Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 151 [Srishtilakshana in Sakrama], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 151 [Sṛṣṭilakṣaṇā in Sakrama]

Sanskrit text, Unicode transliteration and English commentary of verse 151:

आदितः क्रममयीभिरम्ब यः पञ्चभिर्भवति योनिभिः स्वतः ।
अक्रमः क्रममयस्त्वदाश्रयात् सक्रमः स्फुरति सृष्टिलक्षणः ॥ १५१ ॥

āditaḥ kramamayībhiramba yaḥ pañcabhirbhavati yonibhiḥ svataḥ |
akramaḥ kramamayastvadāśrayāt sakramaḥ sphurati sṛṣṭilakṣaṇaḥ || 151 ||

Comparative analysis of commentaries and excerpts in English:

[Sṛṣṭilakṣaṇā in Sakrama]

Sṛṣṭi, before the formation of Padas and Arthas, rests eternally in Śakti in the Sūkṣma pañcabhūta form as Kramamaya and as such it belongs to Akrama. From that stage when Sṛṣṭi begins its Sakrama, it is first formed from the Yonipañcaka [Pañcayoni?][1] viz., bhūtapañcaka [pañcabhūta?] in the order Ākāśa, Vāyu, Agni, Āpa, and Pṛthivī.

Notes and Sanskrit references:

[1] Cf. [Kramaprakāśikā] p 86 -[Cidgaganacandrikā]-151.—

sargaḥ sadaiva śaktisvarūpe vatarte,tata eva sarge āvirbhāvāt | pralaye tu tasminneva tirobhavati | evaṃ sati rsogavastuto'krama eva, tathāpi tasya sakramatvaṃ sakramatvena sphuraṇaṃ ca tadāvirbhāvahetoḥ sakramād yonipañcakādeva | yonipañcaṃka tu bhūtapañcakameva | tasya sakramatve mānaṃ tu “tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ, ākāśādvāyuḥ, vāyoragniragnerāpaḥ, adbhyaḥpṛthivī iti” ||

Like what you read? Consider supporting this website: