Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCIV

śrīvasiṣṭha uvāca |
uttamādhamamadhyānāṃ padārthānāmitastataḥ |
utpattīnāṃ vibhāgo'yaṃ śrṛṇu vakṣyāmi rāghava || 1 ||
[Analyze grammar]

idaṃ prathamatotpanno yo'sminneva hi janmani |
idaṃprathamatānāmnī śubhābhyāsasamudbhavā || 2 ||
[Analyze grammar]

śubhalokāśrayā sā ca śubhakāryānubandhinī |
sā cedvicitrasaṃsāravāsanāvyavahāriṇī || 3 ||
[Analyze grammar]

bhavaiḥ katipayairmokṣamityuktā guṇapīvarī |
tādṛkphalapradānaikakāryākāryānumānadā || 4 ||
[Analyze grammar]

tena rāma sasattveti procyate sā kṛtātmabhiḥ |
atha ceccitrasaṃsāravāsanāvyavahāriṇī || 5 ||
[Analyze grammar]

atyantakaluṣā janmasahasrairjñānabhāginī |
tādṛkphalapradānaikadharmādharmānumānadā || 6 ||
[Analyze grammar]

asāvadhamasattveti tena sādhubhirucyate |
saiva saṃkhyātigānantajanmavṛndādanantaram || 7 ||
[Analyze grammar]

saṃdigdhamokṣā yadi tatprocyate'tyantatāmasī |
anadyatanajanmā tu jātistādṛśakāriṇī || 8 ||
[Analyze grammar]

yotpattirmadhyamā puṃso rāma dvitribhavāntarā |
tādṛkkāryā tu sā loke rājasī rājasattama || 9 ||
[Analyze grammar]

aviprakṛṣṭajanmāpi socyate kṛtabuddhibhiḥ |
sā hi tanmṛtimātreṇa mokṣayogyā mumukṣubhiḥ || 10 ||
[Analyze grammar]

tādṛkkāryānumānena proktā rājasasāttvikī |
saiva ceditarairalpairjanmabhirmokṣabhāginī || 11 ||
[Analyze grammar]

tattādṛśī hi sā tajjñaiḥ proktā rājasarājasī |
saiva janmaśatairmokṣabhāginī cecciraiṣiṇī || 12 ||
[Analyze grammar]

tvaduktā tādṛgārambhā sadbhī rājasatāmasī |
saiva saṃdigdhamokṣā cetsahasrairapi janmanām || 13 ||
[Analyze grammar]

taduktā tādṛśārambhā rājasātyantatāmasī |
bhuktajanmasahasrā tu yotpattirbrahmaṇo nṛṇām || 14 ||
[Analyze grammar]

ciramokṣā hi kathitā tāmasī sā maharṣibhiḥ |
tajjanmanaiva mokṣasya bhāginī cettaducyate || 15 ||
[Analyze grammar]

tajjñaistāmasasattveti tādṛśārambhaśālinī |
bhavaiḥ katipayairmokṣabhāginī cettaducyate || 16 ||
[Analyze grammar]

tamorājasarūpeti tādṛśairguṇabṛṃhitaiḥ |
pūrvajanmasahasrāḍhyā purojanmaśatairapi || 17 ||
[Analyze grammar]

mokṣāyogyā tataḥ proktā tajjñaistāmasatāmasī |
pūrvaṃ tu janmalakṣāḍhyā janmalakṣaiḥ puro'pi cet || 18 ||
[Analyze grammar]

saṃdigdhamokṣā tadasau procyate'tyantatāmasī |
sarvā etāḥ samāyānti brahmaṇo bhūtajātayaḥ || 19 ||
[Analyze grammar]

kiṃcittpracalitā bhogātpayorāśerivormayaḥ |
sarvā eva viniṣkrāntā brahmaṇo jīvarāśayaḥ || 20 ||
[Analyze grammar]

svatejaḥspanditābhogāddīpādiva marīcayaḥ |
sarvā eva samutpannā brahmaṇo bhūtapaṅktayaḥ || 21 ||
[Analyze grammar]

svamarīcibalodbhūtā jvalitāgneḥ kaṇā iva |
sarvā evotthitāstasmādbrahmaṇo jīvarāśayaḥ || 22 ||
[Analyze grammar]

mandāramañjarīrūpāścandrabimbādivāṃśavaḥ |
sarvā eva samutpannā brahmaṇo dṛśyadṛṣṭayaḥ || 23 ||
[Analyze grammar]

yathā viṭapinaścitrāstadrūpā viṭapaśriyaḥ |
sarvā eva samutpannā brahmaṇo jīvapaṅktayaḥ || 24 ||
[Analyze grammar]

kaṭakāṅgadakeyūrayuktayaḥ kanakādiva |
sarvā evotthitā rāma brahmaṇo jīvarāśayaḥ || 25 ||
[Analyze grammar]

nirjharādamalodyotātpayasāmiva bindavaḥ |
ajasyaivākhilā rāma bhūtasaṃtatikalpanāḥ || 26 ||
[Analyze grammar]

ākāśasya ghaṭasthālīrandhrākāśādayo yathā |
sarvā evotthitā lokakalanā brahmaṇaḥ padāt || 27 ||
[Analyze grammar]

sīkarāvartalaharībindavaḥ payaso yathā |
sarvā evotthitā rāma brahmaṇo dṛśyadṛṣṭayaḥ || 28 ||
[Analyze grammar]

mṛgatṛṣṇātaraṅgiṇyo yathā bhāskaratejasaḥ |
sarvā dṛśyadṛśo draṣṭurvyatiriktā na rūpataḥ || 29 ||
[Analyze grammar]

śītaraśmerita jyotsnā svāloka iva tejasaḥ |
evametā hi bhūtānāṃ jātayo vividhāśca yāḥ || 30 ||
[Analyze grammar]

yasmādeva samāyānti tasminneva viśanti ca |
kāścijjanmasahasrānte jātayaścirakālikāḥ |
kāścitkatipayātītajanmarūpā vyavasthitāḥ || 31 ||
[Analyze grammar]

itthaṃ jagatsu vividheṣu vicitrarūpāstasyecchayā bhagavato vyavahāravatyaḥ |
āyānti yānti nipatanti tathotpatanti rūpaśriyaḥ kaṇaghaṭā iva pāvakotthāḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: