Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
alpāyāsena bhagavandhanenālpena vā vibho |
pāpaṃ praśamamāyāti yena tadvaktumarhasi || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu pārtha parāṃ puṇyāṃ dvādaśīṃ pāpanāśinīm |
yāmupoṣya paraṃ puṇyamāpnuyācchraddhayānvitaḥ || 2 ||
[Analyze grammar]

māghamāse ca saṃprāpte āṣāḍharkṣaṃ bhavedyadi |
mūlaṃ vā kṛṣṇapakṣasya dvādaśyāṃ niyatavrataḥ || 3 ||
[Analyze grammar]

gṛhṇīyātpuṇyaphaladaṃ vidhānaṃ tasya me śṛṇu |
devadevaṃ samabhyarcya susnātaḥ prayataḥ śuciḥ || 4 ||
[Analyze grammar]

kṛṣṇanāmnā ca saṃpūjya ekādaśyāṃ mahāmate |
upoṣito dvitīyehni punaḥ saṃpūjya keśavam || 5 ||
[Analyze grammar]

saṃstūya nāmnā tenaiva kṛṣṇākhyena punaḥpunaḥ |
dadyāttilāṃśca viprāya kṛṣṇo me prīyatāmiti || 6 ||
[Analyze grammar]

tataśca prāśayecchastāṃstathā kṛṣṇatilānnṛpa |
viṣṇuprīṇanamaṃtrokte samāpte varṣapāraṇe || 7 ||
[Analyze grammar]

kṛṣṇakuṃbhāṃstilaiḥ sārddhaṃ pakvānnena ca saṃyutāḥ |
chatropānadyugairvastraiḥ sahitā annagarbhiṇaḥ |
brāhmaṇebhyaḥ pradeyāste yathāvanmāsasaṃkhyayā || 8 ||
[Analyze grammar]

tilaprarohājjāyaṃte yāvatsaṃkhyāstilā nṛpa |
tāvadvarṣasahasrāṇi svargaloke mahīyate |
arogo jāyate nityaṃ naro janmanijanmani || 9 ||
[Analyze grammar]

aṃdho na badhiraścaiva na kuṣṭhī na ca kutsitaḥ |
bhavatyetāmuṣitvā tu tilākhyāṃ dvādaśīṃ naraḥ || 10 ||
[Analyze grammar]

anena pārtha vidhinā tiladātā na saṃśayaḥ |
mucyate pātakaiḥ sarvairanāyāsena mānavaḥ || 11 ||
[Analyze grammar]

dānaṃ vidhistathā śrāddhaṃ sarvapātakaśāṃtaye |
nārthaḥ prabhūto nāyāsaḥ śarīre nṛpasattama || 12 ||
[Analyze grammar]

sarvopabhoganiratohni pare daśamyāṃ snānaṃ tilaistilanivedanakṛttilāśī |
dattvā tilāndvijavarāya virājaketu saṃpūjya viṣṇupadavīṃ samupaiti martyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 81

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: