Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
phālgunemalapakṣasya ekādaśyāmupoṣitaḥ |
naro vā yadi vā nārī samabhyarcya jagatpatim || 1 ||
[Analyze grammar]

harernāma vadanbhaktyā bhāvayukto yudhiṣṭhira |
uttiṣṭhanprasvapaṃścaiva harimevānukīrtayet || 2 ||
[Analyze grammar]

tatonyasmindine prāpte drādaśyāṃ niyato harim |
snātvā samyaksamabhyarcya dattvā viprāya dakṣiṇām || 3 ||
[Analyze grammar]

harimuddiśya caivāgnau ghṛtahomakṛtakriyaḥ |
praṇipatya jagannāthamiti vāṇīmudīrayeta || 4 ||
[Analyze grammar]

pātālasaṃsthāṃ vasudhāṃ yāṃ prasādya manorathā |
avāpa vāsudevosau pradadyāttu manorathān || 5 ||
[Analyze grammar]

yamabhyarcya divi prāptaḥ sakalāṃśca manorathān |
bhraṣṭarājyaśca devendro yamabhyarcya jagatpatim || 6 ||
[Analyze grammar]

manorathānabhinavānprāptavāṃśca manoharān |
evamabhyarcya pūjāṃ ca niṣpādya ca harestataḥ |
bhuñjīta prayataḥ samyaghaviṣyaṃ pāṃḍunandana || 7 ||
[Analyze grammar]

phālgune caitre vaiśākhe jyeṣṭhe māsi ca sattama |
caturbhiḥ pāraṇaṃ māsairebhirniṣpāditaṃ bhavet || 8 ||
[Analyze grammar]

raktapuṣpaiśca caturo māsā nkurvīta cārcanam |
dahettu gugguluṃ prāśya gośṛṃgakṣālanaṃ jalam || 9 ||
[Analyze grammar]

haviṣyānnaṃ ca naivedyamātmanaścāpi bhojanam |
tataśca śrūyatāṃ pārtha āṣāḍhādau tu yā kriyā || 10 ||
[Analyze grammar]

jātīpuṣpāṇi dhūpaśca śastaḥ sārjaraso nṛpa |
prāśya darbhodakaṃ cāsya śālyannaṃ ca nivedanam || 11 ||
[Analyze grammar]

svayaṃ tadeva cāśnīyāccheṣaṃ pūrvavadācaret |
kārtikādiṣu māseṣu gomūtraṃ kāyaśodhanam || 12 ||
[Analyze grammar]

sugaṃdhiścecchayā dhūpaṃ pūjā bhṛṃgārakena ca |
kāṃsāraṃ cātra naivedyamaśnīyāttacca vai svayam || 13 ||
[Analyze grammar]

pratimāsaṃ ca viprāya dātavyā dakṣiṇā tathā |
pāraṇaṃ cecchayā viṣṇoḥ pāraṇe pāvane mate || 14 ||
[Analyze grammar]

yathāśaktyā yathāprītyā vittaśāṭhyaṃ vivarjayet |
sadbhāvenaiva goviṃdaḥ pūjitaḥ prīyate yataḥ || 15 ||
[Analyze grammar]

pāraṇāṃte yathāśakti snāpitaḥ pūjito hariḥ |
prīṇitaścepsitānkāmāṃstāndadātyavyayān nṛpa || 16 ||
[Analyze grammar]

varṣāṃte pratimāmiṣṭāṃ kārayitvā suśobhanām |
svarṇakena yathā śaktyā śaṃkhaśārṅgavibhūṣitām || 17 ||
[Analyze grammar]

puṣpavastrayugacchannāṃ brāhmaṇāya nivedayet |
dvādaśa brāhmaṇāṃstatra bhojayitvā kṣamāpayet || 18 ||
[Analyze grammar]

dvādaśātra pradātavyāḥ kuṃbhāḥ sānnajalākṣatāḥ |
chatropānadyugaiḥ sārddhaṃ dakṣiṇābhiśca bhārata || 19 ||
[Analyze grammar]

eṣā puṇyā pāpaharā dvādaśī phalamicchatām |
yathābhilaṣitānkāmāndadāti nṛpasattama || 20 ||
[Analyze grammar]

pūrayatyakhilānbhaktyā yataścaiṣāṃ manorathān |
manorathā dvādaśīyaṃ tato lokeṣu viśrutā || 21 ||
[Analyze grammar]

upoṣyaitāṃ tribhuvanaṃ labdhamindreṇa vai purā |
ādityāśceṣṭitāḥ putrā dhanamauśanasā tathā || 22 ||
[Analyze grammar]

dhaumyenādhyayanaṃ prāptamanyaiścābhimataṃ phalam |
rājarṣibhistathā vipraiḥ strīviṭśūdraiśca bhūtale || 23 ||
[Analyze grammar]

yaṃyaṃ kāmamabhidhyāya vratametadupoṣitam |
tattadāpnotyasaṃdigdhaṃ viṣṇorārādhanodyataḥ || 24 ||
[Analyze grammar]

aputro labhate putramadhano labhate dhanam |
rogābhibhūtaścārogyaṃ kanyā prāpnoti satpatim || 25 ||
[Analyze grammar]

samāgamaṃ pravasanairupoṣyaitāmavāpyate |
sarvānkāmānavāpnoti mṛtaḥ svarge ca modate || 26 ||
[Analyze grammar]

nāputro nādhano jyeṣṭho viyogī na ca nirguṇaḥ |
upoṣyaitadvrataṃ martyaḥ strīśūdro vāpi jāyate || 27 ||
[Analyze grammar]

svargaloke sahasrāṇi varṣāṇāmayutāni ca |
bhogānabhimatānbhuktvā tatratatra yathecchayā || 28 ||
[Analyze grammar]

iha puṇyavatāṃ nṝṇāṃ dhanināṃ laghuśālinām |
gṛhe prajāyate rājansarvavyādhivivarjitaḥ || 29 ||
[Analyze grammar]

na dvādaśīmupavasanti manorathākhyāṃ naivārcayaṃti puruṣottamamādidevam |
gobrāhmaṇāṃśca na namaṃti na pūjayaṃti ye te manobhilaṣitaṃ kathamāpnuvaṃti || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 80

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: