Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

[English text for this chapter is available]

agniruvāca |
pavitrārohaṇaṃ vakṣye varṣapūjāphalaṃ hareḥ |
āṣāḍhādau kārtikānte pratipaddhanadā tithiḥ || 1 ||
[Analyze grammar]

śriyā gauryā gaṇeśasya sarasvatyā guhasya ca |
mārttaṇḍamātṛdurgāṇāṃ nāgarṣiharimanmathaiḥ || 2 ||
[Analyze grammar]

śivasya brahmaṇastadvaddvitīyādititheḥ kramāt |
yasya devasya yo bhaktaḥ pavitrā tasya sā tithiḥ || 3 ||
[Analyze grammar]

ārohaṇe tulyavidhiḥ pṛthak mantrādikaṃ yadi |
sauvarṇaṃ rājataṃ tāmraṃ netrakārppāsakādikam || 4 ||
[Analyze grammar]

brāhmaṇyā karttitaṃ sūtraṃ tadalābhe tu saṃskṛtam |
triguṇaṃ triguṇīkṛtya tena kuryyāt pavitrakam || 5 ||
[Analyze grammar]

aṣṭottaraśatādūrddhvaṃ tadarddhaṃ cottamādikam |
kriyālopavidhānārthaṃ yattvayābhihitaṃ prabho || 6 ||
[Analyze grammar]

mayā tat kriyate deva yathā yatra pavitrakam |
avidhnaṃ tu bhavedatra kuru nātha jayāvyaya || 7 ||
[Analyze grammar]

prārthya tanmaṇḍalāyādau gāyatryā bandhayennaraḥ |
oṃ nārāyaṇāya vidmahe vāsudevāya dhīmahi || 8 ||
[Analyze grammar]

tanno viṣṇuḥ pracodayāt devadevānurūpataḥ |
jānūrunābhināsāntaṃ pratimāsu pavitrakam || 9 ||
[Analyze grammar]

pādāntā vanamālā syādaṣṭottarasahasrataḥ |
mālāṃ tu kalpasādhyāṃ vā dviguṇaṃ ṣoḍaśāṅgulām || 10 ||
[Analyze grammar]

karṇikā keśaraṃ patraṃ mantrādyaṃ maṇḍalāntakam |
maṇḍalāṅgulamātraikacakrābjādyau pavitrakam || 11 ||
[Analyze grammar]

sthaṇḍile'ṅgulamānena ātmanaḥ saptaviṃśatiḥ |
ācāryyāṇāṃ ca sūtrāṇi pitṛmātrādipustake || 12 ||
[Analyze grammar]

nābhyantaṃ dvādaśagranthiṃ tathā gandhapavitrake |
dvyaṅgulāt kalpanādau dvirmālā cāṣṭottaraṃ śatam || 13 ||
[Analyze grammar]

athavārkacaturviṃśaṣaṭtriṃśanmālikā dvijaḥ |
anāmāmadhyamāṅguṣṭhairmandādyaiḥ mālikārthibhiḥ || 14 ||
[Analyze grammar]

kaniṣṭhā dau dvādaśa vā granthayaḥ syuḥ pavitrake |
raveḥ kumbhahutāśādeḥ sambhave viṣṇuvanmatam || 15 ||
[Analyze grammar]

pīṭhasya pīṭhamānaṃ syānmekhalānte ca kuṇḍake |
yathāśakti sūtragranthiḥ paricāretha vaiṣṇave || 16 ||
[Analyze grammar]

sūtrāṇi vā saptadaśa sūtreṇa trivibhaktake |
rocanāgurukarpūraharidrākuṅkumādibhiḥ || 17 ||
[Analyze grammar]

rañjayeccandanādyairvā snānasandhyādikṛnnaraḥ |
ekādaśyāṃ yāgagṛhe bhagavaṃtaṃ hariṃ yajet || 18 ||
[Analyze grammar]

samastaparivārāya baliṃ pīṭhe samarcayet |
kṣauṃ kṣetrapālāya dvārānte dvāropari tathā śriyam || 19 ||
[Analyze grammar]

dhātre dakṣe vidhātre ca gaṅgāñca yamunāṃ tathā |
śaṅkhapadmanidhī pūjya madhye vāstvapasāraṇam || 20 ||
[Analyze grammar]

sāraṅgāyeti bhūtānāṃ bhūtaśuddhiṃ sthitaścaret || 20 ||
[Analyze grammar]

oṃ hrūṃ haḥ phaṭ hraṃ gandhatanmātraṃ saṃharāmi namaḥ |
oṃ hrūṃ haḥ phaṭ hrūṃ rasatanmātraṃ saṃharāmi namaḥ |
oṃ hrūṃ haḥ phaṭ hruṃ rūpatanmātraṃ saṃharāmi namaḥ |
oṃ hrūṃ haḥ phaṭ hrūṃ sparśatanmātraṃ saṃharāmi namaḥ |
oṃ hrūṃ haḥ phaṭ hrūṃ śabdatanmātraṃ saṃharāmi namaḥ |
pañcodghātairgandhatanmātrarūpaṃ bhūmimaṇḍalam |
caturasrañca pītañca kaṭhinaṃ vajralāñchitam || 21 ||
[Analyze grammar]

indrādhidaivataṃ pādayugmamadhyagataṃ smaret |
śuddhañca rasatanmātraṃ pravilipyātha saṃharet |
rasamātrarūpamātre krameṇānena pūjakaḥ || 22 ||
[Analyze grammar]

oṃ hrīṃ haḥ phaṭ hrūṃ rasatanmātraṃ saṃharāmi namaḥ |
oṃ hrūṃ haḥ phaṭ rūpatanmātraṃ saṃharāmi namaḥ |
oṃ hrīṃ haḥ phaṭ hrūṃ sparśatanmātraṃ saṃharāmi namaḥ |
oṃ hrīṃ haḥ phaṭ hrūṃ śabdatanmātraṃ saṃharāmi namaḥ |
jānunābhimadhyagataṃ śvetaṃ vai padmalāñchitam |
śuvalavarṇaṃ cārddhacandraṃ dhyāyedvaruṇadaivatam || 23 ||
[Analyze grammar]

caturbhaśca tadudghātaiḥ śuddhaṃ tadrasamātrakam |
saṃharedrūpatanmātrai rūpamātre ca saṃharen || 24 ||
[Analyze grammar]

oṃ hrūṃ haḥ phaṭ hrūṃ pūtanmātraṃ saṃharāmi namaḥ |
hrūṃ haḥ phaṭ hrūṃ sparśatanmātraṃ saṃharāmi namaḥ |
oṃ hrūṃ haḥ phaṭ hrūṃ śabdatanmātraṃ saṃharāmi namaḥ |
iti tribhistadudghātaistrikoṇaṃ vahnimaṇḍalam |
nābhikaṇṭhamadhyagataṃ raktaṃ svastikalāñchitam || 25 ||
[Analyze grammar]

dhyātvānalādhidaivantacchuddhaṃ sparśe layaṃ nayet |
oṃ hrauṃ haḥ phaṭ hrūṃ sparśatanmātraṃ saṃharāmi namaḥ |
oṃ hrauṃ haḥ phaṭ hrūṃ śabdatanmātraṃ saṃharāmi namaḥ |
kaṇṭhanāsāmadhyagataṃ vṛttaṃ vai vāyumaṇḍalam || 26 ||
[Analyze grammar]

dvirudghātairdhūmravarṇaṃ dhyāyecchuddhendulāñchitam |
sparśamātraṃ śabdamātraiḥ saṃhareddhyānayogataḥ || 27 ||
[Analyze grammar]

oṃ hrauṃ haḥ phaṭ hrūṃ śabdatanmātraṃ saṃharāmi namaḥ |
ekodghātena cākāśaṃ śuddhasphaṭikasannibham |
nāsāpuṭaśikhāntasthamākāśāmupasaṃharet || 28 ||
[Analyze grammar]

śoṣaṇādyairddeśuddhiṃ kuryādevaṃ kramāttaḥ |
śuṣkaṃ kalevaraṃ dhyāyet pādādyañca śikhāntakam || 29 ||
[Analyze grammar]

yaṃ bījena vaṃ bījena jvālāmālāsamāyutam |
dehaṃ ramityanenaiva brahmarandhrādvinirgatam || 30 ||
[Analyze grammar]

bindundhyātvā cāmṛtasya tena bhasma kalevaram |
samplāvayellamityasmāt dehaṃ sampādya divyakam || 31 ||
[Analyze grammar]

nyāsaṃ kṛtvā kare dehe mānasaṃ yāgamācaret |
viṣṇuṃ sāṅgaṃ hṛdi padme mānasaiḥ kusumādibhi || 32 ||
[Analyze grammar]

mūlamantreṇa deveśamprārccayedbhuktimuktidam |
svāgataṃ devadeveśa sannidhau bhava keśava || 33 ||
[Analyze grammar]

gṛhāṇa mānasīṃ pūjāṃ yathārthaṃ paribhāvitām |
ādhāraśaktiḥ kūrmātha pūjyonanto mahī tataḥ || 34 ||
[Analyze grammar]

madhyegnyādau ca dharmādyā adharmādīndramukhyagam |
sattvādi madhye padmañca māyāvidyākhyatattvake || 35 ||
[Analyze grammar]

kālatattvañca sūryādimaṇḍalaṃ pakṣirājakaḥ |
madhye tataśca vāyavyādīśāntā gurupaṅktikāḥ || 36 ||
[Analyze grammar]

gaṇaḥ sarasvatī pūjyā nārado nalakūbaraḥ |
gururgarupādukā ca paro guruśca pādukā || 37 ||
[Analyze grammar]

pūrvasiddhāḥ parasiddhāḥ keśareṣu ca śaktayaḥ |
lakṣmīḥ sarasvatī prītiḥ kīrttiḥ śāntiśca kāntikā || 38 ||
[Analyze grammar]

puṣṭistuṣṭirmmahendrādyā madhye cāvāhito hariḥ |
dhṛtiḥ śrīratikāntyādyā mūlena sthāpito'cyutaḥ || 39 ||
[Analyze grammar]

oṃ abhimukho bhavet prārthya prācyāṃ sannihito bhava |
vinyasyārghyādikaṃ dattvā gandhādyairmūlato yajet || 40 ||
[Analyze grammar]

oṃ bhīṣaya bhīṣaya hṛt śirastrāsaya vai punaḥ |
marddaya marddaya śikhā agnyādau śastratostrakaṃ || 41 ||
[Analyze grammar]

rakṣa rakṣa pradhvaṃsaya pradhvaṃsaya kavacāya namastataḥ |
oṃ hrūṃ phaṭ astrāya namo mūlabījena cāṅgakam || 42 ||
[Analyze grammar]

pūrvvadakṣāpyasaumyeṣu mūrttyāvaraṇamarccayet |
vāsudevaḥ saṅkarṣaṇaḥ pradyumnaścāniruddhakaḥ || 43 ||
[Analyze grammar]

agnyādau śrīdhṛtiratikāntayo mūrttayo hareḥ |
śaṅkhacakragadāpadmamagnyādau pūrvvakādikam || 44 ||
[Analyze grammar]

śārṅgañca muṣalaṃ khaṅgaṃ vanamālāñca tadbahiḥ |
indrādyāśca tathānanto nairṛtyāṃ varuṇastataḥ || 45 ||
[Analyze grammar]

brahnendreśānayormadhye astrāvaraṇakaṃ bahiḥ |
airāvatastataśchāgo mahiṣo vānaro jhaṣaḥ || 46 ||
[Analyze grammar]

mṛgaḥ śaśo'tha vṛṣabhaḥ kūrmmo haṃsastato bahiḥ |
pṛśnigarbhaḥ kumudādyā dvārapālā dvayaṃ dvayam || 47 ||
[Analyze grammar]

pūrvvādyuttaradvārāntaṃ hariṃ natvā baliṃ bahiḥ |
viṣṇupārṣadebhyo namo balipīṭhe baliṃ dadet || 48 ||
[Analyze grammar]

viśvāya viśvaksenātmane īśānake yajet |
devasya dakṣiṇe haste rakṣāsūtrañca bandhayet || 49 ||
[Analyze grammar]

saṃvatsarakṛtārcāyāḥ sampūrṇaphaladāyine |
pavitrārohaṇāyedaṃ kautukaṃ dhāraya oṃ namaḥ || 50 ||
[Analyze grammar]

upavāsādiniyamaṃ kuryādvai devasannidhau |
upavāsādiniyato devaṃ santoṣayāmyaham || 51 ||
[Analyze grammar]

kāmakrodhādayaḥ sarve mā me tiṣṭhantu sarvathā |
adyaprabhṛti deveśa yāvadvaiśeṣikaṃ dinam || 52 ||
[Analyze grammar]

yajamāno hyaśaktaścet kuryyānnaktādikaṃ vratī |
hutvā visarjayet stutvā śrīkarannityapūjanam |
oṃ hrīṃ śrīṃ śrīdharāya trailokyamohanāya namaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 33

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Like what you read? Consider supporting this website: