Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
śrutaḥ purāṇaviṣayastvatprasādānmayācyuta |
saṃsārāsāratāṃ jñātvā śrutaśca vratavistaraḥ || 1 ||
[Analyze grammar]

bhūyaśca śrotumicchāmi dānamāhātmyamuttamam |
kiṃ dīyate kadā kṛṣṇa kenopāyena śaṃsa me || 2 ||
[Analyze grammar]

nahi dānātparataramanyadastīti me matiḥ |
dhanaṃ dhanavatāṃ kiñcidahāryaṃ rājataskaraiḥ || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
aniścitaṃ nidhānaṃ yadaprayuktaṃ ca varddhate |
anītaṃ yāti cādhvānaṃ dhanaṃ viprakarārpitam || 4 ||
[Analyze grammar]

kiṃ kāyena supuṣṭena balinā cirajīvinā |
yannasattvopakārāya tajjīvitamanarthakam || 5 ||
[Analyze grammar]

grāsādarddhamapi grāsa marthibhyaḥ kiṃ na dīyate |
icchānurūpo vibhavaḥ kadā kasya bhaviṣyati || 6 ||
[Analyze grammar]

ekasminnapyatikrāṃte dine dānavivarjite |
dasyubhirmuṣitaścaiva divārātrau ca śocati || 7 ||
[Analyze grammar]

yasya trivargaśūnyāni dinānyāyāṃti yāṃti ca |
salohakārabhastreva śvasannapi na jīvati || 8 ||
[Analyze grammar]

yairna dattaṃ na ca hutaṃ na tīrthe maraṇaṃ kṛtam |
hiraṇyamannamudakaṃ brāhmaṇebhyo na cārpitam || 9 ||
[Analyze grammar]

dīnā niraśanā rūkṣāḥ kapālāṅkitapāṇayaḥ |
te dṛśyaṃte mahārāja jāyamānā punaḥ || 10 ||
[Analyze grammar]

āyāsaśatalabdhasya prāṇebhyopi garīyasaḥ |
gatirekaiva vittasya dānamanyā vipattayaḥ || 11 ||
[Analyze grammar]

nopabhogaiḥ kṣayaṃ yāṃti na pradānaiḥ samṛddhayaḥ |
pūrvārjitānāmanyatra sukṛtānāṃ parikṣayāt || 12 ||
[Analyze grammar]

adṛṣṭaparatattvopi pātrebhyo visṛjeddhanam |
yasmānmṛtasya tannāsti tasmātsāṃśayikaṃ varam || 13 ||
[Analyze grammar]

dānāni bahurūpāṇi kathayāmi tavānagha |
vyāsavālmīkimanvādyaiḥ kathitāni purā mama || 14 ||
[Analyze grammar]

kiñcidvrataṃ yatkriyate pūjyate ca trilocanaḥ |
dīyate yacca viprebhya etajjanmataroḥ phalam || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
brāhmaṇaprīṇanārthāya keśavasya śivasya ca |
yāni dānāni deyāni tānyācakṣya yadūttama || 16 ||
[Analyze grammar]

yena caiva vidhānena dānaṃ puṇyasukhāvaham |
ehikāmuṣmikāvāptiṃ karoti nahi hanyate || 17 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
trīṇyāhuratidānāni gāvaḥ pṛthvī sarasvatī |
āsaptamaṃ punaṃtyete dohavāhanavedanaiḥ || 18 ||
[Analyze grammar]

godānamādau vakṣyāmi pratyakṣakramayogataḥ |
yena caiva vidhānena anyūnādhikavistaram || 19 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
deyāḥ kiṃlakṣaṇā gāvaḥ kāśca rājanvivarjitāḥ |
kīdṛśāya pradātavyā na deyāḥ kīdṛśāya vai || 20 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
taruṇī rūpasaṃpannā suśīlā ca payasvinī |
nyāyārjitā savatsā ca pradeyā śrotriyāya gauḥ || 21 ||
[Analyze grammar]

vṛddhā sarogā hīnāṃgī vaṃdhyā duṣṭā mṛtaprajā |
dūrasthā'nyāyalabdhā ca deyā gaurna kathaṃcana || 22 ||
[Analyze grammar]

sā dattaiva haretpāpaṃ śrotriyāyāhitāgnaye |
atithipriyāya dāṃtāya dhenuṃ dadyādguṇādhike || 23 ||
[Analyze grammar]

akulīnāya mūrkhāya lubdhāya piśunāya ca |
havyakavyavyapetāya na deyā gauḥ kathaṃcana || 24 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
puṇyaṃ dinamathāsādya snātvātarpya pitṝṃstathā |
ghṛtakṣīrābhiṣekaṃ ca kṛtvā viṣṇoḥ śivasya ca || 25 ||
[Analyze grammar]

samabhyarcya yathānyāyaṃ puṣpādibhiranukramāt |
udaṅmukhīṃ prāṅmukhīṃ vā gṛṣṭiṃ kṛtvā payasvinīm || 26 ||
[Analyze grammar]

savatsāṃ vastrasaṃvītāṃ sitayajñopavītinīm |
svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyadohanakānvitām || 27 ||
[Analyze grammar]

śaktito dakṣiṇāyuktāṃ brāhmaṇāya nivedayet |
pucche kṛṣṇājinaṃ deyaṃ gāṃ pucche kariṇaṃ kare || 28 ||
[Analyze grammar]

aśvaṃ sadā sukarṇe vā dāsīṃ śirasi dāpayet |
gāvo mamāgrataḥ saṃtu gāvo me saṃtu pṛṣṭhataḥ || 29 ||
[Analyze grammar]

gāvo me hṛdaye saṃtu gavāṃ madhye vasāmyaham |
pradakṣiṇāṃ tataḥ kṛtvā dhenuṃ dvijavarāya tām || 30 ||
[Analyze grammar]

imāṃ ca pratigṛhṇīṣva dhenurdattā mayā tava |
evamuccārya taṃ vipraṃ deveśaṃ parikalpayet || 31 ||
[Analyze grammar]

anuvrajecca gacchaṃtaṃ padānyaṣṭau narādhipa |
anena vidhinā dhenuṃ yo viprāya prayacchati || 32 ||
[Analyze grammar]

sarvakāmasamṛddhātmā svargalokaṃ sa gacchati |
sapta pūrvānsapta parānātmānaṃ caiva mānavaḥ || 33 ||
[Analyze grammar]

sapta janmakṛtātpāpānmocayatyavanīpate |
pade pade'śvamedhasya gośatasya ca mānavaḥ || 34 ||
[Analyze grammar]

phalamāpnoti rājendra dakṣāyaivaṃ jagau hariḥ |
sarvakāmapradā sā syātsarvakāleṣu pārthiva || 35 ||
[Analyze grammar]

bhavatyasau pāpaharā yāvadiṃdrāścaturdaśa |
sarveṣāmeva pāpānāṃ kṛtānāmapi jānatā || 36 ||
[Analyze grammar]

prāyaścittamidaṃ proktamanutāpopabṛṃhitam |
sarveṣāmeva dānānāmekajanmānugaṃ phalam || 37 ||
[Analyze grammar]

brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiścānyaiśca mānavaiḥ |
lokāḥ kāmagamā prāptā dattvaitadvidhinā nṛpa || 38 ||
[Analyze grammar]

gobhyodhikaṃ jagati nāparamastikiñciddānaṃ pavitramiti śāstravido vadaṃti |
tatsaṃpadaḥ surasadaśca samīhamānairdeyāḥ sadaiva vidhinā dvijapuṃgavāya || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 151

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: