Hanuman Nataka (critical study)

by Nurima Yeasmin | 2015 | 41,386 words

This page relates ‘Hanuman-Nataka, Act 5 (Summary)’ of the English study on the Hanuman-nataka written by Shri Damodara Mishra in the 11th century. The Hanumannataka is a Mahanataka—a fourteen-act Sanskrit drama dealing with the story of Rama and Hanumat (Hanuman) and presents the events in the lifes of Rama, Sita, Ravana and Hanuman (the son of Anjana and Vayu—the God of the Winds) based on the Ramayana story.

Hanuman-Nāṭaka, Act 5 (Summary)

The 5th Act of the drama deals with presentation of the events of Rāma’s sorrows, Jaṭāyu’s death, discussion between Rāma and Hanumat about Sītā, Vāli’s death and the days spent by Rāma in the rainy season in the forest.

When Rāvaṇa took Sītā to Laṅkā, Rāma became very remorse. He could not live his life without his beloved wife Sītā.[1] Rāma asked the Godāvarī about his wife.[2] At last, lamenting Rāma asked Śrī Hanumat about his wife Sītā.[3] Hanumat replied that he had seen a lady caught by Rāvaṇa[4] and Rāma having seen the ornaments of Sītā could recognize that, that lady was Sītā.[5] In this Act it is found that Rāma killed Vālī by his Brahmāstra. Here the 5th Act named as Vālīvadha, comes to an end.

Footnotes and references:

[1]:

bahirapi na padānāṃ paṅktirantarna kācit kimidamiyamasītā parṇaśālā kimanyā/
ahamapi kila nāyaṃ sarvathā rāghavaścet kṣaṇamapi nahi soḍhā hanta sītāviyogam// ibid., V.2

[2]:

he godāvari puṇyavāripuline sītā na dṛṣṭā tvayā sā hartuṃ kamalāni cāgatavatī yātā vinodāya vā/
ityevaṃ pratipādapaṃ pratinagaṃ pratyāpagaṃ pratyaṅgaṃ pratyeṇaṃ pratibarhiṇaṃ tata itastāṃ maithiliṃ yācate// ibid., V.11

[3]:

kiṣkindhādrau raudrarudrāvatāraṃ dṛṣṭvā rāmo mārutiṃ vācamūce/
sītā nītā kenacitkvāpi dṛṣṭā hṛṣṭaḥ kaṣṭaṃ saṅharanprāha vīraḥ // ibid., V. 33

[4]:

pāpenākṛṣyamāṇā rajanicaravareṇambareṇa vrajantī kiṣkindhādrau mumoca pracuramaṇigaṇairbhuṣaṇānyarcitāni/
hā rāma prānanāthetyahaha jahi ripuṃ lakṣmaṇenālapantī yānīmānīti tāni kṣipati raghupuraḥ kāpi rāmāñjaneyaḥ// ibid., V.34

[5]:

jānakyā eva jānāmi bhūṣaṇānīti nānyathā/
vatsa lakṣmaṇa jānīṣe paśya tvamapi tattvataḥ// ibid., V.35

Like what you read? Consider supporting this website: