Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
aprāptairna tathā duḥkhamaiśvaryādyairnarottama |
yathā manorathaiḥ svaiḥ svairnānāduḥkhaṃ bhavennṛṇām || 1 ||
[Analyze grammar]

yathā manorathairlabdhairna syādduḥkhabhayaṃ nṛṇām |
aiśvaryādvicyuto vāpi saṃtaterdevalokataḥ || 2 ||
[Analyze grammar]

abhīṣṭādanyato vāpi yadāghena viniṣkṛtim |
prāpnoti puruṣo vātha nārī vā puṇyasaṃcayāt |
tanmamācakṣva bhagavanyena nābhyeti vicyutim || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
satyametanmahābhāga duḥkhaṃ prāpnotyasaṃśayaḥ || 4 ||
[Analyze grammar]

aiśvaryodayacittasya baṃdhuvargasukhasya ca |
tadetacchrūyatāṃ pārtha yathā neṣṭātparicyutiḥ || 5 ||
[Analyze grammar]

svargāderjāyate samyagupavāsavatāṃ satām |
dvādaśarkṣāṇi rājendra pratimāsaṃ tu yāni vai || 6 ||
[Analyze grammar]

tannāmnā cācyutaṃ teṣu samyaksaṃpūjayennṛpa |
puṣpairdhūpaistathāṃbhobhirabhīṣṭairaparairapi || 7 ||
[Analyze grammar]

āditaḥ kṛttikāṃ kṛtvā kārttike nṛpasattama |
kṛśarāmatra naivedyaṃ pūrvaṃ māsa catuṣṭayam || 8 ||
[Analyze grammar]

nivedayetphālgunādi saṃyāvaṃ ca tataḥ param |
āṣāḍhādiṣu devāya pāyasaṃ vinivedayet || 9 ||
[Analyze grammar]

tenaivānnena rājendra brāhmaṇānbhojayedbudhaḥ |
pañcagavyajalasnānaṃ tasyaiva prāśanācchuciḥ || 10 ||
[Analyze grammar]

samyaksaṃpūjya rājendra tameva puruṣottamam |
praṇamya prārthayedviṣṇuṃ śuciḥ snāto yathāvidhi || 11 ||
[Analyze grammar]

namonamaste'cyuta me kṣayostu pāpasya vṛddhiṃ samupaitu puṇyam |
aiśvaryavittādi tathā'kṣayaṃ mekṣayaṃ ca mā saṃtatirabhyupaitu || 12 ||
[Analyze grammar]

yathācyutastvaṃ parataḥ parasmātsa brahmabhūtaḥ parataḥ parātmā |
tathācyutaṃ me kuru vāṃchitaṃ tvaṃ harasva pāpaṃ ca tathāprameya || 13 ||
[Analyze grammar]

acyutānaṃta govinda prasīda yadabhīpsitam |
tadakṣayamameyātmankuruṣva puruṣottama || 14 ||
[Analyze grammar]

evamevaṃ samabhyarcya prārthayitvā tathā śivam |
naivedyaṃ svayamaśnīyānnaktaṃ saṃpūjitecyute || 15 ||
[Analyze grammar]

tataḥ saṃvatsarasyāṃte sukhasuptotthite'cyute |
ghṛtapūrṇaṃ tāmrapātraṃ brāhmaṇāya nivedayet || 16 ||
[Analyze grammar]

śaktito dakṣiṇāṃ dadyādacyutaḥ prīyatāmiti |
tatastu saptame varṣe kuryādudyāpanaṃ budhaḥ || 17 ||
[Analyze grammar]

kāryā caivācyutasyārcā śaktyā svarṇamayī nṛpa |
tadagre brāhmaṇī sthāpyā sthavirā sāṃbharāyaṇī || 18 ||
[Analyze grammar]

mahāsatī raupyamayī samānārhā sadevatā |
tatastau pūjayitvā ca mālyavastravilepanaiḥ || 19 ||
[Analyze grammar]

maṃtreṇānena rājendra praṇipatya vidhānataḥ |
prativarṣaṃ ca dattaṃ cettāmraṃ pātraṃ dvijātaye || 20 ||
[Analyze grammar]

tadevahelayā dadyātsahiraṇyāśvasaṃyutam |
gāśca pradadyātsaṃ pūjya savatsāḥ kāṃsyadohanāḥ || 21 ||
[Analyze grammar]

ekāṃ vā śaktito dadyādbhaktyā tuṣyati keśavaḥ |
ghaṭāḥ satpātranirdiṣṭāḥ sānnāḥ pūrṇajalojjvalāḥ || 22 ||
[Analyze grammar]

chatropānadyugaiḥ sārdhamevaṃ dattvā visarjayet |
śayyāṃ satūlikāṃ dadyādgṛhaṃ copaskaraiḥ saha || 23 ||
[Analyze grammar]

śriyā ca saha viṣṇuṃ ca pūjayedbhūṣayetprabhum |
vastrairābharaṇaiścaiva praṇipatya kṣamāpayet || 24 ||
[Analyze grammar]

kṛtenānena rājendra cyutiṃ nāpnoti mānavaḥ |
saṃtateḥ svargavittāderaiśvaryasya tathaiva ca |
yadvābhimatamanyacca tato na cyavate naraḥ || 25 ||
[Analyze grammar]

tasmātsarvaprayatnena māsanakṣatrapūjanaiḥ |
yajetākṣayakāmastu sadaiva puruṣottamam || 26 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
atrāpi śrūyate kācitsiddhā svarge mahāvratā |
nārī tapodhanā bhūtvā prakhyātā sāṃbharāyaṇī |
samastasaṃdehaharā sadāsvargau kasāṃ hi sā || 27 ||
[Analyze grammar]

kasyacittvatha kālasya devarājaḥ śatakratuḥ |
pūrvendracaritaṃ rājanpapracchedaṃ bṛhaspatim || 28 ||
[Analyze grammar]

pūrvendrātparataḥ pūrve ye babhūvuḥ sureśvarāḥ |
teṣāṃ caritamicchāmi śrotumaṃgirasāṃ vara || 29 ||
[Analyze grammar]

evamuktastadā tena devendreṇāmaladyutiḥ |
prāha dharmabhṛtāṃ śreṣṭhaḥ paramarṣirbṛhaspatiḥ || 30 ||
[Analyze grammar]

nāhaṃ ciraṃtanānvedmi devarāja sureśvarān |
ātmanaḥ samakālīnamavehi ca sureśvara || 31 ||
[Analyze grammar]

tataḥ papraccha devendraḥ kosmābhirmunipuṃgavaḥ |
praṣṭavyo'tra mahābhāga kṛtādivasatirdivi || 32 ||
[Analyze grammar]

bṛhaspatiściraṃ dhyātvā tataḥ prāha śacīpatim |
tapasvinīṃ mahābhāgāṃ pṛcchaitāṃ sāṃbharāyaṇīm || 33 ||
[Analyze grammar]

ityuktastena devendraḥ kautūhalasamanvitaḥ |
yayau yatra mahābhāgā samyagāste tapasvinī || 34 ||
[Analyze grammar]

sā tau dṛṣṭvā samāyāṃtau devarājabṛhaspatī |
samyagarghyeṇa saṃpūjya praṇipatyāha suvratā || 35 ||
[Analyze grammar]

namo'stu devarājāya tathaivāṅgirase namaḥ |
yadvāṃ kāryaṃ mahābhāgau sakalaṃ tadihocyatām || 36 ||
[Analyze grammar]

yadi kartuṃ mayā śakyaṃ tatkariṣye vimṛśya ca || 37 ||
[Analyze grammar]

bṛhaspatiruvāca |
āvāmabhyāgatau praṣṭuṃ tvāmatrātivivekinīm |
yacca kāryaṃ mahābhāge pṛṣṭaṃ tatkathayasva naḥ || 38 ||
[Analyze grammar]

yadi smarasi kalyāṇi pūrvendracaritāni vai |
tadākhyāhi mahābhāge devendrasya kutūhalam || 39 ||
[Analyze grammar]

sāṃbharāyaṇyuvāca |
yo vai pūrvaṃ sureṃdrasya tataśca prathamo hi yaḥ |
tasmātpūrvataro yasya tasyāpi prathamaśca yaḥ || 40 ||
[Analyze grammar]

teṣāṃ pūrvatarā ye ca vedmi tānakhilānaham |
teṣāṃ ca caritaṃ kṛtsnaṃ jānāmyagirasāṃ vara || 41 ||
[Analyze grammar]

manvaṃtarāṇyanekāni sṛṣṭīśca tridivaukasām |
saptarṣīnsubahūnvedmi manūnāṃ ca sutānnṛpān || 42 ||
[Analyze grammar]

evamuktvā tatastābhyāṃ suhṛṣṭā sāṃbharāyaṇī |
yathāvadācaṣṭa tayoḥ pūrvendracaritaṃ mahat || 43 ||
[Analyze grammar]

svāyaṃbhuve yastu manau manau svārociṣe ca yaḥ |
uttame tāmase caiva raivate cākṣuṣe tathā || 44 ||
[Analyze grammar]

ye babhūvurhi devendrāstasya tasya tapasvinī |
tadā jagāda caritaṃ yathāvatsāṃbharāyaṇī || 45 ||
[Analyze grammar]

kathayāmāsa cāścaryaṃ taccāpi kathayāmi te || 46 ||
[Analyze grammar]

śaṃkukarṇastadā daityo babhūvātyaṃtadurjayaḥ |
sa lokapālānsamare vijitya saha daivataiḥ |
indrasyāsādya bhavanaṃ praviveśa sunirbhayaḥ || 47 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasā prāptaṃ śakraḥ śayyātale'luṭhat |
jugopa sahasātmānaṃ śaṃkukarṇabhayārditaḥ || 48 ||
[Analyze grammar]

dānavaḥ śakraśayane tasminnupaviveśa ha |
indrāṇyapi tathā bhītā gatā vācaspatergṛham || 49 ||
[Analyze grammar]

atha devāḥ samājagmurbhayāddraṣṭuṃ suradviṣam |
āsīnaṃ śakraśayane praṇipātapurassarāḥ || 50 ||
[Analyze grammar]

vāsudevo'pi tatrāgāttaṃ draṣṭuṃ devakaṃṭakam |
dṛṣṭvā kṛṣṇamanuprāptaṃ dānavaḥ prāha harṣitaḥ || 51 ||
[Analyze grammar]

dhanyo'haṃ kṛtakṛtyohaṃ yasya me garuḍadhvajaḥ |
śakraśayyāsanasthasya draṣṭumabhyeti keśavaḥ || 52 ||
[Analyze grammar]

tataḥ kare samālaṃbya śayanābhyāśamānayat |
cakāra kaṃṭhagrahaṇaṃ bāṃdhavasyeva harṣita || 53 ||
[Analyze grammar]

tataḥ kṛṣṇastu sahasā gṛhya dorbhyāṃ śanaiḥ śanaiḥ |
pīḍayāmāsa vihasannadaṃtaṃ bhairavānravān |
mamāra dānavendro'sau balādbhagnāsthipañjaraḥ || 54 ||
[Analyze grammar]

nirjagāma tataḥ śakraḥ śayyāmūlādavākchirāḥ |
tuṣṭāva harimāsīnaṃ śaṃkhacakragadādharam || 59 ||
[Analyze grammar]

etaddṛṣṭaṃ mayā śakra vasaṃtyā surasadmani || 56 ||
[Analyze grammar]

tataḥ kutūhalaparo devarāṭ tāṃ tapasvinīm |
uvāca jānāsi kathaṃ tvametānsāṃbharāyaṇi || 57 ||
[Analyze grammar]

sāṃbharāyaṇyuvāca |
sarva eva hi devendrāḥ svargasthā yemareśvarāḥ |
babhūvurete caritameteṣāṃ vedmi tena vai |
caritaṃ ca mayā teṣāṃ śrutaṃ dṛṣṭaṃ tathaiva ca || 58 ||
[Analyze grammar]

indra uvāca |
kiṃ kṛtaṃ vada dharmajñe tvayā yeneyamakṣayā |
svarloke vasatiḥ prāptā yathā nānyena kenacit || 59 ||
[Analyze grammar]

aho sarvavratānāṃ tu hyupoṣitamathādbhutam |
pradhānataramatyaṃtaṃ svargavāsapradaṃ matam || 60 ||
[Analyze grammar]

evamuktā tatastena devendreṇa tapasvinīṃ |
pratyuvāca mahābhāgā yathāvatsāṃbharāyaṇī || 61 ||
[Analyze grammar]

māsarkṣe hyacyuto devaḥ pratimāsaṃ sureśvara |
yathoktavratayā samyaksaptavarṣāṇi pūjitaḥ || 62 ||
[Analyze grammar]

tasyeyaṃ karmaṇo vyuṣṭiracyutārādhanasya me |
devalokādabhimatā devarājapadacyutiḥ || 63 ||
[Analyze grammar]

svargendravibhavaiśvaryaṃ saṃtatiṃ yāti cācyutim |
naro vāñchati tenetthaṃ toṣaṇīyastataḥ prabhuḥ || 64 ||
[Analyze grammar]

etatte pūrvadevendracaritaṃ sakalaṃ mayā |
svargavāsākṣayatvaṃ ca māsarkṣācyutapūjanāt |
yathāvatkathitaṃ deva pṛcchatastridaśeśvara || 65 ||
[Analyze grammar]

dharmārthakāmamokṣāśca vāñchitā vibudhādhipa |
viṣṇorārādhanādanyatparamaṃ siddhikāraṇam || 66 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā devarājabṛhaspatī |
tattathetyūcatuḥ sādhvīṃ ceratuścāpi tadvratam || 67 ||
[Analyze grammar]

tasmātpārtha prayatnena pratimāsaṃ samāhitaḥ |
māsarkṣācyutapūjāyāṃ bhavethāstanmanāḥ sadā || 68 ||
[Analyze grammar]

ye sāṃbharāyaṇikathācaritavratesminvarṣāṇi sapta vidhinā sudhiyo nayaṃti |
te svagarlokamabhigamya kṛtādhivāsāḥ kalpāyutāyutaśatairapi na cyavaṃte || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 107

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: