Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athātaḥ saṃpravakṣyāmi dhenūnāṃ kalpanā nṛpa |
viśeṣavidhinā yāśca deyāḥ kāmānabhīpsubhiḥ || 1 ||
[Analyze grammar]

kāmaṃ yaddīyate dānaṃ samagraṃ tatsukhāvaham |
asamagraṃ tu doṣāya bhavatīha paratra ca || 2 ||
[Analyze grammar]

tasmānna dakṣiṇāhīnaṃ vidhānavikalaṃ tathā |
deyaṃ dānaṃ mahārāja samagraphalakāmyayā || 3 ||
[Analyze grammar]

anyathā dīyamānaṃ tadahaṃkārāya kevalam |
pratyakṣaṃ cārthahāniḥ syānna vā tatphaladaṃ bhavet || 4 ||
[Analyze grammar]

tiladhenuṃ pravakṣyāmi śṛṇu pārthivasattama |
vārāheṇa purā proktāṃ mahāpātakanāśinīm || 5 ||
[Analyze grammar]

yāṃ dattvā brahmahā goghnaḥ pitṛhā gurutalpagaḥ |
agāradāhī garadaḥ sarvapāparatopi vā || 6 ||
[Analyze grammar]

mahāpātakayuktaśca saṃyuktaścopapātakaiḥ |
mucyate hyakhilaiḥ pāpaiḥ svargalokaṃ ca gacchati || 7 ||
[Analyze grammar]

anulipte mahīpṛṣṭhe kṛṣṇājinasamāvṛte |
dhenuṃ tilamayīṃ kṛtvā darbhānāstīrya sarvataḥ || 8 ||
[Analyze grammar]

tilāḥ śvetāstilāḥ kṛṣṇāstilā gomūtravarṇakāḥ |
tilānāṃ ca vicitrāṇāṃ dhenuṃ sarvāṃ ca kārayet || 9 ||
[Analyze grammar]

droṇasya vatsakaṃ kuryāccaturāḍhakikāṃ ca gām |
svarṇaśṛṃgīṃ raupyakhurāṃ gandhavarṇavatīṃ tathā || 10 ||
[Analyze grammar]

kāryā śarkarayā jihvā guḍenāsyaṃ ca kambalaḥ |
ikṣupādāṃ tāmrapṛṣṭhīṃ śuktimuktāphalekṣaṇām || 11 ||
[Analyze grammar]

praśastapatraśravaṇāṃ phaladaṃtavatīṃ śubhām |
sragdāmapucchāṃ kurvīta nava nītastanānvitām || 12 ||
[Analyze grammar]

sitavastraśirālambāṃ sitasarṣaparomikām |
phalairmanoharairannairmaṇimuktāphalānvitām || 13 ||
[Analyze grammar]

īdṛksaṃsthānasampannāṃ kṛtvā śraddhāsamanvitaḥ |
kāṃsyopadohanāṃ dadyātparvakāle samāgate || 14 ||
[Analyze grammar]

yā lakṣmīḥ sarvabhūtānāṃ yā vai deveṣvavasthitā |
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu || 15 ||
[Analyze grammar]

tataḥ pradakṣiṇāṃ kṛtvā pūjayitvā praṇamya ca |
sadakṣiṇā mayā tubhyaṃ dattetyuktvā visarjayet || 16 ||
[Analyze grammar]

anena vidhinā dattvā tiladhenuṃ narādhipa |
sarvapāpavinirmukto paraṃ brahmādhigacchati || 17 ||
[Analyze grammar]

yaśca gṛhṇāti vidhivaddīyamānāṃ pramodate |
dīyamānāṃ praśaṃsaṃti ye ca saṃhṛṣṭamānasāḥ || 18 ||
[Analyze grammar]

tepi doṣavinirmuktā brahmalokaṃ vrajaṃti te |
praśāṃtāya suśīlāya vedavrataratāya ca || 19 ||
[Analyze grammar]

dhenuṃ tilamayīṃ dattvā na śocati kṛtākṛte |
trirātraṃ yastilāhārastiladhenuprado bhavet || 20 ||
[Analyze grammar]

ekāhamatha vā rājanna yucchedantarātmanā |
dānādviśuddhiḥ pāpasya tasya puṇyavato nṛpa || 21 ||
[Analyze grammar]

cāndrāyaṇādabhyadhikaṃ kathitaṃ tilabhakṣaṇam |
bālatve caiva yatpāpaṃ yauvane vārddhake tathā || 22 ||
[Analyze grammar]

vācā kṛtaṃ tu manasā karmaṇā yacca saṃcitam |
udakaṣṭhīvane caiva nagnasnānena yadbhavet || 23 ||
[Analyze grammar]

muśalenodyate nāpi laṃbite brāhmaṇe tathā |
vṛṣalīgamane caiva gurudārābhigāmini || 24 ||
[Analyze grammar]

surāpānena yatpāpamabhakṣyasya ca bhakṣaṇāt |
tatsarvaṃ vilayaṃ yāti tiladhenupradāyinām || 25 ||
[Analyze grammar]

yamamārge mahāghore nadī vaitaraṇī smṛtā |
vālukāyāḥ sthalaṃ caiva pacyate yatra pāpinaḥ || 26 ||
[Analyze grammar]

yatra lohamukhāḥ kākā yatra śvāno bhayāvahāḥ |
nikṛtya pāpināṃ māṃsaṃ bhakṣayaṃti bubhukṣitāḥ || 27 ||
[Analyze grammar]

asipatravanaṃ caiva lohakaṃṭakaśālmalīm |
etānsarvānatikramya tato yamapuraṃ vrajet || 28 ||
[Analyze grammar]

vimāne kāṃcane divye maṇiratnavibhūṣite |
tatrāruhya naraśreṣṭho gacchate paramāṅgatim || 29 ||
[Analyze grammar]

guṇahīne na dātavyā na dātavyā dhaneśvare |
kuṇḍe gole ca lubdhe ca na ca deyā kadāpi sā || 30 ||
[Analyze grammar]

ekā ekasya dātavyā munibhiḥ kathitaṃ purā |
araṇye naimiṣe pārtha nāradena niveditam || 31 ||
[Analyze grammar]

tattehaṃ saṃpravakṣyāmi samyakphalasahasradam |
idaṃ puṇyaṃ pavitraṃ ca māṅgalyaṃ kīrtivardhanam || 32 ||
[Analyze grammar]

viprāṇāṃ śrāvayecchrāddhe anantaphalamaśnute |
bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ || 33 ||
[Analyze grammar]

vibhajyamānānyetāni dātāraṃ pātayaṃtyadhaḥ |
sā tu vikrayamāpannā dahatyāsaptamaṃ kulam || 34 ||
[Analyze grammar]

asyā dānaprabhāvena vimānaṃ sarvakāmikam |
samāruhya naro yāti yatra devo hariḥ svayam || 39 ||
[Analyze grammar]

eṣā caiva pradātavyā prayatenāntarātmanā |
paurṇamāsyāṃ ca māghasya kārtikyāṃ caiva bhārata || 36 ||
[Analyze grammar]

candrasūryoparāge tu viṣuve ayane tathā |
ṣaḍaśītimukhe caiva vyatīpāte tu sarvadā || 37 ||
[Analyze grammar]

vaiśākhyāṃ mārgaśīrṣyāṃ vā gajacchāyāsu caiva hi |
eṣā te kathitā pārtha tiladhenurmayānagha || 38 ||
[Analyze grammar]

yāvaṃti dheno romaṇi gātreṣu nṛpapuṅgava |
tāvadvarṣasahasrāṇi tadā svarge mahīyate || 39 ||
[Analyze grammar]

yaśca gṛhṇāti vidhivaddīyamānāṃ ca paśyati |
anumodayate caiva te sarve svargagāminaḥ || 40 ||
[Analyze grammar]

dhenuṃ dhanādhipatayo magadhodbhavena mānena ye tilamayīṃ caturāḍhakena |
kṛtvā yathoktaracanāṃ kṛtacāruvatsāṃ yacchaṃti te bhuvi bhavaṃti vimuktapāpāḥ || 41 ||
[Analyze grammar]

pratigṛhṇāmi devi tvāṃ kuṭuṃbabharaṇāya ca |
kāmaṃ deyā dayāsmabhyaṃ dheno tvaṃ sarvadā hyasi || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 152

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: