Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
mahāvatyāṃ tu saṃprāpte kṛṣṇāṃśe balavattare |
maṃgalaṃ kṛtavānrājā tadā parimalo balī || 1 ||
[Analyze grammar]

puṣpavatyā tayā sārddhaṃ gītanṛtyaviśāradaḥ |
kṛṣṇāṃśaḥ pratyahaṃ gehe mumoha sakhibhiḥ saha || 2 ||
[Analyze grammar]

hemaṃtaśiśire vīro rahaḥ krīḍāṃ karoti vai |
yathā śakro'psarobhiśca tathaiva hyudayo balī || 3 ||
[Analyze grammar]

grāmyadharmaṃ na kṛtavānsarvasparśaviśāradaḥ |
ekadā nṛtyakrīḍāyāṃ devī puṣpavatī svayam || 4 ||
[Analyze grammar]

kṛṣṇāṃśaṃ vacanaṃ prāha pūrvajanmani ko bhavān |
iti śrutvodayo vīro vihasyovāca vai vacaḥ || 5 ||
[Analyze grammar]

nṛpohaṃ caṃdradāsaśca pūrvajanmani he priye |
bālyātprabhṛti me duḥkhaṃ prāptaṃ daivavinirmitam || 6 ||
[Analyze grammar]

śālagrāmaśilāpūjā pratyahaṃ vai mayā kṛtā |
tena puṇyaprabhāvena sārvabhaumo babhūva ha || 7 ||
[Analyze grammar]

mṛte'hani tu saṃprāpte śālagrāme mano dadhau |
sāyujyaṃ me hareścāsītsvayaṃ brahmaprasādataḥ || 8 ||
[Analyze grammar]

kalinā prārthito viṣṇuḥ kālātmā parameśvaraḥ |
svadehānmāṃ tu niṣkāsya bhūmau janimacīkarat || 9 ||
[Analyze grammar]

yadā yadā hi dharmasya glānirbhavati vai priye |
yugadharmasya maryādāsthāpanāya bhavāmyaham || 10 ||
[Analyze grammar]

satye tu mānasī pūjā devānāṃ tṛptihetave |
tretāyāṃ vahnipūjā ca yajñadānādikā kriyā || 11 ||
[Analyze grammar]

dvāpare mūrtipūjā ca devānāṃ vai priyaṃkarī |
kalau tu dāruṇe prāpte brahmapūjanamuttamam || 12 ||
[Analyze grammar]

ahaṃ haṃsaḥ satyayuge tretāyāṃ yajñapūruṣaḥ |
hiraṇyagarbhaśca priye dvāpare'haṃ sukhapradaḥ |
śālagrāmaḥ kalau prāpte devānāṃ tṛptaye hyaham || 13 ||
[Analyze grammar]

munayo devatāssarvāstathā pitṛgaṇāḥ priye |
sarve te tṛptimāyāṃti śālagrāmasya pūjanāt || 14 ||
[Analyze grammar]

dvijātibhistrivarṇaiśca pūjanaṃ caṃdanādikaiḥ |
śūdraiśca snānamātreṇa bhakti bhāvena pūjanam || 15 ||
[Analyze grammar]

mlecchaiśca darśanaṃ puṇyaṃ vinayādbhaktibhāvataḥ |
śālagrāmaḥ svayaṃ brahma saccidānaṃdavigrahaḥ |
tasya darśanamātreṇa kṣayaṃ yāsyaṃti vai malāḥ || 16 ||
[Analyze grammar]

iti te kathitaṃ devi yugamaryādamuttamam |
purā tvaṃ kasya tanayā satyaṃ kathaya me'ciram || 17 ||
[Analyze grammar]

puṣpavatyuvāca |
pūrvajanmani veśyāhaṃ caṃdrakāṃtiriti śrutā |
gānanṛtyādikaṃ vādyaṃ devasyāgre mayā kṛtam || 18 ||
[Analyze grammar]

tena puṇyaprabhāveṇa svargalokamupāgatā |
devaiśca prārthitā tatra rūpa yauvanaśālinī || 19 ||
[Analyze grammar]

brahmacaryaṃ na tatyāja svargaloke'pi vai hyaham |
tena puṇyaprabhāveṇa coṣā bāṇasutā'bhavam |
aniruddhaḥ svayaṃ brahma mama pāṇiṃ gṛhītavān || 20 ||
[Analyze grammar]

kalinā prārthito devo mama svāmī svahetave |
arcāvatāramāsādya mārkaṃḍeyasthalaṃ gataḥ || 21 ||
[Analyze grammar]

svaprasādasya mahimā darśitastena tatra vai |
atraiva sthitimaryādo dārurūpasya me pateḥ || 22 ||
[Analyze grammar]

ahaṃ tasyājñayā svāmiñjambukasya sutābhavam |
divyarūpasamāyuktā nāmnāhaṃ vijayaiṣiṇī || 23 ||
[Analyze grammar]

kṛtaṃ mamaiva maraṇaṃ tvadbhrātrā balakhāninā |
makaraṃdasya bhaginī bhūtvā tvāṃ patimāgatā || 24 ||
[Analyze grammar]

tena doṣeṇa tvadbhrātā yātanāṃ tīvramāgataḥ |
rājña innagaṭhasyaiva gehe gajapateḥ svayam |
ityuktvā maunamāsthāya reme patyā samaṃ mudā || 25 ||
[Analyze grammar]

holikāsamaye prāpte malanā snehaduḥkhitā |
sutāṃ caṃdrāvalīṃ ramyāṃ svapnāṃte sā dadarśa ha |
ruroda niśi duḥkhena svasutāsnehakātarā || 26 ||
[Analyze grammar]

tadodayo mahāvīro jñātvā rodana kāraṇam |
śūraiśca daśasāhasraissārddhaṃ bahudhanairyutaḥ |
ekākī prayayau vīro yatra caṃdrāvalīgṛham || 27 ||
[Analyze grammar]

mahīpatistu tacchatrurjñātvā kāraṇamuttamam |
paścājjagāma kāryārthī sa tu duryodhanāṃśakaḥ |
balīṭhāṭhamiti khyātaṃ grāmaṃ yādavapālitam || 28 ||
[Analyze grammar]

vīraseno nṛpastatra trilakṣabalasaṃyutaḥ |
aṣṭau sutāśca tasyāsanrūpayauvanaśālinaḥ || 29 ||
[Analyze grammar]

kāmasenaḥ prasenaśca mahāsenastathaiva ca |
sukhaseno rūpaseno viṣvakseno madhuvrataḥ |
madhupaśca kramājjātā yādavāṃśāśca yādavāḥ || 30 ||
[Analyze grammar]

tatra gatvā ca kṛṣṇāṃśassabhāyāṃ narakesarī |
daṃḍavatpraṇato bhūtvā vīrasenaṃ mahīpatim || 31 ||
[Analyze grammar]

malanālikhitaṃ patraṃ dattvā rājñe mahāmanāḥ |
daśabhāraṃ suvarṇasya punarvāsamacīkarat || 32 ||
[Analyze grammar]

vyaṃjanāni vicitrāṇi bhuktvā yādavasaṃyutaḥ |
caṃdrāvalīṃ samāgatya kuśalaṃ ca nyavedayat || 33 ||
[Analyze grammar]

premotsukā ca bhaginī kṛṣṇāṃśaṃ prāha duḥkhitā |
bhavāndvyabdavayā vīra tadāhaṃ ca vivāhitā || 34 ||
[Analyze grammar]

viṃśadabdastato jāto vismṛtā pitṛmātṛbhiḥ |
samarthena tvayā vīra saṃsmṛtā bhaginī svayam || 35 ||
[Analyze grammar]

adya me saphalaṃ janma jīvitaṃ saphalaṃ ca me |
baṃdhudarśanamātreṇa sarvaṃ ca saphalaṃ mama || 36 ||
[Analyze grammar]

prasannātmodayastatra bhaginīṃ prāha namradhīḥ |
jambukena gṛhaṃ sarvaṃ luṇṭhitaṃ balaśālinā || 37 ||
[Analyze grammar]

tasya duḥkhena bhūpālo bhayabhīto dinedine |
mahākaṣṭena vijayo jambukāccābhayo'bhavat || 38 ||
[Analyze grammar]

mahīrājastu balavānrurodha nagarīṃ mama |
mayā vivāhito bhrātā brahmā tatsutayā saha || 39 ||
[Analyze grammar]

punaśca siṃhaladvīpe jayaṃtārthe vayaṃ gatāḥ |
evaṃvidhāni duḥkhāni bahūni hyabhavanpituḥ || 40 ||
[Analyze grammar]

atastvāṃ prati suprītā vayaṃ bhaginikiṃkarāḥ |
mṛduvākyamiti śrutvā tadā caṃdrāvalī mudā || 41 ||
[Analyze grammar]

gehaṃ nivāsayāmāsa svakīyaṃ premavihvalā |
etasminnantare dhūrto mahīpatirupāyayau || 42 ||
[Analyze grammar]

sabhāyāṃ vīrasenasya rājñā tenaiva satkṛtaḥ |
vārtāṃtaraṃ samāsādya tamuvāca mahīpatiḥ || 43 ||
[Analyze grammar]

niṣkāsitāśca te sarve rājñāhlādādayaḥ khalāḥ |
caurito nṛpateḥ kośo hīnajātyairmahābalaiḥ || 44 ||
[Analyze grammar]

tadā tu kuṃṭhitāḥ sarve śirīṣākhyapure'vasan |
chidradarśī tu kṛṣṇāṃśo gehaṃ tava samāgataḥ || 45 ||
[Analyze grammar]

caṃdrāvalyāśca vai dolāṃ gṛhītvā sa gamiṣyati |
satyaṃ bravīmi bhūpāla nānyathā vacanaṃ mama || 46 ||
[Analyze grammar]

iti śrutvā vīraseno jñātvā tatsatyakāraṇam |
kāmasenaṃ samāhūya caṃdrāvalyāḥ patiṃ sutam || 47 ||
[Analyze grammar]

vacanaṃ prāha bhoḥ putra baṃdhanaṃ kuru tasya vai |
iti śrutvā kāmaseno viṣamādāya dāruṇam || 48 ||
[Analyze grammar]

bhojanāya dadau tasyai jñātvā candrāvalī tadā |
bhrāturaṃtikamāsādya pātramādāya sā yayau || 49 ||
[Analyze grammar]

kāmasenaśca kupito gṛhītvā daṃḍavetasam |
svapriyāṃ tāḍayāmāsa sa dṛṣṭvā taṃ tadākupat || 50 ||
[Analyze grammar]

gṛhītvā bhujayostaṃ vai baṃdhanāya samudyataḥ |
baṃdhanatvaṃ gate putre vīraseno mahābalaḥ || 51 ||
[Analyze grammar]

putrānājñāpayāmāsa tasya baṃdhanahetave |
etasminnaṃtare vīro dolāmādāya satvaram || 52 ||
[Analyze grammar]

senāmadhye samāgamya mahadyudamacīkarat |
ekato daśasāhasrāstrilakṣāstu tathaikataḥ |
ahorātramabhūdyuddhaṃ dāruṇaṃ romaharṣaṇam || 53 ||
[Analyze grammar]

hatā lakṣaṃ mahāśūrā udayena mahābalāḥ |
śeṣāḥ pradudruvussarve yādavā bhayakātarāḥ || 54 ||
[Analyze grammar]

dṛṣṭvā parājitaṃ sainyaṃ sapta putrā mahābalāḥ |
svāngajāṃśca samāruhya kṛṣṇāṃśaṃ rurudhū ruṣā || 55 ||
[Analyze grammar]

sa vīro biṃdulārūḍho bhūmau kṛtvā gajāsanān |
teṣāmastrāṇi saṃcchidya badhnāti baladarpitaḥ || 56 ||
[Analyze grammar]

iti śrutvā vīrasenaḥ sūryabhaktiparāyaṇaḥ |
sauramastraṃ samādāya tasya sainyamadāhayat |
tenāstreṇaiva kṛṣṇāṃśaḥ sahayo mūrcchito bhuvi || 57 ||
[Analyze grammar]

vīrasenastu taṃ baddhvā mocayitvā sutānvadhūm |
svagehamāgatastṛrṇaṃ nānāvādyānyavādayat || 58 ||
[Analyze grammar]

hataroṣāstadā vīrāḥ kṛṣṇāṃśasya yayurdiśaḥ |
hetuṃ parimalasyāgre sarvamūcustadāditaḥ || 59 ||
[Analyze grammar]

mahīpatiṃ mahādhūrtaṃ matvā rājābravīdidam |
gaccha tvaṃ malanāputra lakṣasainyasamanvitaḥ || 60 ||
[Analyze grammar]

baddhvā svabhaginīkāṃtaṃ svabaṃdhuṃ mocayāśu vai |
iti śrutvā ca sa suto lakṣasenāsamanvitaḥ || 61 ||
[Analyze grammar]

śīghraṃ gatvā ca nagarīṃ rurodha balavānruṣā |
yuddhī bhūte bale tasminvīraseno nṛpottamaḥ |
sauramastramupādāya dāhanārthaṃ samudyataḥ || 62 ||
[Analyze grammar]

sajjībhūte tadastre tu brahmānaṃdo mahābalaḥ |
brahmāstreṇaiva sa śaraṃ vārayāmāsa vai ruṣā || 63 ||
[Analyze grammar]

dṛṣṭvā bhayānvito bhūpastameva śaraṇaṃ yayau |
brahmānaṃdastu taṃ bhūpaṃ vacanaṃ prāha nirbhayaḥ || 64 ||
[Analyze grammar]

dhūrtavākyena he bhūpa madbaṃdhurbādhitastvayā |
avadhyā ca sadā nārī tvatsutastāmatāḍayat |
atastvaṃ bhaginīyuktaṃ svasutaṃ dehi me nṛpa || 65 ||
[Analyze grammar]

iti śrutvā ca nṛpatirvacanaṃ prāha namradhīḥ |
matsutā ca gṛhe nāsti kāmasenaṃ gṛhāṇa bhoḥ || 66 ||
[Analyze grammar]

ityuktvā vīrasenaśca sutaṃ caṃdrāvalīṃ tathā |
dattvā tasmai prasannātmā tatprasthānamakārayat || 67 ||
[Analyze grammar]

brahmānando'pi balavānkṛṣṇāṃśena samanvitaḥ |
senayāśītisāhasryā yayau sārddhaṃ mahāvatīm || 68 ||
[Analyze grammar]

malanā svasutaṃ dṛṣṭvā premavihvalakaṃpitā |
snāpayitvāśrudhārābhirdvijātibhyo dadau dhanam || 69 ||
[Analyze grammar]

iti te kathitaṃ vipra kṛṣṇāṃśacaritaṃ śubham |
śṛṇvatāṃ kalipāpaghnaṃ kathayiṣyāmi vai punaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 22

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: