Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIII

śrīrāma uvāca |
samyagjñānavilāsena vāsanāvilayodaye |
jīvanmuktapade brahmannūnaṃ viśrāntavānaham || 1 ||
[Analyze grammar]

prāṇaspandanirodhena vāsanāvilayodaye |
jīvanmuktapade brahmanvada viśramyate katham || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
saṃsārottaraṇe yuktiryogaśabdena kathyate |
tāṃ viddhi dviprakārāṃ tvaṃ cittopaśamadharmiṇīm || 3 ||
[Analyze grammar]

ātmajñānaṃ prakāro'syā ekaḥ prakaṭito bhuvi |
dvitīyaḥ prāṇasaṃrodhaḥ śrṛṇu yo'yaṃ mayocyate || 4 ||
[Analyze grammar]

śrīrāma uvāca |
sulabhatvādaduḥkhatvātkataraḥ śobhano'nayoḥ |
yenāvagatamātreṇa bhūyaḥ kṣobho na bādhate || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
prakārau dvāvapi proktau yogaśabdena yadyapi |
tathāpi rūḍhimāyātaḥ prāṇayuktāvasau bhṛśam || 6 ||
[Analyze grammar]

eko yogastathā jñānaṃ saṃsārottaraṇakrame |
samāvupāyo dvāveva proktāvekaphalapradau || 7 ||
[Analyze grammar]

asādhyaḥ kasyacidyogaḥ kasyacijjñānaniścayaḥ |
mama tvabhimataḥ sādho susādhyo jñānaniścayaḥ || 8 ||
[Analyze grammar]

ajñānaṃ punarajñātaṃ svapneṣvapi na tadbhavet |
jñānaṃ sarvāsvavasthāsu nityameva pravartate || 9 ||
[Analyze grammar]

dhāraṇāsanadeśādisādhyatvena susādhyatām |
nāyāti yogo hyathavā vikalpo naiva śobhanaḥ || 10 ||
[Analyze grammar]

dvāveva kila śāstroktau jñānayogau raghūdvaha |
tatroktaṃ bhavate jñānamantasthaṃ jñeyanirmalam || 11 ||
[Analyze grammar]

prāṇāpānatayā rūḍho dṛḍhadehaguhāśayaḥ |
anantasiddhidaḥ sādho yogo'yaṃ buddhidaḥ śrṛṇu || 12 ||
[Analyze grammar]

mukhānilasphuraṇanirodhasaṃbhavasthitiṃ gato nṛpasuta cetasā'kṣaye |
samāhitasthitiriha yogayuktitaḥ pare pade pragalitagīrnivatsyasi || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: