Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
kṛtaṃ brahmayugaṃ proktaṃ tretā tu kṣatriyaṃ yugam |
vaiśyaṃ dvāparamityāhuḥ śūdraṃ kaliyugaṃ smṛtam || 1 ||
[Analyze grammar]

kalau rājanmanuṣyāṇāṃ śaithilyaṃ snānakarmaṇi |
tathāpi māghavyājena kathayiṣyāmi te śṛṇu || 2 ||
[Analyze grammar]

yasya hastau ca pādau ca vāṅmanastu susaṃyatam |
vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute || 3 ||
[Analyze grammar]

aśraddadhānaḥ pāpātmā nāstiko'cchinnasaṃśayaḥ |
hetuniṣṭhāśca pañcaite na tīrthaphalabhāginaḥ || 4 ||
[Analyze grammar]

prayāgaṃ puṣkaraṃ prāpya kurukṣetramathāpi vā |
yatra vā tatra vā snāyānmāghe nityamiti śrutiḥ || 5 ||
[Analyze grammar]

trirātraphaladā nadyo yāḥ kāścidasamudragāḥ |
samudragāstu pakṣasya māsasya saritāṃ patiḥ || 6 ||
[Analyze grammar]

uṣaḥsamīpe yaḥ snānaṃ saṃdhyāyāmudite ravau |
prājāpatyena tattulyaṃ mahāpātakanāśanam || 7 ||
[Analyze grammar]

prātarutthāya yo vipraḥ prātaḥsnāyī sadā bhavet |
sa sarvapāpanirmuktaḥ paraṃ brahmādhigacchati || 8 ||
[Analyze grammar]

vṛthā coṣṇodakasnānaṃ vṛthā jāpyamavaidikam |
aśrotriye vṛthā śrāddhaṃ vṛthā bhuktamasākṣikam || 9 ||
[Analyze grammar]

snānaṃ caturvidhaṃ proktaṃ snānavidbhiryudhiṣṭhira |
vāyavyaṃ vāruṇaṃ brāhmaṃ divyaṃ ceti pṛthakśṛṇu || 10 ||
[Analyze grammar]

vāyavyaṃ gorajaḥ snānaṃ vāruṇaṃ sāgarādiṣu |
brāhmaṃ brāhmaṇamaṃtroktaṃ divyaṃ meghāṃbubhāskaram |
sarveṣāmeva snānāṃ viśiṣṭaṃ tatra vāruṇam || 11 ||
[Analyze grammar]

brahmacārī gṛhasthaśca vānaprastho'tha bhikṣukaḥ |
ete sarve praśaṃsaṃti sarvadā māghamajjanam || 12 ||
[Analyze grammar]

bālāstaruṇakā vṛddhā naranārīnapuṃsakāḥ |
snātvā māghe śubhe tīrthe prāpnuvaṃtīpsitaṃ phalam || 13 ||
[Analyze grammar]

brahmakṣatraviśāṃ caiva mantravatsnānamiṣyate |
tūṣṇīmeva hi śūdrasya strīṇāṃ ca kurunaṃdana || 14 ||
[Analyze grammar]

māghamāse raṭaṃtyāpaḥ kiñcidabhyudite ravau |
brahmaghraṃ vā surāpaṃ vā kaṃpaṃ taṃtaṃ punīmahe || 15 ||
[Analyze grammar]

prāsādā yatra sauvarṇāḥ striyaścāpsarasopamāḥ |
dadhikulyavahā yatra nadyaḥ pāyasakardamāḥ |
tatra te yāṃti majjaṃti ye māghe bhāskarodaye || 16 ||
[Analyze grammar]

yativatpathi gaccheta maunī paiśunyavarjitaḥ |
yadīcchedvipulānbhogāṃścandrasūryopamāngṛhān || 17 ||
[Analyze grammar]

pauṣaphālgunayormadhye prātaḥsnāyī bhavennaraḥ |
paurṇamāsyā hyamāvāsyāḥ prārabhya snānamācaret || 18 ||
[Analyze grammar]

triṃśaddināni puṇyāṇi makarasthe divākare |
tatra utthāya niyamaṃ gṛhṇīyādvidhipūrvakam || 19 ||
[Analyze grammar]

māghamāsamimaṃ pūrṇaṃ sthāpyehaṃ devamādhavam |
tīrthaṃ śītajale nityamiti saṃkalpya cetasā || 20 ||
[Analyze grammar]

aprāvṛtaśarīrastu yaḥ kaṣṭaṃ snānamācaret |
padepade'śvamedhasya phalaṃ prāptoti mā navaḥ || 21 ||
[Analyze grammar]

tatra snātvā śubhe tīrthe dattvā śirasi vai mṛdam |
vedoktavidhinā rājansūryasyārghaṃ nivedayet || 22 ||
[Analyze grammar]

pitṝnsaṃtarpya tatrastho hyavatīrya tato jalāt |
iṣṭadevaṃ namaskṛtya pūjayetpuruṣottamam || 23 ||
[Analyze grammar]

śaṅkhacakradharaṃ devaṃ mādhavaṃ nāma pūjayet |
vahniṃ hutvā vidhānena tatastvekāśano bhavet || 24 ||
[Analyze grammar]

bhūśayyābrahmacaryeṇa śaktaḥ snānaṃ samācaret |
aśaktasya dhanāḍhyasya svecchā sā tatra kathyate || 25 ||
[Analyze grammar]

avaśyamapi kartavyaṃ māghe snānamiti śrutiḥ |
īśvareṇa yathākāmaṃ balaṃ dharmo'nuvartate || 26 ||
[Analyze grammar]

tilasnāyī tilodvartī tilabhoktā tilodakī |
tilahotā ca dātā ca ṣaṭtilo nāvasīdati || 27 ||
[Analyze grammar]

tailasyāmalakānāṃ ca tīrthe deyāni nityaśaḥ |
tathā prajvālayedvahniṃ nivātārthaṃ dvijanmanām || 28 ||
[Analyze grammar]

evaṃ snānāvasāne tu bhojyaṃ deyamavāritam |
bhojayeddvijadāṃpatyaṃ bhūṣayedvastrabhūṣaṇaiḥ || 29 ||
[Analyze grammar]

kaṃbalājinaratnāni vāsāṃsi vividhāni ca |
colakāni ca divyāni pracchādanapaṭīstathā || 30 ||
[Analyze grammar]

upānahau tathā guptaṃ modakaiḥ pāpamocakaiḥ |
anena vidhinā dadyānmādhavaḥ prīyatāmiti || 31 ||
[Analyze grammar]

agamyāgamanasteyapāpebhyaśca parigrahāt |
rahasyācaritādvāpi mucyate snānamācaret || 32 ||
[Analyze grammar]

pitṛbhiḥ pitāmahaiḥ sārddhaṃ tathaiva prapitāmahaiḥ |
mātāmātāmahaiḥ sārddhaṃ vṛddhamātāmahaistathā || 33 ||
[Analyze grammar]

ekaviṃśakulaiḥ sārddhaṃ bhogānbhuktvā yathepsitān |
māghamāsyuṣasi snātvā viṣṇulokaṃ sa gacchati || 34 ||
[Analyze grammar]

yo māghamāsyuṣasi sūryyakarābhitāmre snānaṃ samācarati cārunadīpravāhe |
uddhṛtya saptapuruṣānpitṛmātṛtaśca svargaṃ prayātyamaladehadharo naro'sau || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 122

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: