Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 201-202 [Kalpana-Dharana-Kalidevata Tattvas], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 201-202 [Kalpanā-Dhāraṇā-Kālidevata Tattvas]

Sanskrit text, Unicode transliteration and English commentary of verse 201-202:

तन्न जग्मुरुदधौ स्वयौक्तितो विष्णुरात्मजमदर्शयच्चितः ।
तातमम्ब तनयस्य शङ्करो दग्ध एष हि बहिःक्रमस्तव ॥ २०१ ॥
रूपमेष्यति हयाननं हरिर्गोपसंज्ञमगमद् बहिः पुरः ।
तद् द्वयं च भजतां बहिः फलं भावि चेन्न सदतीतमम्ब यत् ॥ २०२ ॥

tanna jagmurudadhau svayauktito viṣṇurātmajamadarśayaccitaḥ |
tātamamba tanayasya śaṅkaro dagdha eṣa hi bahiḥkramastava || 201 ||
rūpameṣyati hayānanaṃ harirgopasaṃjñamagamad bahiḥ puraḥ |
tad dvayaṃ ca bhajatāṃ bahiḥ phalaṃ bhāvi cenna sadatītamamba yat || 202 ||

Comparative analysis of commentaries and excerpts in English:

Kalpanā-Dhāraṇā-Kālidevata Tattvas

Creative form is like mirage and is not fruitful effort is an objection made. Anything starts first with the formation of idea and then the rules or injunctions are fixed[1]. An imaginary form is worshipped by the sādhaka, with focussed mind within the framework of rules and injunctions becomes his Deity. The created image and its placement occur through the expanse of Jñānaśakti. Thus Śakti, who is the creator, is knowledge. Jñānaśakti is the soul of the deity called Kāli, who possesses all the characteristics for projecting the whole manifestation.

Jagat gets absorbed into Citśakti

Śakti’s external manifestation in the form of Jagat, denotes the process of effect—Jagat, which gets merged ultimately into the causeCitśakti. Viṣṇu projected Candra[2] one of the fourteen ratnas, from churning of his abode (Kṣīrābdhi). Śaṅkara projected from the fire of his third eye Skanda[3] the brother of Gaṇeśa. In Sākta monism, there is no difference between the cause and effect. Retracing the path of Krama to reach the cause of jagat by sādhaka is highlighted.

Notes and Sanskrit references:

[1] Cf. [Kramaprakāśikā] p 135 [Cidgaganacandrikā] 201.—

“netrābhyāṃ vāri susrāva daśadhā dyotayad diśaḥ| tadgarbhavidhinā hṛṣṭā diśo devyo dadhustadā | sametya dhārayāmāsurna ca tāḥ samaśaknuvan | sa tābhyaḥ sahasaivātha digbhyo garbhaḥ prabhānvitaḥ || papāta bhāsayaṃllokāñchītāṃśuḥsarvabhāvanaḥ |” harivaṃśe.

[2] Cf. Rāmāyaṇa - [Kramaprakāśikā] p 135 [Cidgaganacandrikā] 201.—

“te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam |
agniṃ niyojayāmāsuḥ putrārthaṃ sarvadevatāḥ ||
devakāryamidaṃ deva! samādhatsva hutāśana |
śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja ||
devatānāṃ pratijñāya gaṅgāmabhyetya pāvakaḥ |
garbhaṃ dhāraya vai devi! devatānāmidaṃ priyam ||
ityetadvacanaṃ śrutvā divyaṃ rūpamadhārayata |
sa tasyā mahimāṃ dṛṣṭvā samantādavakīrya ca ||
samantatastu tāṃ devīmabhyaṣiñcata pāvakaḥ |
sarva srotāṃsi pūrṇāni gaṅgāyā raghunandana ||”

[3] Cf. Bhagavad-Gita [Kramaprakāśikā] p 135 [Cidgaganacandrikā] 202.—

“īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati” iti ||

Like what you read? Consider supporting this website: