Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 177

[English text for this chapter is available]

agniruvāca |
dvitīyāvratakaṃ vakṣye bhuktimuktidāyakaṃ |
puṣpāhārī dvitīyāyāmaśvinau pūjayetsurau || 1 ||
[Analyze grammar]

abdaṃ svarūpasaubhāgyaṃ svargabhāgjāyate vratī |
kārttike śuktipakṣasya dvitīyāyāṃ yamaṃ yajet || 2 ||
[Analyze grammar]

abdamupoṣitaḥ svargaṃ gacchenna narakaṃ vratī |
aśūnyaśayanaṃ vakṣye avaidhavyādidāyakaṃ || 3 ||
[Analyze grammar]

kṛṣṇapakṣe dvitīyāyāṃ śrāvaṇāsya caredidaṃ |
śrīvatsadhārin śrikānta śrīdhāman śrīpate'vyaya || 4 ||
[Analyze grammar]

gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadaṃ |
agnayī mā praṇaśyantu mā praṇaśyantu devatāḥ || 5 ||
[Analyze grammar]

pitaro mā praṇaśyantu matto dāmpatyabhedataḥ |
lakṣmyā viyujyate devo na kadāśidyathā bhavān || 6 ||
[Analyze grammar]

tathā kalatrasambandho deva mā me vibhidyatāṃ |
lakṣmyā na śūnyaṃ varada yathā te śayanaṃ vibho || 7 ||
[Analyze grammar]

śayyā mamāpyaśūnyāstu tathaiva madhusūdana |
lakṣmīṃ viṣṇuṃ yajedavdaṃ dadyācchayyāṃ phalāni ca || 8 ||
[Analyze grammar]

pratimāsaṃ ca somāya dadyādarghyaṃ samantrakaṃ || |
gaganāṅgaṇasandīpa dugdhābdhimathanodbhava || 9 ||
[Analyze grammar]

bhābhāsitādigābhoga rāmānuja namo'stu te |
oṃ śrīṃ śrīdharāya namaḥ somātmānaṃ hariṃ yajet || 10 ||
[Analyze grammar]

ghaṃ ḍhaṃ bhaṃ haṃ śriyai namo daśarūpamahātmane |
ghṛtena homo naktañca śayyāṃ dadyāddvijātaye || 11 ||
[Analyze grammar]

dīpānnabhājanairyuktaṃ chatropānahamāsanaṃ |
sodakumbhañca pratimāṃ viprāyātha ca pātrakaṃ || 12 ||
[Analyze grammar]

patnyā ya evaṃ kurute bhuktimuktimavāpnuyāt |
kāntivrataṃ pravakṣyāmi kārttikasya site caret || 13 ||
[Analyze grammar]

naktabhojī dvitīyāyāṃ pūjayedbalakeśavau |
varṣaṃ prāpnoti vai kāntimāyurārogyakādikaṃ || 14 ||
[Analyze grammar]

atha viṣṇuvrataṃ vakṣye manovāñchitadāyakaṃ |
pauṣaśukladvitīyādi kṛtvā dinacatuṣṭayaṃ || 15 ||
[Analyze grammar]

pūrvaṃ siddhārthakaiḥ snānaṃ tataḥ kṛṣṇatilaiḥ smṛtaṃ |
vacayā ca tṛtīye'hni sarvauṣadhyā caturthake || 16 ||
[Analyze grammar]

murāmāṃṣī vacā kuṣṭhaṃ śaileyaṃ rajanīdvayaṃ |
saṭī campakamustañca sarvauṣadhigaṇaḥ smṛtaḥ || 17 ||
[Analyze grammar]

nāmnā kṛṣṇācyutānanta hṛṣīkeśeti pūjayet |
pāde nābhyāṃ cakṣuṣi ca kramācchirasi puṣpakaiḥ || 18 ||
[Analyze grammar]

śaśicandraśaśāṅkendusañjñābhiścārghyaṃ indave |
naktaṃ bhuñjīta ca naro yāvattiṣṭhati candramāḥ || 19 ||
[Analyze grammar]

| |
ṣaṇmāsaṃ pāvanaṃ cābdaṃ prāpnuyātsakalaṃ vratī |
etadvrataṃ nṛpaiḥ strībhiḥ kṛtaṃ pūrvaṃ surādibhiḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 177

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: