṣyāmi viṣṇureva bhavāmyahaṃ || 13 ||
[Analyze grammar]

vraja vraja devabuddhe viṣṇoḥ sthānamanāmayaṃ |
vimānenāmalastatra tiṣṭhedviṣṇusvarūpadhṛk || 14 ||
[Analyze grammar]

dvijānuktvātha tāṃ śayyāṃ gurave'tha nivedayet |
kulānāṃ śatamuddhṛtya viṣṇulokannayedvratī || 15 ||
[Analyze grammar]

māsopavāsī yaddeśe sa deśo nirmalo bhavet |
kiṃ punastatkulaṃ sarvaṃ yatra māsopavāsakṛt || 16 ||
[Analyze grammar]

vratasthaṃ mūrchitaṃ dṛṣṭvā kṣīrājyañcaiva pāyayet |
naite vrataṃ vinighranti havirviprānumoditaṃ || 17 ||
[Analyze grammar]

kṣīraṃ gurorhitauṣadhya āpo mūlaphalāni ca |
viṣṇurmahauṣadhaṃ kartā vratamasmātsamuddharet || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 204

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: