Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

bhagavānuvāca |
yoginyaṣṭāṣṭakaṃ vakṣye aindrādīśāntataḥ kramāt |
akṣobhyā rūkṣakarṇī ca rākṣasī kṛpaṇākṣayā || 1 ||
[Analyze grammar]

piṅgākṣī ca kṣayā kṣemā ilā līlālayā tathā |
lolā laktā balākeśī lālasā vimalā punaḥ || 2 ||
[Analyze grammar]

hutāśā ca viśālākṣī huṅkārā vaḍavāmukhī |
mahākrūrā krodhanā tu bhayaṅkarī mahānanā || 3 ||
[Analyze grammar]

sarvajñā talā tārā ṛgvedā tu hayānanā |
sārākhyā rudrasaṅgrahī sambarā tālajaṅghikā || 4 ||
[Analyze grammar]

raktākṣī suprasiddhā tu vidyujjihvā kāraṅkiṇī |
meghanādā pracaṇḍogrā kālakarṇī varapradā || 5 ||
[Analyze grammar]

candrā candrāvalī caiva prapañcā pralayāntikā |
śiśuvaktrā piśācī ca piśitāśā ca lolupā || 6 ||
[Analyze grammar]

dhamanī tāpanī caiva rāgiṇī vikṛtānanā |
vāyuvegā bṛhatkukṣirvikṛtā viśvarūpikā || 7 ||
[Analyze grammar]

yamajihvā jayantī ca durjayā ca jayantikā |
viḍālī revatī caiva pūtanā vijayāntikā || 8 ||
[Analyze grammar]

aṣṭahastāścaturhastā icchāstrāḥ |
sarvasiddhidāḥ | bhairavaścārkahastaḥ syāt kūrparāsyo jaṭendubhṛt || 9 ||
[Analyze grammar]

khaḍgāṅkuśakuṭhāreṣuviśvābhayabhṛdekataḥ |
cāpatriśūlakhaṭvāṅgapāśakārddhavarodyataḥ || 10 ||
[Analyze grammar]

gajacarmadharo dvābhyāṃ kṛttivāsohibhūṣitaḥ |
pretāśano mātṛmadhye pūjyaḥ pañcānanothavā || 11 ||
[Analyze grammar]

avilomāgniparyantaṃ dīrghāṣṭakaikabheditam |
tatṣaḍaṅgāni jātyantairanvitaṃ ca kramād yajet || 12 ||
[Analyze grammar]

mandirāgnidalāruḍhaṃ suvarṇarasakānvitam |
nādavindvindusaṃyuktaṃmātṛnāthāṅgadīpitam || 13 ||
[Analyze grammar]

vīrabhadro vṛṣārūḍho mātragre sa caturmukhaḥ |
gaurī tu dvibhujā tryakṣā śūlinī darpaṇānvitā || 14 ||
[Analyze grammar]

śūlaṃ galantikā* kuṇḍī varadā ca caturbhujā |
abjasthā lalitā skandagaṇādarśaśalākayā || 15 ||
[Analyze grammar]

caṇḍikā daśahastā syāt khaḍgaśūlāriśaktidhṛk |
dakṣe vāme nāgapāśa carmāṅkuśakuṭhārakam || 16 ||
[Analyze grammar]

dhanuḥ siṃhe ca mahiṣaḥ śūlena prahatogrataḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 52

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: