Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 128

[English text for this chapter is available]

īśvara uvāca |
koṭacakraṃ pravakṣyāmi caturasraṃ puraṃ likhet |
caturasraṃ punarmadhye tanmadhye caturasrakam || 1 ||
[Analyze grammar]

nāḍītritayacihnāḍhyaṃ meṣādyāḥ pūrvadiṅmukhāḥ |
kṛttikā pūrvabhāge tu aśleṣāgneyagocare || 2 ||
[Analyze grammar]

bharaṇī dakṣiṇe deyā viśākhāṃ nairṛte nyaset |
anurādhāṃ paścime ca śravaṇaṃ vāyugocare || 3 ||
[Analyze grammar]

dhanbiṣṭhāñcottare nyasya aiśānyāṃ revatīṃ tathā |
vāhyanāḍyāṃ sthitānyeva aṣṭau hyṛkṣāṇi yatnataḥ || 4 ||
[Analyze grammar]

rohiṇīpuṣyaphalguṇyaḥ svātī jyeṣṭhā krameṇa tu |
abhijicchatatārā tu aśvinī madhyanāḍikā || 5 ||
[Analyze grammar]

koṭamadhye tu yā nāḍī kathayāmi prayatnataḥ |
mṛgaścābhyantare pūrvaṃ tasyāgneye punarvasuḥ || 6 ||
[Analyze grammar]

uttarāphalgunī yāmye citrā nairṛtasaṃsthitā |
mūlantu paścime nyasyottarāṣāḍhāntu vāyave || 7 ||
[Analyze grammar]

pūrvabhādrapadā saumye revatī īśagocare |
koṭasyābhyantare nāḍī hyṛkṣāṣṭakasamanvitā || 8 ||
[Analyze grammar]

ārdrā hastā tathāṣāḍhā catuṣkañcottarātrikam |
madhye stambhacatuṣkantu dadyātkoṭasya koṭare || 9 ||
[Analyze grammar]

evaṃ durgasya vinyāsaṃ vāhye sthānaṃ diśādhipāt |
āgantuko yadā yoddhā ṛkṣavān syātphalānvitaḥ || 10 ||
[Analyze grammar]

koṭamadhye grahāḥ saumyā yadā ṛkṣānvitāḥ punaḥ |
jayaṃ madhyasthitānāntu bhaṅgamāgāmino viduḥ || 11 ||
[Analyze grammar]

praveśabhe praveṣṭavyaṃ nirgamabhe ca nirgamet |
bhṛguḥ saumyastathā bhauma ṛkṣāntaṃ sakalaṃ yadā || 12 ||
[Analyze grammar]

tadā bhaṅgaṃ vijānīyājjayamāgantukasya ca |
praveśarkṣacatuṣke tu saṅgrāmañcārabhedyadā || 13 ||
[Analyze grammar]

tadā siddhyati taddurgaṃ na kuryāttatra vismayam || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 128

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: