Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na yujyate |
tasmātkāyaviśuddhyarthaṃ snānamādau vidhīyate || 1 ||
[Analyze grammar]

anuddhatairuddhatairvā jalaiḥ snānaṃ samācaret |
tīrthaṃ prakalpayedvidvānmūlamaṃtreṇa maṃtravit || 2 ||
[Analyze grammar]

namo nārāyaṇāyeti mūlamantra udāhṛtaḥ |
darbhapāṇistu vidhinā svācāntaḥ prayataḥ sudhīḥ || 3 ||
[Analyze grammar]

caturhastasamāyuktaṃ caturasraṃ samaṃtataḥ |
prakalpyāvāhayedgaṅgāmebhirmaṃtrairvicakṣaṇaḥ || 4 ||
[Analyze grammar]

oṃ viṣṇupādaprasūtāsi vaiṣṇavī viṣṇudevatā |
pāhi nastvenasastasmādājanmamaraṇāṃtikāt || 5 ||
[Analyze grammar]

tisraḥ koṭyo'rddhakoṭī ca tīrthānāṃ vāyurabravīt |
divi bhuvyaṃtarikṣe ca tāni te santi jāhnavi || 6 ||
[Analyze grammar]

naṃdinītyeva te nāma deveṣu nalinīti ca |
kṣamā pṛthvī ca vihagā viśvakāyā śivā smṛtā || 7 ||
[Analyze grammar]

vidyādharā suprasannā tathā loka prasādinī |
kṣemyā tathā jāhnavī ca śāṃtā śāṃtipradāyinī || 8 ||
[Analyze grammar]

etāni puṇyanāmāni snānakāle prakīrtayet |
bhavetsaṃnihitā tatra gaṅgā tripathagāminī || 9 ||
[Analyze grammar]

saptavārābhijaptena karasaṃpuṭayojitam |
mūाrdhni kuryājjalaṃ bhūpa tricatuḥpañcasaptadhā || 10 ||
[Analyze grammar]

snānaṃ kuryānmṛdā tadvadā maṃtrya ca vidhānataḥ || 11 ||
[Analyze grammar]

aśvakrāṃte rathakrāṃte viṣṇukrāṃte vasuṃdhare |
mṛttike hara me sarvaṃ yanmayā duṣkṛtaṃ kṛtam || 12 ||
[Analyze grammar]

uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā |
namaste sarvalokānāmasudhāriṇi suvrate || 13 ||
[Analyze grammar]

evaṃ snātvā tataḥ paścādācamya ca vidhānataḥ |
utthāya vāsasī śukle sūkṣme tu paridhāya vai || 14 ||
[Analyze grammar]

tatastu tarpaṇaṃ kuryāttrailokyāpyāyanāya tu |
devā yakṣāstathā nāgā gandharvāpsarasāṃ gaṇāḥ |
krūrāḥ sarvāḥ suparṇāśca tarakṣā vihagāḥ khagāḥ || 15 ||
[Analyze grammar]

vidyādharā jaladharāstathaivākāśagāminaḥ |
nirādhārāśca ye jīvāḥ pāpakarmaratāśca ye || 16 ||
[Analyze grammar]

teṣāmāpyāyanāyaitaddīyate salilaṃ mayā |
kṛtopavīto devebhyo nivītī ca bhavettataḥ || 17 ||
[Analyze grammar]

manuṣyāṃstarpayedbhaktyā brahmaputrānṛṣīṃstathā |
sanakaśca sanandaśca tṛtīyaśca sanātanaḥ || 18 ||
[Analyze grammar]

kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā |
sarve te tṛptimāyāṃtu maddattenāṃbunā sadā || 19 ||
[Analyze grammar]

marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum |
pracetasaṃ vaśiṣṭhaṃ ca bhṛguṃ nāradameva ca || 20 ||
[Analyze grammar]

devabrahmaṛṣīnsarvāṃstarpayetākṣatodakaiḥ |
apasavyaṃ tataḥ kṛtvā savyaṃ jānu ca bhūtale || 21 ||
[Analyze grammar]

agniṣvāttā barhiṣado haviṣmaṃtastathoṣmapāḥ |
sukalitāstathā bhaumā ājyapāḥ somapāstathā || 22 ||
[Analyze grammar]

tarpayecca pitṝnbhaktyā satilodakacandanaiḥ |
darbhapāṇistu vidhivattarpayennāmagotrataḥ || 23 ||
[Analyze grammar]

pitrādīnnāmagotreṇa tathā mātāmahānapi |
saṃtarpya vidhivadbhaktyā imaṃ maṃtramudīrayet || 24 ||
[Analyze grammar]

ye'bāndhavā bāndhavā vā ye'nyajanmani bāndhavāḥ |
te tṛptimakhilā yāṃtu yaścāsmatto'bhivāñchati || 25 ||
[Analyze grammar]

tataścācamya vidhivadālikhetpadmamagrataḥ |
akṣataiḥ saha puṣpañca satilāruṇacandanaiḥ || 26 ||
[Analyze grammar]

arghaṃ dadyātprayatnena sūryanāmānukīrtanaiḥ |
namaste viśvarūpāya namo viṣṇusakhāya vai || 27 ||
[Analyze grammar]

sahasraraśmaye nityaṃ namaste sarvatejase |
namaste sarvavapuṣe namaste sarvaśaktaye || 28 ||
[Analyze grammar]

jagatsvāminnamaste'stu divyacaṃdanabhūṣita |
padmanābha namaste'stu kuṇḍalāṃgadadhāriṇe || 29 ||
[Analyze grammar]

namaste sarvalokeśa sarvāsuranamaskṛta |
sukṛtaṃ duṣkṛtaṃ caiva samyagjānāsi sarvadā || 30 ||
[Analyze grammar]

satyadeva namastestu sarvadeva namo'stu te |
divākara namaste'stu trayīmaya namo'stu te || 31 ||
[Analyze grammar]

evaṃ sūryaṃ namaskṛtya triḥkṛtvā ca pradakṣiṇām |
dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet || 32 ||
[Analyze grammar]

snānaṃ khalu pratidinaṃ kathitaṃ munīndraiḥ pāpāpahaṃ malaharaṃ sukhadaṃ sadaiva |
tasmānnadīṣvatha gṛheṣvatha vā taḍāge kartavyametadiha dharmadhiyā nareṇa || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 123

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: