Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 162

[English text for this chapter is available]

dharmaśāstrakathanaṃ |
puṣkara uvāca |
manurviṣṇuryājñavalko hārīto'triryamo'ṅigirāḥ |
vasiṣṭhadakṣasaṃvartaśātātapaparāśarāḥ || 1 ||
[Analyze grammar]

āpastambośanovyāsāḥ kātyayanabṛhaspatī |
gotamaḥ śaṅkhalikhitau dharmamete yathābruvan || 2 ||
[Analyze grammar]

tathā vakṣye samāsena bhuktimuktipradaṃ śṛṇu |
pravṛttañca nivṛttañca dvividhaṅkarma vaidikaṃ || 3 ||
[Analyze grammar]

kāmyaṃ karma pravṛttaṃ syānnivṛttaṃ jñānapūrvakaṃ |
vedābhyāsastapo jñānamindiyāṇāñca saṃyamaḥ || 4 ||
[Analyze grammar]

ahiṃsā gurusevā ca niḥśreyasakaraṃ paraṃ |
sarveṣāmapi caiteṣāmatmajñānaṃ paraṃ smṛtaṃ || 5 ||
[Analyze grammar]

taccagryaṃ sarvavidyānāṃ prāpyate hyamṛtaṃ tataḥ |
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani || 6 ||
[Analyze grammar]

samampaśyannātmayājī svārājyamadhigacchati |
ātmajñāne same ca syādvedābhyāse ca yatnavān || 7 ||
[Analyze grammar]

etaddvijanmasāmarthyaṃ brāhmaṇasya viśeṣataḥ |
vedaśāstrārthatattvajño yatra tatrāśrame vasan || 8 ||
[Analyze grammar]

ihaiva loke tiṣṭhan hi brahmabhūyāya kalpyate |
svādhyāyānāmupākarma śrāvaṇyāṃ śrāvaṇena tu || 9 ||
[Analyze grammar]

haste cauṣadhivāre ca pañcamyāṃ śrāvaṇasya vā |
pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā || 10 ||
[Analyze grammar]

jalānte chandasāṅkuryādutsargaṃ vidhivadvahiḥ |
tryahaṃ preteṣvanadhyāyaḥ śiṣyartviggurubandhuṣu || 11 ||
[Analyze grammar]

upākarmaṇi cotsargaṃ svaśākhāśrotriye tathā |
sandhyāgarjitanirghāte bhūkampolkānipātane || 12 ||
[Analyze grammar]

samāpya vedaṃ hyaniśamāraṇyakamadhītya ca |
pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake || 13 ||
[Analyze grammar]

ṛtusandhiṣu bhuktvā vā śrādvikaṃ pratigṛhya ca |
paśumaṇḍūkanakulaśvāhimārjāraśūkaraiḥ || 14 ||
[Analyze grammar]

kṛtentare tvahorātraṃ śakrapāte tathocchriye |
śvakroṣṭugardhabholūkamāsavāṇartunisvane || 15 ||
[Analyze grammar]

amedhyaśavaśūdrāntyaśmaśānapatitāntike |
aśubhāsu ca tārāsu vidyutstanitasamplave || 16 ||
[Analyze grammar]

bhutkvārdrapāṇirambhontarardharātre'timārute |
pāṃśuvarṣe diśāndāhe sandhyānīhārabhītiṣu || 17 ||
[Analyze grammar]

dhāvataḥ prāṇibādhe ca viśiṣṭe gṛhamāgate |
kharoṣṭrayānahastyaśvanaukāvṛkṣādirohaṇe || 18 ||
[Analyze grammar]

saptatriṃśadanadhyāyānetāṃstātkālikānviduḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 162

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: