Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
tataḥ prāsādamāsūtrya varttayekadvāstumaṇḍapaṃ |
kuryyāt koṣṭhacatuḥ ṣaṣṭi vedāsrake same || 1 ||
[Analyze grammar]

koṇeṣu vinyased vaṃśau rajjavo'ṣṭau vikoṇagāḥ |
dvipadāḥ ṣaṭpadāstāstu vāstuntatrārccayed yathā || 2 ||
[Analyze grammar]

ākuñcitakacaṃ vāstumuttānamasurākṛti |
smaret pūjāsu kuḍyādiniveśe uttarānanaṃ || 3 ||
[Analyze grammar]

jānunī kūrparau śakthi diśi vātahutāśayoḥ |
paitryāṃ pādapuṭe raudryāṃ śiro'sya hṛdaye'ñjaliḥ || 4 ||
[Analyze grammar]

asya dehe samārūḍhā devatāḥ pūjitāḥ śubhāḥ |
aṣṭhau koṇādhipāstatra koṇārddheṣvaṣṭasu sthitāḥ || 5 ||
[Analyze grammar]

ṣaṭpadāstu marīcyādyā dikṣu pūrvādiṣu kramāt |
madhye catuṣpado brahmā śeṣāstu padikāḥ smutāḥ || 6 ||
[Analyze grammar]

samastanāḍīsaṃyoge mahāmarmmānujaṃ phalaṃ |
triśūlaṃ svastikaṃ vajraṃ mahāsvastikasampuṭau || 7 ||
[Analyze grammar]

trikaṭuṃ maṇibandhaṃ ca suviśuddhaṃ padaṃ tatā |
iti dvādaśa marmmāṇi vāstorbhittyādiṣu tyajet || 8 ||
[Analyze grammar]

sājyamakṣatamīśāya parjanyāyāmbujodakaṃ |
dadītātha jayantāya patākāṃ kuṅkumojjvalāṃ || 9 ||
[Analyze grammar]

ratnavāri mahendrāya ravau dhūmraṃ vitānakaṃ |
satyāya ghṛtagodhūmamājyabhaktaṃ bhṛśāya ca || 10 ||
[Analyze grammar]

vimāṃsamantarikṣāya śaktuntebhyastu pūrvataḥ |
madhukṣīrākajyasambūrṇāṃ pradadyādvahnaye śrucaṃ || 11 ||
[Analyze grammar]

lājān pūrṇe suvarṇāmbu vitathāya nivedayet |
dadyād gṛhakṣate kṣaudraṃ yamarāje palaudanaṃ || 12 ||
[Analyze grammar]

gandhaṃ gandharvanāthāya jihvāṃ bhṛṅgāya pakṣiṇaḥ |
mṛgāya padmaparṇāni yāmyāmityaṣṭadevatā || 13 ||
[Analyze grammar]

pitre tilodakaṃ kṣīraṃ vṛkṣajaṃ dantadhāvanaṃ |
dauvārikāya devāya pradadyād dhenumudrayā || 14 ||
[Analyze grammar]

sugrīvāya diśet pūpān puṣpadantāya darbbhakaṃ |
raktaṃ pracetase padmamasurāya surāsavaṃ || 15 ||
[Analyze grammar]

ghṛtaṃ guḍaudanaṃ śeṣe rogāya ghṛtamaṇḍakān |
lājān vā paścimāśāyāṃ devāṣṭakamitīritaṃ || 16 ||
[Analyze grammar]

mārutāya dhvajaṃ pītaṃ nāgāya nāgakeśaraṃ |
mukhye bhakṣyāṇi bhallāṭe mudgasūpaṃ susaṃskṛtaṃ || 17 ||
[Analyze grammar]

somāya pāyasaṃ sājyaṃ śālūkamūṣaye diśet |
lopīmaditaye dityai purīmityuttarāṣṭakaṃ || 18 ||
[Analyze grammar]

modakān brahmaṇaḥ prācyāṃ ṣaṭpadāya marīcaye |
savitre raktapuṣpāṇi vahnyadhaḥ koṇakoṣṭhake || 19 ||
[Analyze grammar]

tadadhaḥ koṣṭhake dadyāt sāvitryai ca kuśodakaṃ |
dakṣiṇe candanaṃ raktaṃ ṣaṭpadāya vivasvate || 20 ||
[Analyze grammar]

haridraudanamindrāya rakṣodhaḥ koṇakoṣṭhake |
indrajayāya miśrānnamindrādhastānnivedayet || 21 ||
[Analyze grammar]

vāruṇyāṃ ṣaṭpadāsīne mitre saguḍamodanaṃ |
rudrāya ghṛtasiddhānnaṃ vāyukoṇādhare pade || 22 ||
[Analyze grammar]

tadadho rudradāsāya māṃsaṃ mārgamathottare |
dadīta māṣanaivedyaṃ ṣaṭpadasthe dharādhare || 23 ||
[Analyze grammar]

āpāya śivakoṇādhaḥ tadvatsāya ca tatsthale |
kramāddadyāddadhi kṣīraṃ pūjayitvā vidhānataḥ || 24 ||
[Analyze grammar]

catuṣpade niviṣṭāya brahmaṇe madhyadeśataḥ |
pañcagavyākṣatopetañcaruṃ sājyaṃ nivedayet || 25 ||
[Analyze grammar]

īśādivāyuparyyantakoṇeṣvatha yathākramaṃ |
vāstuvāhye carakyādyāścatasraḥ pūjayed yathā || 26 ||
[Analyze grammar]

carakyai saghṛtaṃ māṃsaṃ vidāryyai dadhipaṅkaje |
pūtanāyai palaṃ pittaṃ rudhiraṃ ca nivedayet || 27 ||
[Analyze grammar]

asthīni pāparākṣasyai raktapittapalāni ca |
tatomāṣaudanaṃ prācyāṃ skandāya vinivedayet || 28 ||
[Analyze grammar]

aryyamṇe dakṣiṇāśāyāṃ pūpān kṛsarayā yutān |
jambhakāya ca vāruṇyāmāmiṣaṃ rudhirānvitaṃ || 29 ||
[Analyze grammar]

udīcyāṃ pilipiñjāya raktānnaṃ kusumāni ca |
yajedvā sakalaṃ vāstuṃ kuśadadhyakṣatairjalaiḥ || 30 ||
[Analyze grammar]

gṛhe ca nagarādau ca ekāśītipadairyajet |
tripadā rajjavaḥ kāryyāḥ ṣaṭpadāśca vikoṇake || 31 ||
[Analyze grammar]

īśādyāḥ pādikastasminnāgādyāśca dvikoṣṭhagāḥ |
ṣaṭpadasthā marīcyādyā brahmā navapadaḥ smṛtaḥ || 32 ||
[Analyze grammar]

nagaragrāmakheṭādau vāstuḥ śatapado'pi vā |
vaṃśadvayaṃ koṇagataṃ durjayaṃ durddharaṃ sadā || 33 ||
[Analyze grammar]

yathā devālaye nyāsastathā śatapade hitaḥ |
grahāḥ skandādayastatra vijñeyāścaiva ṣaṭpadāḥ || 34 ||
[Analyze grammar]

carakyādyā bhūtapadā rajjuvaṃśādi pūrvavat |
deśasaṃsthāpane vāstu catustriśaṃcchataṃ bhavet || 35 ||
[Analyze grammar]

catuḥ ṣaṣṭipado brahmā marīcyādyāśca devatāḥ |
catuḥ pañcāśatpadikā āpādyaṣṭau rasāgnibhiḥ || 36 ||
[Analyze grammar]

īśānādyā navapadāḥ skandādyāḥ śaktikāḥ smṛtāḥ |
carakyādyāstadvadeva rajjuvaṃśādipūrvavat || 37 ||
[Analyze grammar]

jñeyo vaṃḷaśasahasraistu vāstumaṇḍalagaḥ padaiḥ |
nyāso navaguṇastatra karttavyo deśavāstuvat || 38 ||
[Analyze grammar]

pañcaviṃśatipado vāsturvetālākhyaścitau smṛtaḥ |
anyo navapado vāstuḥ ṣoḍaśāṅghnistathāparaḥ || 39 ||
[Analyze grammar]

ṣaḍasratryasravṛttādermmadhye syāccaturasrakaṃ |
khāte vāstoḥ samaṃ pṛṣṭhe nyāse brahmaśilātmake || 40 ||
[Analyze grammar]

śāvākasya niveśe ca mūrttisaṃsthāpane tathā |
pāyasena tuṃ naivedyaṃ sarveṣāṃ vā pradāpayet || 41 ||
[Analyze grammar]

uttānukte tu vai vāstuḥ pañcahastapramāṇataḥ |
gṛhaprāsādamānena vāstuḥ śreṣṭhastu sarvadā || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 93

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: