Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

īśvara uvāca |
śivapūjāṃ pravakṣyāmi ācamya praṇavārghyavān |
dvāramastrāmbunā prokṣya homādidvārapānyajet || 1 ||
[Analyze grammar]

gaṇaṃ sarasvatīṃ lakṣmīmūrdhvodumbarake yajet |
nandigaṅge dakṣiṇe'tha sthite vāmagate yajet || 2 ||
[Analyze grammar]

mahākālaṃ ca yamunāṃ divyadṛṣṭinipātitaḥ |
utsārya divyān vighnāṃśca puṣpākṣepāntarikṣagān || 3 ||
[Analyze grammar]

dakṣapārṣṇitribhirghātaibhūmiṣṭhānyāgamandiraṃ |
dehalīṃ laṅghayedvāmaśākhāmāśritya vai viśet || 4 ||
[Analyze grammar]

praviśya dakṣapādena vinyasyāstramudumbare |
oṃ hāṃ vāstvadhipataye brahmaṇe madhyato yajet || 5 ||
[Analyze grammar]

nirīkṣaṇādibhiḥ śastraiḥ śuddhānādāya gaḍḍukān |
labdhānujñaḥ śivānmaunī gaṅgādikamanuvrajet || 6 ||
[Analyze grammar]

pavitrāṅgaḥ prajaptena vastrapūtena vāriṇā |
pūrayedambudhau tāṃstān gāyatryā hṛdayena vā || 7 ||
[Analyze grammar]

gandhakākṣata puṣpādisarvadravyasamuccayaṃ |
sannidhīkṛtya pūjārthaṃ bhūtaśuddhādi kārayet || 8 ||
[Analyze grammar]

devadakṣe tato nyasya saumyāsyaśca śarīrataḥ |
saṃhāramudrayādāya mūrdhni mantreṇa dhārayet || 9 ||
[Analyze grammar]

bhogyakarmopabhogārthaṃ pāṇikacchapikākhyayā |
hṛdambuje nijātmānaṃ dvādaśāntapade'thavā || 10 ||
[Analyze grammar]

śodhayetpañcabhūtāni sañcintya śuṣirantanau |
caraṇāṅguṣṭhayoryugmān śuṣirāntarbahiḥ smaret || 11 ||
[Analyze grammar]

śaktiṃ hṛdvyāpinīṃ paścāddhūṅkāre pāvakaprabhe |
randhramadhyasthite kṛtvā prāṇarodhaṃ hi cintakaḥ || 12 ||
[Analyze grammar]

niveśayedrecakānte phaḍantenātha tena ca |
hṛtkaṇṭhatālubhrūmadhyabrahmarandhre vibhidya ca || 13 ||
[Analyze grammar]

granthīnnirbhidya hūṅkāraṃ mūrdhni vinyasya jīvanaṃ |
sampuṭaṃ hṛdayenātha pūrakāhitacetanaṃ || 14 ||
[Analyze grammar]

hūṃ śikhopari vinyasya śuddhaṃ bindvātmakaṃ smaret |
kṛtvātha kumbhakaṃ śambhau ekodghātena yojayet || 15 ||
[Analyze grammar]

recakena bījavṛttyā śive līno'tha śodhayet |
pratilomaṃ svadehe tu bindvantaṃ tatra bindukaṃ || 16 ||
[Analyze grammar]

layannītvā mahīvātau jalavahnī parasparaṃ |
dvau dvau sādhyau tathākāśamavirodhena tacchṛṇu || 17 ||
[Analyze grammar]

pārthivaṃ maṇḍalaṃ pītaṃ kaṭhinaṃ vajralāñchitaṃ |
haumityātmīyabījena tannivṛttikalāmayaṃ || 18 ||
[Analyze grammar]

padādārabhya mūrdhānaṃ vicintya caturasrakaṃ |
udghātapañcakenaiva vāyubhūtaṃ vicintayet || 19 ||
[Analyze grammar]

ardhacandraṃ dravaṃ saumyaṃ śubhrasambhojalāñchitaṃ |
hrīmityanena bījena pratiṣṭhārūpatāṃ gataṃ || 20 ||
[Analyze grammar]

saṃyuktaṃ rāmamantreṇa puruṣāntamakāraṇaṃ |
arghyañcaturbhirudghātairvahnibhūtaṃ viśodhayet || 21 ||
[Analyze grammar]

āgneyaṃ maṇḍalaṃ tryastraṃ raktaṃ svastikalāñchitaṃ |
hūmityanena bījena vidyārūpaṃ vibhāvayet || 22 ||
[Analyze grammar]

ghorāṇutribhirudghātairjalabhūtaṃ viśodhayet |
ṣaḍasraṃ maṇḍalaṃ vāyorbindubhiḥ ṣaḍbhiraṅkitaṃ || 23 ||
[Analyze grammar]

kṛṣṇaṃ hremiti bījena jātaṃ śāntikalāmayaṃ |
sañcityodghātayugmena pṛthvībhūtaṃ viśodhayet || 24 ||
[Analyze grammar]

nabhobindumayaṃ vṛttaṃ binduśaktivibhūṣitaṃ |
vyomākāraṃ suvṛttañca śuddhasphaṭikanirmalaṃ || 25 ||
[Analyze grammar]

hauṅkāreṇa phaḍantena śāntyatītakalāmayaṃ |
dhyātvaikodghātayogena suviśuddhaṃ vibhāvayet || 26 ||
[Analyze grammar]

āpyāyayettataḥ sarvaṃ mūlenāmṛtavarṣiṇā |
ādhārākhyāmanantañca dharmajñānādipaṅkajaṃ || 27 ||
[Analyze grammar]

hṛdāsanamidaṃ dhyātvā mūrtimāvāhayettataḥ |
sṛṣṭyā śivamayaṃ tasyāmātmānaṃ dvādaśāntataḥ || 28 ||
[Analyze grammar]

atha tāṃ śaktimantreṇa vauṣaḍantena sarvataḥ |
divyāmṛtena samplāvya kurvīta sakalīkṛtaṃ || 29 ||
[Analyze grammar]

hṛdayādikarānteṣu kaniṣṭhādyaṅgulīṣu ca |
hṛdādimantravinyāsaḥ sakalīkaraṇaṃ mataṃ || 30 ||
[Analyze grammar]

astreṇa rakṣya prākāraṃ tanmantreṇātha tadvahiḥ |
śaktijālamadhaścordhvaṃ mahāmudrāṃ pradarśayet || 31 ||
[Analyze grammar]

āpadamastakaṃ yāvadbhāvapuṣpaiḥ śivaṃ hṛdi |
padme yajetpūrakeṇa ākṛṣṭāmṛtasadghṛtaiḥ || 32 ||
[Analyze grammar]

śivamantrairnābhikuṇḍe tarpayeta śivānalaṃ |
lalāṭe bindurūpañca cintayecchubhavigrahaṃ || 33 ||
[Analyze grammar]

ekaṃ svarṇādipātrāṇāṃ pātramastrāmbuśodhitaṃ |
binduprasūtapīyūṣarūpatoyākṣatādinā || 34 ||
[Analyze grammar]

hṛdāpūrya ṣaḍaṅgena pūjayitvābhimantrayet |
saṃrakṣya heti mantreṇa kavacena viguṇṭhayet || 35 ||
[Analyze grammar]

racayitvārghyamaṣṭāṅgaṃ secayeddhenumudrayā |
abhiṣiñcedathātmānaṃ mūrdhni tattoyabindunā || 36 ||
[Analyze grammar]

tatrasthaṃ yāgasambhāraṃ prokṣayedastravāriṇā |
abhimantrya hṛdā piṇḍaistanutrāṇena veṣṭayet || 37 ||
[Analyze grammar]

darśayitvāmṛtāṃ mudrāṃ puṣpaṃ datvā nijāsane |
vidhāya tilakaṃ mūrdhni puṣpaṃ mūlena yojayet || 38 ||
[Analyze grammar]

snāne devārcane home bhojane yāgayogayoḥ |
āvaśyake jape dhīraḥ sadā vācaṃyamo bhavet || 39 ||
[Analyze grammar]

nādāntoccāraṇānmantraṃ śodhayitvā susaṃskṛtaṃ |
pūjane'bhyarcya gāyatryā sāmānyārghyamupāharet || 40 ||
[Analyze grammar]

brahmapañcakamāvartya mālyamādāya liṅgataḥ |
aiśānyāndiśi caṇḍāya hṛdayena nivedayet || 41 ||
[Analyze grammar]

prakṣālya piṇḍikā liṅge astratoye tato hṛdā |
arghyapātrāmbunā siñcediti liṅgaviśodhanaṃ || 42 ||
[Analyze grammar]

ātmadravyamantraliṅgaśuddhau sarvān surānyajet |
vāyavye gaṇapataye hāṃ gurubhyo'rcayecchive || 43 ||
[Analyze grammar]

ādhāraśaktimaṅkuranibhāṃ kūrmaśilāsthitāṃ |
yajedbrahmaśilārūḍhaṃ śivasyānantamāsanaṃ || 44 ||
[Analyze grammar]

vicitrakeśaprakhyānamanyonyaṃ pṛṣṭadarśinaḥ |
kṛtatretādirūpeṇa śivasyāsanapādukāṃ || 45 ||
[Analyze grammar]

dharmaṃ jñānañca vairāgyamaiśvaryañcāgnidiṅmukhān |
kūrpārakuṅkumasvarṇakajjalābhān yajetkramāt || 46 ||
[Analyze grammar]

padmañca karṇikāmadhye pūrvādau madhyato nava |
varadābhayahastāśca śaktayo dhṛtacāmarāḥ || 47 ||
[Analyze grammar]

vāmā jyeṣṭhā ca raudrī ca kālī kalavikāriṇī |
balavikaraṇī pūjyā balapramathanī kramāt || 48 ||
[Analyze grammar]

hāṃ sarvabhūtadamanī keśarāgre manonmanī |
kṣittyādi śuddhavidyāntu tattvavyāpakamāsanaṃ || 49 ||
[Analyze grammar]

nyasetsiṃhāsane devaṃ śuklaṃ pañcamukhaṃ vibhuṃ |
daśabāhuṃ ca khaṇḍenduṃ dadhānandakṣiṇaiḥ karaiḥ || 50 ||
[Analyze grammar]

śaktyṛṣṭiśūlakhaṭvāṅgavaradaṃ vāmakaiḥ karaiḥ |
ḍamaruṃ bījapūrañca nīlābjaṃ sūtrakotpalaṃ || 51 ||
[Analyze grammar]

dvātriṃśallakṣaṇopetāṃ śaivīṃ mūrtintu madhyataḥ |
hāṃ haṃ hāṃ śivamūrtaye svaprakāśaṃ śivaṃ smaran || 52 ||
[Analyze grammar]

brahmādikāraṇatyāgānmantraṃ nītvā śivāspadaṃ |
tato lalāṭamadhyasthaṃ sphurattārāpatiprabhaṃ || 53 ||
[Analyze grammar]

ṣaḍaṅgena samākīrṇaṃ bindurūpaṃ paraṃ śivaṃ |
puṣpāñjaligataṃ dhyātvā lakṣmīmūrtau niveśayet || 54 ||
[Analyze grammar]

oṃ hāṃ hauṃ śivāya nama āvāhanyā hṛdā tataḥ |
āvāhya sthāpya sthāpanyā sannidhāyāntikaṃ śivaṃ || 55 ||
[Analyze grammar]

nirodhayenniṣṭhurayā kālakāntyā phaḍantataḥ |
vighnānutsārya viṣṭhyātha liṅgamudrāṃ namaskṛtiṃ || 56 ||
[Analyze grammar]

hṛdāvaguṇṭhayetpaścādāvāhaḥ sammukhī tataḥ |
niveśanaṃ sthāpanaṃ syātsannidhānaṃ tavāsmi bhoḥ || 57 ||
[Analyze grammar]

ākarmakāṇḍaparyantaṃ sannidheyo parikṣayaḥ |
svabhakteśca prakāśo yastadbhavedavaguṇṭhanaṃ || 58 ||
[Analyze grammar]

sakalīkaraṇaṃ kṛtvā mantraiḥ ṣaḍbhirathaikatāṃ |
aṅgānāmaṅginā sārdhaṃ vidadhyādamṛtīkṛtaṃ || 59 ||
[Analyze grammar]

cicchaktihṛdayaṃ śambhoḥ śiva aiśvaryamaṣṭadhā |
śikhā vaśitvaṃ cābhedyaṃ tejaḥ kavacamaiśvaraṃ || 60 ||
[Analyze grammar]

pratāpo duḥsahaścāstramantarāyāpahārakaṃ |
namaḥ svadhā ca svāhā ca vauṣaṭceti yathākramaṃ || 61 ||
[Analyze grammar]

hṛtpuraḥsaramuccārya pādyādīni nivedayet |
pādyaṃ pādāmbujadvandve vaktreṣvācamanīyakaṃ || 62 ||
[Analyze grammar]

arghyaṃ śirasi devasya dūrvāpuṣpākṣatāni ca |
evaṃ saṃskṛtya saṃskārairdaśabhiḥ parameśvaraṃ || 63 ||
[Analyze grammar]

yajetpañcopacāreṇa vidhinā kusumādibhiḥ |
abhyukṣyodvartya nirmajya rājikālavaṇādibhiḥ || 64 ||
[Analyze grammar]

arghyodabindupuṣpādyairgaḍḍūkaiḥ snāpayecchanaiḥ |
payodadhighṛtakṣaudraśarkarādyairanukramāt || 65 ||
[Analyze grammar]

īśādimantritardravyairarcya teṣāṃ viparyayaḥ |
toyadhūpāntaraiḥ sarvairmūlena snapayecchivaṃ || 66 ||
[Analyze grammar]

virūkṣya yavacūrṇena yatheṣṭaṃ śītalairjalaiḥ |
svaśaktyā gandhatoyena saṃsnāpya śucivāsasā || 67 ||
[Analyze grammar]

nirmārjyārghyaṃ pradadyācca nopari bhrāmayetkaraṃ |
na śūnyamastakaṃ liṅgaṃ puṣpaiḥ kuryāttato dadet || 68 ||
[Analyze grammar]

candanādyaiḥ samālabhya puṣpaiḥ prārcya śivāṇunā |
dhūpabhājanamastreṇa prokṣyābhyarcya śivāṇunā || 69 ||
[Analyze grammar]

astreṇa pūjitāṃ ghaṇṭāṃ cādāya guggulaṃ dadet |
dadyādācamanaṃ paścātsvadhāntaṃ hṛdayāṇunā || 70 ||
[Analyze grammar]

ārātrikaṃ samuttārya tathaivācāmayetpunaḥ |
praṇamyādāya devājñāṃ bhogāṅgāni prapūjayet || 71 ||
[Analyze grammar]

hṛdagnau candrabhaṃ caiśe śivaṃ cāmīkaraprabhaṃ |
śikhāṃ raktāñca nairṛtye kṛṣṇaṃ varma ca vāyave || 72 ||
[Analyze grammar]

caturvaktraṃ caturbāhuṃ dalasthān pūjayedimān |
daṃṣṭrākarālamapyastraṃ pūrvādau vajrasannibhaṃ || 73 ||
[Analyze grammar]

mūle hauṃ śivāya namaḥ oṃ hāṃ hūṃ hīṃ hoṃ śiraśca |
hṛṃ śikhāyai haiṃ varma haścāstraṃ parivārayutāya ca || 74 ||
[Analyze grammar]

śivāya dadyātpādyañca ācāmañcārghyameva ca |
gandhaṃ puṣpaṃ dhūpadīpaṃ naivedyācamanīyakaṃ || 75 ||
[Analyze grammar]

karodvartanatāmbūlaṃ mukhavāsañca darpaṇaṃ |
śirasyāropya devasya dūrvākṣatapavitrakaṃ || 76 ||
[Analyze grammar]

mūlamaṣṭaśataṃ japtvā hṛdayenābhimantritaṃ |
carmaṇāveṣṭitaṃ khaḍgaṃ rakṣitaṃ kuśapuṣpakaiḥ || 77 ||
[Analyze grammar]

akṣatairmudrayā yuktaṃ śivamudbhavasañjñayā |
guhyātiguhyaguptyarthaṃ gṛhāṇāsmatkṛtaṃ japaṃ || 78 ||
[Analyze grammar]

siddhirbhavatu me yena tvatprasādāttvayi sthite |
bhogī ślokaṃ paṭhitvādyaṃ dakṣahastena śambhave || 79 ||
[Analyze grammar]

mūlāṇunārghyatoyena varahaste nivedayet |
yatkiñcitkurmahe deva sadā sukṛtaduskṛtaṃ || 80 ||
[Analyze grammar]

tanme śivapadasthasya hūṃ kṣaḥ kṣepaya śaṅkara |
śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat || 81 ||
[Analyze grammar]

śivo jayati sarvatra yaḥ śivaḥ sohameva ca |
ślokadvayamadhītyaivaṃ japaṃ devāya cārpayet || 82 ||
[Analyze grammar]

śivāṅgānāṃ daśāṃśañca datvārghyaṃ stutimācaret |
pradakṣiṇīkṛtya nameccāṣṭāṅgañcāṣṭamūrtaye |
natvā dhyānādibhiścaiva yajeccitre'nalādiṣu || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 74

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: