Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
1 anaṃtavratamastyanyatsarvapāpaharaṃ śivam |
sarvakāmapradaṃ nṛṇāṃ strīṇāṃ caiva yudhiṣṭhira || 1 ||
[Analyze grammar]

śuklapakṣe caturdaśyāṃ māsi bhādrapade śubhe |
tasyānuṣṭhānamātreṇa sarvapāpaiḥ pramucyate || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kṛṣṇa ko'yaṃ tvayākhyāto hyanaṃta iti viśrutaḥ |
kiṃ śeṣanāga āhosvidanaṃtastakṣakaḥ smṛtaḥ || 3 ||
[Analyze grammar]

paramātmātha vānaṃta utāho brahma ucyate |
ka eṣo'naṃtasaṃjño vai tathyaṃ brūhi keśava || 4 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
anaṃta ityahaṃ pārtha mama nāma nibodhaya |
ādityādiṣu vāreṣu yaḥ kāla upapadyate || 5 ||
[Analyze grammar]

kalākāṣṭhāmuhūrtādi dinarātriśarīravān |
pakṣamāsartuvarṣādi yugakalpavyavasthayā || 6 ||
[Analyze grammar]

yo'yaṃ kālo mayākhyātastava dharmabhṛtāṃ vara |
so'haṃ kālo'vatīrṇo'tra bhuvo bhārāvatāraṇāt || 7 ||
[Analyze grammar]

dānavānāṃ vināśāya vasudevakulodbhavam |
māṃ viddhyanaṃtaṃ pārtha tvaṃ viṣṇuṃ jiṣṇuṃ haraṃ śivam || 8 ||
[Analyze grammar]

brahmāṇaṃ bhāskaraṃ śeṣaṃ sarvavyāpinamīśvaram |
viśvarūpaṃ mahātmānaṃ sṛṣṭisaṃhārakārakam || 9 ||
[Analyze grammar]

pratyayārthaṃ mayākhyātaṃ so'haṃ pārtha na saṃśayaḥ |
yudhiṣṭhira uvāca |
anantavratamāhātmyavidhiṃ vada vidāṃ vara || 10 ||
[Analyze grammar]

kiṃ puṇyaṃ kiṃ phalaṃ cāsya hyanuṣṭhānavatāṃ nṛṇām |
kena vādau purā cīrṇaṃ martye kena prakāśitam || 11 ||
[Analyze grammar]

evaṃ samastaṃ vistārya brūhyanaṃtavrataṃ hare |
śrīkṛṣṇa uvāca |
āsītpurā kṛtayuge sumaṃto nāma vai dvijaḥ || 12 ||
[Analyze grammar]

vaśiṣṭhagotre cotpannaḥ surūpaśca bhṛgoḥ sutām |
dīkṣāṃ nāmopayeme tāṃ vedoktavidhinā tataḥ || 13 ||
[Analyze grammar]

tasyāḥ kālena saṃjātā duhitānaṃtalakṣaṇā |
2 śīlā nāma suśīlā sā vardhate pitṛsadmani || 14 ||
[Analyze grammar]

mātā ca tasyāḥ kālena haradāhena pīḍitā |
vinanāśa nadītīre mṛtā svargapuraṃ yayau || 15 ||
[Analyze grammar]

sumaṃtopi tatonyāṃ vai dharmapuṃsaḥ sutāṃ punaḥ |
upayeme vidhānena karkaśāṃ nāma nāmataḥ || 16 ||
[Analyze grammar]

duḥśīlāṃ karkaśāṃ caṃḍīṃ nityaṃ kalahakāriṇīm |
sāpi śīlā piturgehe gṛhārcanaratā vibho || 17 ||
[Analyze grammar]

kuḍyastaṃbhatulādhāradehalītoraṇādiṣu |
cāturvarṇakaraṃ vaiśyanīlapītasitāsitaiḥ || 18 ||
[Analyze grammar]

svastikaiḥ śaṃkhapadmaiśca arcayantī punaḥpunaḥ |
pitrā dṛṣṭā sumantena strīcihnā yauvane sthitā || 19 ||
[Analyze grammar]

kasmai deyā mayā śīlā vicāryaivaṃ suduḥkhitaḥ |
pitā dadau munīndrāya kauṃḍinyāya śubhe dine || 20 ||
[Analyze grammar]

smṛtyuktaśāstravidhinā vivāhamakarottadā |
nivartyodvāhikaṃ sarvaṃ proktavānkarkaśāṃ dvijaḥ || 21 ||
[Analyze grammar]

kiñcidāyādikaṃ deyaṃ jāmātuḥ pāritoṣikam |
tacchrutvā karkaśā kruddhā proddhṛtya gṛhamaṇḍapam || 22 ||
[Analyze grammar]

kapāṭe susthiraṃ kṛtvā gamyatāmityuvāca ha |
bhojyāvaśiṣṭacūrṇena pātheyaṃ ca cakāra sā || 23 ||
[Analyze grammar]

kauṃḍinyopi vivāhyaināṃ pathi gacchañchanaiḥśanaiḥ |
śīlāṃ suśīlāmādāya navoḍhāṃ gorathena hi || 24 ||
[Analyze grammar]

madhyāhne bhojyavelāyāṃ samuttīrya sarittaṭe |
dadarśa śīlā sā strīṇāṃ samūhaṃ raktavāsasām || 25 ||
[Analyze grammar]

caturdaśyāmarcayantaṃ bhaktyā devaṃ pṛthakpṛthak |
upagamya śanaiḥ śīlā papraccha strīkadaṃbakam || 26 ||
[Analyze grammar]

nāryaḥ kimetanme brūta kiṃnāma vratamīdṛśam |
tā ūcuryoṣitaḥ sarvā ananto nāma viśrutaḥ || 27 ||
[Analyze grammar]

sābravīdahamapyevaṃ kariṣye vratamuttamam |
vidhānaṃ kīdṛśaṃ tatra kiṃ dānaṃ kasya pūjanam || 28 ||
[Analyze grammar]

striya ūcuḥ |
śīle pakvānnaprasthasya punnāmnaḥ sukṛtasya tu |
arddhaṃ viprāya dātavyamarddhamātmani bhojanam || 29 ||
[Analyze grammar]

kartavyaṃ tu sarittīre kathāṃ śrutvā harerimām |
anaṃtānaṃtamabhyarcya maṃḍale gaṃdhadīpakaiḥ || 30 ||
[Analyze grammar]

dhūpaiḥ puṣpaiḥ sanaivedyaiḥ pītālaktaiścatuḥśataiḥ |
tasyāgrato dṛḍhaṃ sūtraṃ kuṃkumāktaṃ sudorakam || 31 ||
[Analyze grammar]

caturdaśagraṃthiyutaṃ vāme strī dakṣiṇe pumān |
maṃtreṇānena rājendra yāvadvarṣaṃ samāpyate || 32 ||
[Analyze grammar]

anaṃta saṃsāramahāsamudre magnānsamabhyuddhara vāsudeva |
anaṃtarūpe viniyojitātmā hyanaṃtarūpāya namonamaste || 33 ||
[Analyze grammar]

anena dorakaṃ baddhvā bhoktavyaṃ svasthamānasaiḥ |
dhyātvā nārāyaṇaṃ devamanaṃtaṃ viśvarūpiṇam || 34 ||
[Analyze grammar]

bhuktvā cāṃte vrajedveśma hīdaṃ proktaṃ vrataṃ tava |
sāpi śrutvā vrataṃ cakre śīlā baddhvā sudorakam || 35 ||
[Analyze grammar]

bhartā tasyāḥ samāgatya tāṃ dadarśa mahādhanām |
pātheyaśeṣaṃ viprāya dattvā bhuktvā tathaiva ca || 36 ||
[Analyze grammar]

punarjagāma sā hṛṣṭā gorathena svamāśramam |
bhartrā sahaiva śanakaiḥ pratyakṣaṃ tatkṣaṇādabhūt |
tenānaṃtaprabhāveṇa śubhagodhanasaṃkulaḥ || 37 ||
[Analyze grammar]

gṛhāśramaḥ śriyā yukto dhanadhānyasamāyutaḥ |
ākulo vyākulo ramyaḥ sarvatrātithipūjanaḥ || 38 ||
[Analyze grammar]

sāpi māṇikyakāñcībhirmuktāhāravibhūṣitā |
divyāṃgavastrasaṃchannā sāvitrīpratimābhavat || 39 ||
[Analyze grammar]

kadācidupaviṣṭena dṛṣṭaṃ baddhaṃ sudorakam |
śīlāyā hastamūle tu sākṣepaṃ troṭitaṃ ruṣā || 40 ||
[Analyze grammar]

tena karmavipākeṇa tasya sā śrīḥ kṣayaṃ gatā |
godhanaṃ taskarairnītaṃ gṛhaṃ cāgnividāhitam || 41 ||
[Analyze grammar]

yadyadevāgataṃ gehe tatra tatraiva naśyati |
svajanaiḥ kalaho mitrairvacanaṃ na janaistathā || 42 ||
[Analyze grammar]

anaṃtākṣepadoṣeṇa dāridryaṃ patitaṃ gṛhe |
na kaścidvadate lokastena sārddhaṃ yudhiṣṭhira || 43 ||
[Analyze grammar]

tato jagāma kauṃḍinyo nirvedādvanagahvaram |
manasā dhyāyatenaṃtaṃ kadā drakṣyāmi keśavam || 44 ||
[Analyze grammar]

vrataṃ niraśanaṃ gṛhya brahmacaryaṃ japanharim |
vihvalaḥ prayayau pārtha araṇyaṃ janavarjitam || 45 ||
[Analyze grammar]

tatrāpaśyanmahāvṛkṣaṃ phalitaṃ puṣpitaṃ tathā |
tamapṛcchattvayānaṃtaḥ kaccidṛṣṭo mahādruma |
tadbrūhi sopyuvācedaṃ nānaṃtaṃ vedmyahaṃ dvija || 46 ||
[Analyze grammar]

evaṃ nirīkṣitastena gāṃ dadarśa savatsakām |
tṛṇamadhye pradhāvantīmitaścetaśca pāṃḍava || 47 ||
[Analyze grammar]

sobravīddhenuke brūhi yadyanaṃtastvayekṣitaḥ |
gauruvācātha kauṃḍinya nānaṃtaṃ vedmyahaṃ vibho || 48 ||
[Analyze grammar]

tato jagāmātha vane govṛṣaṃ śādvale sthitam |
dṛṣṭvā papraccha gosvāminnanaṃto lakṣitastvayā || 49 ||
[Analyze grammar]

govṛṣastamuvācātha nānanto vīkṣito mayā |
tato vrajandadarśāgre ramyaṃ puṣkariṇīdvayam || 50 ||
[Analyze grammar]

anyonyajalakallolavīcibhiḥ pariśobhitam |
channaṃ kumudakahlāraiḥ kumudotpalamaṃḍitam || 51 ||
[Analyze grammar]

sevitaṃ bhramarairhaṃsaiścakraiḥ kāraṃḍavairbakaiḥ |
te apṛcchaṃ dvijonanto bhavadbhyāṃ nopalakṣitaḥ || 52 ||
[Analyze grammar]

ūcatuḥ puṣkariṇyau taṃ nānaṃtaṃ vidvahe dvija |
tato brahmandadarśāgre gardabhaṃ kuñjaraṃ tathā || 53 ||
[Analyze grammar]

tāvapyuktau sumaṃtena tasyāpi viniveditam |
nāvābhyāṃ vīkṣitonaṃtastacchrutvā niṣasāda ha || 54 ||
[Analyze grammar]

tasminkṣaṇe munivare kauṃḍinye brāhmaṇottame |
kṛpayānaṃtadevopi pratyakṣaḥ samajāyata || 55 ||
[Analyze grammar]

vṛddhabrāhmaṇarūpeṇa ita ehītyuvāca tam |
praveśayitvā svagṛhaṃ gṛhītvā dakṣiṇe kare || 56 ||
[Analyze grammar]

tāṃ purīṃ darśayāmāsa divyanārīnarairyutām |
tasyāṃ niviṣṭamātmānaṃ varasiṃhāsane nṛpa || 57 ||
[Analyze grammar]

pārśvasthaśaṃkhacakrāsigadāgaruḍaśobhitam |
darśayāmāsa viprāya pūrvoktaṃ viśvarūpiṇam || 58 ||
[Analyze grammar]

vibhūtibhedaiścānantamanantaṃ parameśvaram |
taṃ dṛṣṭvā tu dvijonantamuvāca parayā mudā || 59 ||
[Analyze grammar]

pāpohaṃ pāpakarmāhaṃ pāpātmā pāpasambhavaḥ |
pāhi māṃ puṇḍarīkākṣa sarvapāpaharo bhava || 60 ||
[Analyze grammar]

adya me saphalaṃ janma jīvitaṃ ca sujīvitam |
cūtavṛkṣo vṛṣaḥ kastu kā gauḥ puṣkariṇīdvayam |
gardabhaṃ kuñjaraṃ caiva deva me brūhi tattvataḥ || 61 ||
[Analyze grammar]

anaṃta uvāca |
cūtavṛkṣo hi viprosau vidvānyo vedagarvitaḥ |
vidyādānaṃ nopakurvañchiṣyebhyastarutāṃ gataḥ || 62 ||
[Analyze grammar]

sā gaurvasundharā dṛṣṭā niṣphalā yā tvayekṣitā |
sa harṣo vṛṣabho dṛṣṭo lābhārthaṃ yastvayā vṛtaḥ || 63 ||
[Analyze grammar]

dharmādharmavyavasthānaṃ tacca puṣkariṇīdvayam |
kharaḥ krodhastvayā dṛṣṭaḥ kuṃjaro dharmadūṣakaḥ |
brāhmaṇosāvanaṃtohaṃ guhāsaṃsāragahvare || 64 ||
[Analyze grammar]

ityuktaṃ te mayā sarvaṃ vipra gaccha punargṛham || 65 ||
[Analyze grammar]

carānaṃtavrataṃ tattvaṃ nava varṣāṇi paṃca ca |
tatastuṣṭaḥ pradāsyāmi nakṣatrasthānamuttamam || 66 ||
[Analyze grammar]

bhuktvā ca vipulānbhogānsarvānkāmānyathepsitān |
putrapautraiḥ parivṛtastato mokṣamavāpsyasi || 67 ||
[Analyze grammar]

iti dattvā varaṃ devastatraivāṃtarhito'bhavat |
kauṃḍinyopyāgato gehaṃ cacārānaṃtasadvratam || 68 ||
[Analyze grammar]

śīlayā saha dharmātmā bhuktvā bhogānmanoramān |
aṃte jagāma ca svargaṃ nakṣatraṃ ca punarvasum |
kalpasthānī ca saṃbhūto dṛśyatedyāpi sa jvalan || |
anaṃtavratadharmeṇa samyakcīṇeṃna kaurava || 70 ||
[Analyze grammar]

etatte kathitaṃ pārtha vratānāmuttamaṃ vratam |
yatkṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 71 ||
[Analyze grammar]

ye ca śṛṇvaṃti satataṃ vācyamānaṃ narottama |
te sarve pāpanirmuktā yāsyaṃti paramāṃ gatim || 72 ||
[Analyze grammar]

saṃsārasāgaraguhāṃ susukhaṃ vihartuṃ vāṃchaṃti ye kurukulodbhava śuddhasattvāḥ |
saṃpūjya te tribhuvaneśamanaṃtadevaṃ badhnaṃti dakṣiṇakare varadorakaṃ me || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 94

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: