Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
vakṣye damanakārohavidhiṃ pūrvavadācaret |
harakopāt purā jāto bhairavo damitāḥ surāḥ || 1 ||
[Analyze grammar]

tenātha śapto viṭapo bhaveti tripurāriṇā |
prasanneneritaṃ cedaṃ pūjayiṣyantri ye narāḥ || 2 ||
[Analyze grammar]

paripūrṇaphalaṃ teṣāṃ nānyathā te bhaviṣyati |
saptamyāṃ vā trayo daśyāṃ damanaṃ saṃhitātmabhiḥ || 3 ||
[Analyze grammar]

sampūjya bodhayed vṛkṣaṃ bhavavākyena mantravit |
haraprasādasambhūta tvamatra sannidhībhava || 4 ||
[Analyze grammar]

śivakāryaṃ samuddiśya netavyo'si śivājñayā |
gṛhe'pyāmantraṇaṃ kuryyāt sāyāhne cādhivāsanaṃ || 5 ||
[Analyze grammar]

yathāvidhi samabhyarcya sūryyaśaṅkarapāvakān |
devasya paścime mūlaṃ dadyāttasya mṛdā yutaṃ || 6 ||
[Analyze grammar]

vāmena śirasā vā'tha nālaṃ dhātrīṃ tathottare |
dakṣiṇe bhagnapatrañca prācyāṃ puṣpañca dhāraṇaṃ || 7 ||
[Analyze grammar]

puṭikāsthaṃ phalaṃ mūlamathaiśānyāṃ yajecchivaṃ |
pañcāṅgamañjalau kṛtvā āmantrya śirasi nyaset || 8 ||
[Analyze grammar]

āmantrito'kasi deveśa prātaḥ kāle mathā prabho |
karttavyastapaso lābhaḥ pūrṇa sarvaṃ tavājñayā || 9 ||
[Analyze grammar]

mūlena śeṣaṃ pātrasthaṃ pidhāyātha pavitrakaṃ |
prātaḥ snātvā jagannāthaṃ gandhapuṣpādibhiryajet || 10 ||
[Analyze grammar]

nityaṃ naimittikaṃ kṛtvā damanaiḥ pūjayettataḥ |
śeṣamañjalimādāya ātmavidyāśivātmabhiḥ || 11 ||
[Analyze grammar]

mūlādyairīśvarāntaiśca caturthāñjalinā tataḥ |
oṃ hauṃ makheśvarāya makhaṃ pūraya pūraya śūlapāṇaye namaḥ |
śivaṃ vahniṃ ca sampūjya guruṃ prārcyātha bodhayet || 12 ||
[Analyze grammar]

bhagavannatiriktaṃ vā hīnaṃ vā yanmayā kṛtaṃ |
sarva tadastu sampūrṇaṃ yacca dāmanakaṃ mama |
sakalaṃ caitramāsotthaṃ phalaṃ prāpya divaṃ vrajet || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 80

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: