Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
atha nirvāṇadīkṣāyāṃ kuryānmūlādidīpanaṃ |
pāśabandhanaśaktyarthaṃ tāḍanādikṛtena vā || 1 ||
[Analyze grammar]

ekaikayā tadāhutyā pratyekaṃ tattrayeṇa vā |
vījagarbhaśikhārdhantu hūṃ phaḍantadhruvādinā || 2 ||
[Analyze grammar]

oṃ hrūṃ hrauṃ hauṃ hrūṃ phaḍiti mūlamantrasya dīpanaṃ |
oṃ hrūṃ hauṃ hauṃ hrūṃ phaḍiti hṛdaya evaṃ śiromukhe || 3 ||
[Analyze grammar]

pratyekaṃ dīpanaṃ kuryātsarvasmin krūrakarmaṇi |
śāntike pauṣṭike cāsya vaṣaḍantādināṇunā || 4 ||
[Analyze grammar]

vaṣaḍvauṣaṭsamopetaiḥ sarvakāmyopari sthitaiḥ |
havanaṃ saṃvaraiḥ kuryātsarvatrāpyāyanādiṣu || 5 ||
[Analyze grammar]

tataḥ svasavyabhāgasthaṃ maṇḍale śuddhavigrahaṃ |
śiṣyaṃ sampūjya tatsūtraṃ suṣumṇeti vibhāvitaṃ || 6 ||
[Analyze grammar]

mūlena tacchikhābandhaṃ pādāṅguṣṭhāntamānayet |
saṃhāreṇa mumukṣostu badhnīyācchiṣyakāyake || 7 ||
[Analyze grammar]

puṃsastu dakṣiṇe bhāge vāme nāryā niyojayet |
śaktiṃ ca śaktimantreṇa pūjitāntasya mastake || 8 ||
[Analyze grammar]

saṃhāramudrayā. adāya sūtraṃ tenaiva yojayet |
nāḍīntvādāya mūlena sūtre nyasya hṛdārcayet || 9 ||
[Analyze grammar]

avaguṇṭhya tu rudreṇa hṛdayenāhutitrayaṃ |
pradadyātsannidhānārthaṃ śaktāvapyevameva hi || 10 ||
[Analyze grammar]

oṃ hāṃ varṇādhvane namo hāṃ bhavanādhvane namaḥ |
oṃ hāṃ kālādhvane namaḥ śodhyādhvānaṃ hi sūtrake || 11 ||
[Analyze grammar]

nyasyāstravāriṇā śiṣyaṃ prokṣyāstramantritena ca |
puṣpeṇa hṛdi santāḍya śiṣyadehe praviśya ca || 12 ||
[Analyze grammar]

guruśca tatra hūṅkārayuktaṃ recakayogataḥ |
caitanyaṃ haṃsavījasthaṃ viśliṣyedāyudhātmanā || 13 ||
[Analyze grammar]

oṃ hauṃ hūṃ phaṭ |
āchidya śaktisūtreṇa hāṃ haṃ svāheti cāṇunā |
saṃhāramudrayā sūtre nāḍībhūte niyojayet || 14 ||
[Analyze grammar]

oṃ hāṃ haṃ hāṃ ātmane namaḥ |
vyāpakaṃ bhāvayedenaṃ tanutrāṇāvaguṇṭhayet |
āhutitritayaṃ dadyāthṛdā sannidhihetave || 15 ||
[Analyze grammar]

vidyādehañca vinyasya śāntyatītāvalokanaṃ |
tasyāmitaratattvādyaṃ mantrabhūtaṃ vicintayet || 16 ||
[Analyze grammar]

oṃ hāṃ hauṃ śāntyatītakalāpāśāya nama ityanenāvalokayet |
dve tattve mantramapyekaṃ padaṃ varṇāśca ṣoḍaśa |
tathāṣṭau bhuvanānyasyāṃ vījanāḍīkathadvayaṃ || 17 ||
[Analyze grammar]

viṣayañca guṇañcaikaṃ kāraṇaṃ ca sadā śivaṃ |
sitāyāṃ śāntyatītāyāmantarbhāvya prapīḍayet || 18 ||
[Analyze grammar]

oṃ hauṃ śāntyatītakalāpāśāya hūṃ phaṭ |
saṃhāramudrayā. adāya vidadhyātsūtramastake |
pūjayedāhutīṃstisro dadyātsannidhihetave || 19 ||
[Analyze grammar]

tattve dve akṣare dve ca vījanāḍīkathadvayaṃ |
guṇau mantrau tathābjasthamekaṃ kāraṇamīśvaraṃ || 20 ||
[Analyze grammar]

padāni bhānusaṅkhyāni bhuvanāni daśa sapta ca |
ekañca viṣayaṃ śāntau kṛṣṇāyāmacyutaṃ smaret || 21 ||
[Analyze grammar]

tāḍayitvā samādāya mukhasūtre niyojayet |
juhuyānnijabījena sānnidhyāyāhutitrayaṃ || 22 ||
[Analyze grammar]

vidyāyāṃ sapta tattvāni pādānāmekaviṃśatiṃ |
ṣaḍvarṇān sañcaraṃ caikaṃ lokānāṃ pañcaviṃśatiṃ || 23 ||
[Analyze grammar]

guṇānāntrayamekañca viṣayaṃ rudrakāraṇaṃ |
antarbhāvyātiriktāyāṃ jīvanāḍīkathadvayaṃ || 24 ||
[Analyze grammar]

astramādāya dadhyācca padaṃ dvyadhikaviṃśatiṃ |
lokānāñca kalānāñca ṣaṣṭiṃ guṇacatuṣṭayaṃ || 25 ||
[Analyze grammar]

mantrāṇāṃ trayamekañca viṣayaṃ kāraṇaṃ hariṃ |
antarbhāvya pratiṣṭhāyāṃ śuklayāntāḍanādikaṃ || 26 ||
[Analyze grammar]

vidhāya nābhisūtrasthāṃ sannidhāyāhutīryajet |
hrīṃ bhuvanānāṃ śataṃ sāgraṃ padānāmaṣṭaviṃśatiṃ |
vījanāḍīsamīrāṇāṃ dvayorindriyayorapi |
varṇantattvañca viṣayamekaikaṃ guṇapañcakaṃ || 28 ||
[Analyze grammar]

hetuṃ brahmāṇḍamantrasthaṃ śambarāṇāṃ catuṣṭayaṃ |
nivṛttau pītavarṇāyāmantarbhāvya pratāḍayet || 29 ||
[Analyze grammar]

ādau yattattvabhāgānte sūtre vinyasyapūjayet |
juhuyādāhutīstisraḥ sannidhāya pāvake || 30 ||
[Analyze grammar]

ityādāya kalāsūtre yojayecchiṣyavigrahāt |
savījāyāntu dīkṣāyāṃ samayācārayāgataḥ || 31 ||
[Analyze grammar]

dehārambhakarakṣārthaṃ mantrasiddhiphalādapi |
iṣṭāpūrtādidharmārthaṃ vyatiriktaṃ prabandhakaṃ || 32 ||
[Analyze grammar]

caitanyabodhakaṃ sūkṣmaṃ kalānāmantare smaret |
amunaiva krameṇātha kuryāttarpaṇadīpane || 33 ||
[Analyze grammar]

āhutibhiḥ svamantreṇa tisṛbhistisṛbhistathā |
oṃ hauṃ śāntyatītakalāpāśāya svāhetyāditarpaṇaṃ |
oṃ hāṃ haṃ hāṃ śāntyatītakalāpāśāya hūmphaḍityādidīpanaṃ |
tatsūtraṃ vyāptibodhāya kalāsthāneṣu pañcasu || 34 ||
[Analyze grammar]

saṅgṛhya kuṅkumājyena tatra sāṅgaṃ śivaṃ yajet |
hūmphaḍantaiḥ kalāmantrairbhittvā pāśānanukramāt || 35 ||
[Analyze grammar]

namo'ntaiśca praviśyāntaḥ kuryādgrahaṇabandhane |
oṃ hūṃ hāṃ hauṃ hāṃ hūṃ phaṭśāntyatītakalāṃ gṛhṇāmi badhnāmi cetyādimantraiḥ kalānāṃ grahaṇabandhanādiprayogaḥ |
pāśādīnāñca svīkāro grahaṇaṃ bandhanaṃ punaḥ || 36 ||
[Analyze grammar]

puruṣaṃ prati niḥśeṣavyāpārapratipattaye |
upaveśyātha tatsūtraṃ śiṣyaskandhe niveśayet || 37 ||
[Analyze grammar]

vistṛtāghapramoṣāya śataṃ mūlena homayet |
śarāvasampuṭe puṃsaḥ striyāśca praṇitodare || 38 ||
[Analyze grammar]

hṛdastrasampuṭaṃ sūtraṃ vidhāyābhyarcayeddhṛdā |
sūtraṃ śivena sāṅgena kṛtvā sampātaśodhitaṃ || 39 ||
[Analyze grammar]

nidadhyātkalaśasyādho rakṣāṃ vijñāpayediti |
śiṣyaṃ puṣpaṃ kare datvā sampūjya kalaśādikaṃ || 40 ||
[Analyze grammar]

praṇamayya vahiryāyādyāgamandiramadhyataḥ |
maṇḍalatritayaṃ kṛtvā mumukṣvanuttarānanān || 41 ||
[Analyze grammar]

bhuktaye pūrvavaktrāṃśca śiṣyāṃstatra niveśayet |
prathame pañcagavyasya prāśayeccullakatrayaṃ || 42 ||
[Analyze grammar]

pāṇinā kuśayuktena arcitānantarāntaraṃ |
caruntatastṛtīye tu grāsatritayasammitaṃ || 43 ||
[Analyze grammar]

aṣṭagrāsapramāṇaṃ vā daśanasparśavarjitaṃ |
pālāśapuṭake muktau bhuktau pippalapatrake || 44 ||
[Analyze grammar]

hṛdā sambhojanaṃ datvā pūtairācāmayejjalaiḥ |
dantakāṣṭhaṃ hṛdā kṛtvā prakṣipecchobhane śubhaṃ || 45 ||
[Analyze grammar]

nyūnādidoṣamoṣāya mūlenāṣṭottaraṃ śataṃ |
vidhāya sthiṇḍileśāya sarvakarmasamarpaṇaṃ || 46 ||
[Analyze grammar]

pūjāvisarjanañcāsya caṇḍeśasya ca pūjanaṃ |
nirmālyamapanīyātha śeṣamagnau yajeccaroḥ || 47 ||
[Analyze grammar]

kalaśaṃ lokapalāṃśca pūjayitvā visṛjya ca |
visṛjedgaṇamagniñca rakṣitaṃ yadi vāhyataḥ || 48 ||
[Analyze grammar]

vāhyato lokapālānāṃ datvā saṅkṣepato baliṃ |
bhasmanā śuddhatoyairvā snātvā yā gālayaṃ viśet || 49 ||
[Analyze grammar]

gṛhasthān darbhaśayyāyāṃ pūrvaśīrṣān surakṣitān |
hṛdā sadbhasmaśayyāyāṃ yatīn dakṣiṇamastakān || 50 ||
[Analyze grammar]

śikhābaddhasikhānastrasaptamāṇavakānvitān |
vijñāya snāpayecchiṣyāṃstato yāyātpunarvahiḥ || 51 ||
[Analyze grammar]

oṃ hili hili triśūlapāṇaye svāhā |
pañcagavyañcaruṃ prāśya gṛhītvā dantadhāvanaṃ |
samācamya śivaṃ dhyātvā śayyāmāsthāya pāvanīṃ || 52 ||
[Analyze grammar]

dīkṣāgataṅkriyākāṇḍaṃ saṃsmaran saṃviśedguruḥ |
iti saṅkṣepataḥ prokto vidhirdīkṣādhivāsane || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 83

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: