Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
caturdaśī mahārāja hutabhugdayitā śubhā |
naṣṭastadā havyavāhaḥ punarastitvamāptavān || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathamagniḥ purā naṣṭo devakāryepyupasthitaḥ |
kenāgnitvaṃ kṛtaṃ tatra kathaṃ hi vidito'nalaḥ |
etadvadasva deveśa sarvaṃ hi viditaṃ tava || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
purā surā mahārāja tārakeṇa parājitāḥ |
apṛcchanviśvakartāraṃ tārakaṃ ko vadhiṣyati || 3 ||
[Analyze grammar]

uvācāsau ciraṃ dhyātvā rudromāśukrasambhavaḥ |
gaṃgāsvāhāgnitejojaḥ śiśurdaityaṃ vadhiṣyati || 4 ||
[Analyze grammar]

evaṃ śrutvā gatā devā yatra śambhuḥ sahomayā |
praṇamya te tamūcurhi yaduktaṃ brahmaṇā tadā || 5 ||
[Analyze grammar]

pratipannaṃ ca rudreṇa umayā sahitena tat |
prayatnamakarottaṃ ca ya uktomarasattamaiḥ || 6 ||
[Analyze grammar]

divyaṃ varṣaśataṃ sāgraṃ gataḥ kālo'tha maithune |
na cāpyuparamastatra tayorāsītkathañcana |
bhayaṃ ca sumahatteṣāṃ devānāṃ samajāyata || 7 ||
[Analyze grammar]

sa rudrasambhavo yo vai bhaviṣyati mahābalaḥ |
sa daityāndānavagaṇānvadhiṣyati na saṃśayaḥ || 8 ||
[Analyze grammar]

kena kālena bhavati raterviratiretayoḥ |
etadvicintya prahitau devaistatrānilānalau || 9 ||
[Analyze grammar]

gatau tau comayā dṛṣṭau samasthau viṣamasthayā |
śaśāpa ca ruṣā devī devāngarbhavivarjitā || 10 ||
[Analyze grammar]

yasmāttairjanito vighno me'patyārthe divaukasām |
tasmātte sveṣu dāreṣu janayiṣyanti na prajāḥ || 11 ||
[Analyze grammar]

athovāca tadā devo devānsarvagaṇāñchanaiḥ |
agnirgṛhṇātu vīryaṃ me saṃbhṛtaṃ suciraṃ hi yat || 12 ||
[Analyze grammar]

evamukto'tha rudreṇa naṣṭo'gnirdevasaṃkulāt |
na svastho na bhuvistho vā na sūryastho na bhūtale || 13 ||
[Analyze grammar]

devā anveṣaṇe yatnamakurvannagnidarśane |
kṛmikīṭapataṃgāśca aṣṭau ca tridivaukasaḥ || 14 ||
[Analyze grammar]

haṃsāḥ kekāḥ śukā vahniḥ śīghraṃ śaravaṇaṃ gatāḥ |
śaśāpāgnirgajā jihvā dviguṇo vā bhaviṣyati || 15 ||
[Analyze grammar]

dṛṣṭvātha vibudhāḥ sarve pakṣiṇaṃ pakṣiṇāṃ varam |
jīvaṃ jīvakanāmānaṃ bhobhoḥ satyaṃ vadasva naḥ || 16 ||
[Analyze grammar]

kaccidṛṣṭastvayā vahnirvane'sminnaṭatā sadā |
nābhadraṃ nāpi bhadraṃ vā kiñcideva vaco'bravīt || 17 ||
[Analyze grammar]

bhūyobhūyastu pṛṣṭo'pi na gāmuccārayecciram |
tuṣṭastasyābravīdvahnirjīvaṃ jīva vadāmi te || 18 ||
[Analyze grammar]

yasmānna kiñciduktaṃ te tasmāccitra tanūruhāḥ |
jīva jīva punarjīva yāvadicchā tathāyuṣaḥ || 19 ||
[Analyze grammar]

dvitīyaṃ te varaṃ dadmo jīvajīvaka śobhanam |
vyaktā te mānuṣī vācā spaṣṭārthā ca bhaviṣyati || 20 ||
[Analyze grammar]

kaścidyadi tavādhasthādbudhaḥ snānaṃ kariṣyati |
vaṃdhyā vā ṣoḍaśābdīyā kṣaṇādbālo bhaviṣyati || 21 ||
[Analyze grammar]

māsaṃ yaśca tṛtīyaṃ vai bhakṣayiṣyatyaniṃditam |
ajaraḥ so'maraścaiva sarvakālaṃ bhaviṣyati || 22 ||
[Analyze grammar]

idaṃ dattvā varāṃstasya vahnitvamatha āptavān |
vibudhā api tatraiva tamadṛśyaṃta vaṃśagam || 23 ||
[Analyze grammar]

ūṣmayā jātakalmāṣaṃ jñātvā saṃhṛṣṭamānasaḥ |
tuṣṭā vaṃśamathocuste devāstribhuvaneśvarāḥ || 24 ||
[Analyze grammar]

ūṣmayā kalmaṣībhūya hyagnirgarbhaṃ dhariṣyati |
yo gṛhī vaiṇavīṃ yaṣṭiṃ brahmacārī ca naiṣṭhikaḥ || 25 ||
[Analyze grammar]

paṃḍāgnipālane puṇyaṃ yaddṛṣṭaṃ brahmavādibhiḥ |
vadaṃtaṃ kalmaṣīyaṣṭistaṃ prāpnoti dvijottamam || 26 ||
[Analyze grammar]

vaṃśasyānugrahaṃ kṛtvā devyāhṛtimathābruvan |
gṛhṇīta śukraṃ bhadrasya tava putro bhaviṣyati || 27 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yadāgnirnaṣṭo devānāṃ kenāgnitvaṃ tadā kṛtam |
bhūyo'pi kena kālena agniragnitvamāptavān || 28 ||
[Analyze grammar]

kṛṣṇa uvāca |
śṛṇu rājanpranaṣṭe'gnau yenāgnitvaṃ kadācana |
yasminkāle tithī yasyā punaragnitvamāptavān || 29 ||
[Analyze grammar]

utathyāṅgirasoḥ pūrvamāsīdvyatikaro mahān |
ahaṃ vidyātapobhyāṃ vai tava jyāyāñchrutena ca |
utathyenaivamuktastu aṅgirāḥ prāha taṃ munim || 30 ||
[Analyze grammar]

gacchāvo brahmasadanaṃ marīcipramukhairdvijaiḥ |
upetaṃ cānyamunibhirbrahmarājarṣisattamaiḥ |
utathyaḥ prāha sadbrahmanṛṣīṃstānstabdhamānasaḥ || 31 ||
[Analyze grammar]

jyāyānvā katamosmākamiti naḥ kathyatāṃ sphuṭam || 32 ||
[Analyze grammar]

athovāca munirbrahmā tāvubhau kuddhamānasau |
ānayadhvaṃ drutaṃ gatvā vibudhānbhuvaneśvarān || 33 ||
[Analyze grammar]

tato vivādaṃ paśyāmi bhavatāṃ taiḥ sametya ca |
tatastau sahitau natvā'ninyatuśca ṛṣīṃstadā || 34 ||
[Analyze grammar]

lokapālānmaheṃdrādīnsayamānvāruṇānilān |
sādhyānmarudgaṇānviṣvānṛṣīnbhṛgvagnināradān || 35 ||
[Analyze grammar]

gaṃdharvānvittarakṣoghnānrākṣasāndaityadānavān |
nāyātastatra tigmāṃśuḥ sarve cānye samāgatāḥ || 36 ||
[Analyze grammar]

dṛṣṭvā tu vibudhānsarvānbrahmā provāca tānṛṣīn |
ānayadhvamitaḥ sūryaṃ sāmnā daṃḍena vā punaḥ || 37 ||
[Analyze grammar]

evamukto gatastāvadutathyaḥ sūryamaṃḍalam |
sa gatvā prāha mārtaṇḍaṃ śīghramehyeva saṃvidam || 38 ||
[Analyze grammar]

sa utathyamathovāca kathaṃ brahmanvrajāmyaham |
evamuktvā gataḥ sūryo bhuvane mayi nirgate || 39 ||
[Analyze grammar]

evamukto muniḥ prāyātsarva devasamāgamam |
ācacakṣe ca yatproktaṃ bhāsvatā tapanaṃ prati || 40 ||
[Analyze grammar]

uvācāṅgirasaṃ brahmā śīghramenaṃ tvamānaya |
sa tathokto gatastatra yatrāsau tapate raviḥ || 41 ||
[Analyze grammar]

ehyehi bhagavansūrya tapyate bhavatānvaham |
evamukto gataḥ sūryo yatra devāḥ samāgatāḥ || 42 ||
[Analyze grammar]

sthitvā muhūrtaṃ provāca kiṃ vā kāryamupasthitam |
pṛcchantameva mārtaṃrḍaṃ brahmā provāca sādaram || 43 ||
[Analyze grammar]

gaccha śīghraṃ na dahate bhuvanaṃ yāvadaṃgirāḥ |
labdhaprāyaṃ tu golokaṃ vartate kṛṣṇapiṃgalam || 44 ||
[Analyze grammar]

pāṭalo haritaḥ śoṇaḥ śveto varṇaḥ praṇāśitaḥ |
śākadvīpaṃ kuśadvīpaṃ krauñcadvīpaṃ sapannagam |
dagdhamaṅgirasā sarvaṃ bhūyo'pi pradahiṣyati || 45 ||
[Analyze grammar]

yāvacca dahate sarvaṃ bhuvanaṃ tapasāṃgirāḥ |
gaccha tāvaditaḥ śīghraṃ svasthāne tapa bhāskara || 46 ||
[Analyze grammar]

evamuktaḥ sa vibhunā svasthānamadhirūḍhavān |
visṛṣṭavānaṃgirasaṃ sakāśamamṛtāśinām || 47 ||
[Analyze grammar]

gatvāṅgirā uvācedaṃ gataḥ kiṃ karavāṇyaham |
devā aṃgirasaṃ prāhustaporāśimakalmaṣam || 48 ||
[Analyze grammar]

saṃpraśasyocuragnitvaṃ kuru tāvanmahītale |
pūrvaṃ yathāgniḥ kṛtavāṃstathā tvamapi sattama || 49 ||
[Analyze grammar]

yāvadagniṃ prapaśyāmaḥ kvāsau naṣṭaḥ kva tiṣṭhati |
evamuktaḥ sa devaistu agnitvaṃ kṛtavāṃstadā || 50 ||
[Analyze grammar]

devairdṛṣṭo yathā hyagnistatte sarvaṃ niveditam |
devakārye kṛte tasmindevā vahni mathābruvan || 51 ||
[Analyze grammar]

agne'gnitvaṃ kuruṣva tvamaṃgirāstu yathā purā |
evamuktaḥ surairvahniścintayāmāsa duḥkhitaḥ || 52 ||
[Analyze grammar]

ko me'pahṛtaṃ tejaḥ kenāgnitvaṃ kṛtaṃ tviha |
dṛṣṭvāthāgniraṅgirasaṃ tejorāśimakalmaṣam || 53 ||
[Analyze grammar]

uvāca muñca matsthānaṃ vacastoṣakaraṃ śṛṇu |
ahaṃ te tanayaśceṣṭo bhaviṣye prathame śubhe || 54 ||
[Analyze grammar]

bṛhaspatīti nāmā vai tathānye bahavaḥ sutāḥ |
evamukto munistuṣṭo bahūṃścājanayatsutān || 55 ||
[Analyze grammar]

vahniṃ saṃjanayāmāsa putrānpautrāṃstadāṃgirāḥ |
avāpa punaragnitvamagnistasyāṃ tithau nṛpa || 56 ||
[Analyze grammar]

sarvameva caturdaśyāṃ saṃjātaṃ havyavāhanam |
havyavāhana devānāṃ bhūtānāṃ guhyacāritam || 57 ||
[Analyze grammar]

tato'ṣṭapatipatve ca rudreṇa pratipāditam |
pūjiteyaṃ tithirdevairdivisthaiśca nṛpairapi || 58 ||
[Analyze grammar]

pailajābālimanvādyairanyaiśca nahuṣādibhiḥ |
viṣaśastrahatānāṃ ca saṃgrāmenyatra te kvacit || 59 ||
[Analyze grammar]

ajñātāvṛṣapāpaiśca vyālairye vyāpya hiṃsitāḥ |
nadīpravāha patitaḥ samudre parvate'dhvani || 60 ||
[Analyze grammar]

patitāḥ parvatebhyaśca toyāgnidahane mṛtāḥ |
udadhyā pātitā ye ca ye ke cātmahano janāḥ |
teṣāṃ śastaṃ caturdaśyāṃ śrāddhaṃ svargasukhapradam || 61 ||
[Analyze grammar]

śrāddhāni caiva dattāni dānāni sulaghūnyapi |
prasūnaphalabhojyāni upatiṣṭhaṃti tānnarān || 62 ||
[Analyze grammar]

evaṃ tithiriyaṃ rājannāgneyī procyate janaiḥ |
raudrīṃ ca kecidityāhū rudrogniḥ sa ca paṭhyate || 63 ||
[Analyze grammar]

yasyāṃ manorathaṃ yaṃyaṃ samuddiśya hyupoṣati |
dadāti tasya tadvahniḥ sāgre saṃvatsare gate || 64 ||
[Analyze grammar]

caturdaśyāṃ nirāhāraḥ samabhyarcya trilocanam |
puṣpadhūpādinaivedyai rātrau jāgaraṇānnaraḥ |
pañcagavyaṃ niśi prāśya svapyādbhūmau vimatsaraḥ || 65 ||
[Analyze grammar]

śyāmākamatha vā bhuktvā tailakṣāravivarjitam |
homaḥ kṛṣṇatilaiḥ kāryaḥ śatamaṣṭottaraṃ nṛpa || 66 ||
[Analyze grammar]

agnaye havyavāhanāya somāyāṃgirase namaḥ |
tataḥ prabhāte vimale snāpya paṃcāmṛtaiḥ śivam || 67 ||
[Analyze grammar]

pūjayitvā vidhānena homaṃ kṛtvā tathaiva ca |
udīrayenmantrametaṃ kṛtvā śirasi cāṃjalim || 68 ||
[Analyze grammar]

namastrimūrtaye tubhyaṃ namaḥ sūryāgnirūpiṇe |
putrānyaccha sukhaṃ yaccha mokṣaṃ yaccha namo'stu te || 69 ||
[Analyze grammar]

nīrājanaṃ tataḥ kṛtvā paścādbhuṃjīta vāgyataḥ |
evaṃ saṃvatsarasyāṃte kṛtvā sarvaṃ yathoditam || 70 ||
[Analyze grammar]

sauvarṇaṃ kārayeddevaṃ trinetraṃ śūlapāṇinam |
vṛṣaskaṃdhagataṃ saumyaṃ sitavastrayugānvitam || 71 ||
[Analyze grammar]

candanenānuliptāṅgaṃ sitamālyopaśobhitam |
sthāpayitvā tāmrapātre brāhmaṇāya nivedayet |
sarvakālikametatte kathitaṃ vratamuttamam || 72 ||
[Analyze grammar]

saṃvatsaraṃ samāptaṃ hi vratasya tu yadā bhavet |
kāle gate bahutithe tīrthasya śaraṇaṃ bhavet |
mṛtasya deho divyastho divyālaṃkārabhūṣitaḥ || 73 ||
[Analyze grammar]

divyanārīgaṇavṛto vimānavaramāsthitaḥ |
devadaivaiḥ samaḥ śaṃbhoḥ krīḍati tripure ciram || 74 ||
[Analyze grammar]

iha cāgatya kālāṃte jātaḥ sa ca nṛpo bhavet |
dātā yajvā dhanī dakṣo brāhmaṇo brāhmaṇapriyaḥ || 75 ||
[Analyze grammar]

śrīmānvāgmī kṛtī dhīmānputrapautrasamanvitaḥ |
patnīgaṇasamrāyuktaściraṃ bhadrāṇi paśyati || 76 ||
[Analyze grammar]

ye durllabhā bhuvi suroragamānavānāṃ kāmā hyanuttamaguṇena yutāḥ sadaiva |
tānā pnuvaṃti sitabhūtatithau sureśaṃ saṃpūjya somatilakaṃ vidhivanmanuṣyāḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 93

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: