Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
surūpatā manuṣyāṇāṃ strīṇāṃ ca yadusattama |
karmaṇā jāyate kena tanmamākhyātumarhasi || 1 ||
[Analyze grammar]

surūpāṇāṃ sugātrāṇāṃ suveṣāṇāṃ tathaiva ca |
nyūnaṃ tathādhikaṃ cāpi yathā nāṅgaṃ prajāyate || 2 ||
[Analyze grammar]

samastaiḥ śobhanairaṃgairnarāḥ kecidyadūttama |
kāṇāḥ kubjāṃśca jāyaṃte truṭitaśravaṇāstathā || 3 ||
[Analyze grammar]

narāṇāṃ yoṣitāṃ caiva samastāṅgaḥ surūpatā |
karmaṇā yena bhavati tatpūrvaṃ kathayāmala || 4 ||
[Analyze grammar]

lāvaṇyagativākyāni sati rūpe mahāmate |
kurvaṃtyabhyadhikāṃ śobhāṃ samastāḥ paramā guṇāḥ || 5 ||
[Analyze grammar]

vākyalāvaṇyasaṃskāravilāsalalitā gatiḥ |
viḍaṃbanā kurūpāṇāṃ kevalā sā hi jāyate || 6 ||
[Analyze grammar]

rūpakāraṇabhūtāya karmaṇā prayato bhavet |
tasmāttanme samācakṣva karma yaccāru rūpadam || 7 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
samyakpṛṣṭaṃ tvayā hīdamupavāsāśritaṃ nṛpa |
kathayāmi yathāproktaṃ variṣṭhena mahātmanā || 8 ||
[Analyze grammar]

vaśiṣṭhamṛṣimāsīnaṃ saptarṣipravaraṃ dvijam |
papracchārundhatī pṛṣṭā yadetadbhavatā vayam || 9 ||
[Analyze grammar]

tasyāstu paripṛcchantyā jagāda munisattamaḥ |
yattacchṛṇuṣva kauṃteya mamedaṃ vadato'khilam || 10 ||
[Analyze grammar]

vaśiṣṭha uvāca |
śrūyatāṃ yadahaṃ pṛṣṭastvayaitadvaravarṇini |
surūpatā nṛṇāṃ yena yoṣitāṃ copajāyate || 11 ||
[Analyze grammar]

anabhyarcya tu goviṃdamanārādhya ca keśavam |
rūpādikā guṇāḥ kena prāpyaṃte'nyena karmaṇā || 12 ||
[Analyze grammar]

tasmādārādhanīyo'gre viṣṇureva yaśasvini |
pāratryaṃ prāptukāmena rūpasaṃpatsutādikam || 13 ||
[Analyze grammar]

yastu vāñchati dharmajñe rūpaṃ sarvāṃgasundaram |
nakṣatrapuruṣaṃ bhadre jitakrodho jiteṃdriyaḥ || 14 ||
[Analyze grammar]

susnātaḥ prayatāhāraḥ saṃpūjayati yo'cyutam |
bhaktyā yoṣinnaro vāpi surūpāṃgaḥ prajāyate || 15 ||
[Analyze grammar]

yoṣitā hi paraṃ rūpamicchantyā jagataḥ patiḥ |
sa evārādhanīyo'gre nakṣatrāṃgo janārdanaḥ || 16 ||
[Analyze grammar]

arundhatyuvāca |
nakṣatrarūpī bhagavānpūjyate puruṣottamaḥ |
mune yena vidhānena tanmamākhyātumarhasi || 17 ||
[Analyze grammar]

vaśiṣṭha uvāca |
caitramāsātsamārabhya viṣṇoḥ pādābhipūjanam |
yathā kurvīta rūpārthaṃ tanniśāmaya tattvataḥ || 18 ||
[Analyze grammar]

nakṣatramekamekaṃ vai snātaḥ samyagupoṣitaḥ |
nakṣatrapuruṣasyāṃgaṃ pūjayecca vicakṣaṇaḥ || 19 ||
[Analyze grammar]

mūle pādau tathā jaṃghe rohiṇyāmarcayecchubhe |
jānunī cāśvinīyoge āṣāḍhe corusaṃjñite || 20 ||
[Analyze grammar]

phālgunīdvitaye guhyaṃ kṛttikāsu tathā kaṭim |
pārśve bhādrapadā gulphe dve kukṣī revatīṣu ca || 21 ||
[Analyze grammar]

anurādhāsūraḥ pṛṣṭhaṃ dhaniṣṭhāsvabhipūjayet |
bhujayugmaṃ viśākhāsu haste caiva karadvayam || 22 ||
[Analyze grammar]

punarvasāvaṃgulīśca āśleṣāsu tathā nakhān |
jyeṣṭhāyāṃ pūjayedgrīvāṃ śravaṇe śravaṇe tathā || 23 ||
[Analyze grammar]

puṣye mukhaṃ tathā svātau daśanānabhipūjayet |
āsyaṃ śatabhiṣagyoge maghāyoge ca nāsikām || 24 ||
[Analyze grammar]

mṛgottamāṃge nayane pūjayedbhaktitaḥ śubhe |
citrāyoge lalāṭaṃ ca bharaṇīṣu tathā śiraḥ || 25 ||
[Analyze grammar]

saṃpūjanīyā vidvadbhirārdrāyāṃ ca śiroruhāḥ |
upoṣito naro bhadre snānamabhyaṃgapūrvakam || 26 ||
[Analyze grammar]

varjanīyaṃ prayatnena rūpaghnaṃ tadvinirdiśet |
pūjayettacca nakṣatraṃ nakṣatrasya ca daivatam || 27 ||
[Analyze grammar]

somaṃ nakṣatrarājānaṃ svamantrairarcayedbudhaḥ |
pratinakṣatrayoge ca bhojanīyā dvijottamāḥ || 28 ||
[Analyze grammar]

nakṣatrajñāya viprāya dānaṃ dadyācca śaktitaḥ |
antarāye samutpanne sūtakāśaucakārite || 29 ||
[Analyze grammar]

upoṣya vācopa viśennakṣatramaparaṃ punaḥ |
evaṃ māghāvasāne tu vratapāraḥ samāpyate || 30 ||
[Analyze grammar]

samāpte tu vrate dadyācchaktyā sopaskarānvitam |
nakṣatrapuruṣaṃ haimaṃ pūjaye ttatra śaktitaḥ || 31 ||
[Analyze grammar]

brāhmaṇaṃ brāhmaṇīṃ caiva vastrālaṃkārabhūṣaṇaiḥ |
śayyāyāṃ tu samāsannaṃ gandhamālyānulepanaiḥ || 32 ||
[Analyze grammar]

saptadhānyaṃ yathālābhaṃ gāṃ savatsāṃ payasvinīm |
chatropānadyugaṃ caiva ghṛtapātraṃ tathaiva ca || 33 ||
[Analyze grammar]

maṃtreṇānena viprāya suśīlāya nivedayet |
yathā na viṣṇubhaktānāṃ vṛjinaṃ jāyate kvacita |
tathā surūpatārogya sukhasaṃpadihāstu me || 34 ||
[Analyze grammar]

yathā na lakṣmyā śayanaṃ tava śūnyaṃ janārdana |
śayyā mamāpyaśūnyāstu tathā janmani janmani || 35 ||
[Analyze grammar]

evaṃ nivedya tatsarvaṃ praṇipatya kṣamāpayet |
śaktihīnastu gāṃ dadyād ghṛtapātrasamanvitām || 36 ||
[Analyze grammar]

nakṣatrapuruṣākhyo'yaṃ yathāvatkathitastava |
pāpāpanodaṃ kurute samyakchraddhāvatāṃ satām || 37 ||
[Analyze grammar]

aṅgopāṅgāni caivāsya pādādīni yaśasvini |
surūpāṇyabhijāyaṃte sadā janmāntarāṇi ve || 38 ||
[Analyze grammar]

gātrāṇi caiva bhadrāṇi śarīrārogyamuttamam |
saṃtatiṃ manasaḥ prītiṃ rūpaṃ cātīva śobhanam || 39 ||
[Analyze grammar]

vāṅmādhuryaṃ tathā kāṃtiṃ yaccānyadapi vāṃchitam |
dadāti nakṣatrapumānpūjitaśca janārdanaḥ || 40 ||
[Analyze grammar]

vaśiṣṭhena yathākhyātaṃ sarvaṃ tatte niveditam |
nakṣatrapuruṣaṃ nāma vratānāmuttamottamam || 41 ||
[Analyze grammar]

hṛdbāhujānunayanorunitaṃbabhāgaṃ dakṣaiḥ prakalpya sutanuṃ puruṣottamasya |
ye pūjayaṃti jitakopamanovikārāḥ kauṃteya te nanu bhavaṃti surūpadehā || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 108

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: