Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

ṛṣiruvāca |
gṛhaṃ gatvā ca te vīrāḥ kiṃ cakruścaritaṃ śubham |
tattvaṃ kathaya viprendra sarvajño'si mato hi naḥ || 1 ||
[Analyze grammar]

sūta uvāca |
gṛhamāgatya te sarve parito bhūpateḥ sabhām |
gatvā vārtāṃ tathā cakruryathā jāto mahāraṇaḥ || 2 ||
[Analyze grammar]

śrutvā parimalo bhūpo vājivṛṃdaṃ kṣayaṃ gatam |
āhūya sa ca kṛṣṇāṃśaṃ vacanaṃ prāha namradhīḥ || 3 ||
[Analyze grammar]

siṃdhudeśe ca gaṃtavyaṃ tvayā ca balaśālinā |
pañcalakṣānhayānkṛtvā punarāgaccha vai gṛham || 4 ||
[Analyze grammar]

iti śrutvā tu kṛṣṇāṃśo devasiṃhena saṃyutaḥ |
svarṇabhārasahasroṣṭrāngṛhītvā tarasā yayau || 5 ||
[Analyze grammar]

śūraiśca daśasāhasraissārddhaṃ tatra samāgataḥ |
mayūranagarī yatra caturvarṇasamanvitā || 6 ||
[Analyze grammar]

prātaḥkāle tu saṃprāpte mālākārasya vai sutā |
puṣpānāma samāsannā cāraṃbhe kusumārthinī || 7 ||
[Analyze grammar]

kṛṣṇāṃśastu tadā pūjāṃ kṛtvā devamayo mudā |
jagāma vipinaṃ ramyaṃ vasaṃte puṣpanālike || 8 ||
[Analyze grammar]

bahvāścaryayutaṃ puṣpa mattabhramaranāditam |
dṛṣṭvā mumoha kṛṣṇāṃśastadarthe svayamudyataḥ || 9 ||
[Analyze grammar]

etasminnaṃtare puṣpā puṣpārthaṃ samupāgatā |
dadarśa devasadṛśaṃ ṣoḍaśābdamayaṃ naram |
prasannavadanaṃ śāntamiṃdranīlamaṇidyutim || 10 ||
[Analyze grammar]

kṛṣṇāṃśastu śubhāṃ nārīṃ dṛṣṭvāścaryamupāgataḥ |
papraccha vacasā tāṃ vai kasyeyaṃ surasuṃdarī |
svargalokādihāyātā yadi vā pannagī svayam || 11 ||
[Analyze grammar]

iti śrutvā ca sā prāha mālākārasya vai sutā |
ahaṃ śūdrī mahābāho puṣpārthaṃ samupāgatā || 12 ||
[Analyze grammar]

puṣpeṇānena bhūpāla tulitā bhūpateḥ sutā |
nāmnā puṣpavatī devī rādheva saguṇāvalī || 13 ||
[Analyze grammar]

devaiśca prārthitā bālā rūpayauvanaśālinī |
makaraṃdabhayāddevāstasyā yogyā na vai balāt || 14 ||
[Analyze grammar]

śṛṇu tatkāraṇaṃ bhūpa makaraṃdo yathā bhavet |
mayūradhvajabhūpena saṃprāpto guhato varaḥ || 15 ||
[Analyze grammar]

ajeyo'nyaiśca kṛṣṇāṃśādṛte tvaṃ jagatītale |
tanmitraṃ pṛthivīrājo rājarājaḥ śivapriyaḥ || 16 ||
[Analyze grammar]

sa rājyaṃ kārayāmāsa dharmameghaṃ haripriyam |
tadā prasanno bhagavānyajñeśo yajñamūrtimān || 17 ||
[Analyze grammar]

mithunaṃ janayāmāsa pāvakātsuṃdarānanam |
makaraṃdaḥ suto jñeyaḥ kanyā puṣpavatī matā || 18 ||
[Analyze grammar]

pañcamābdavayā bhūtvā makaraṃdo mahābalaḥ |
tuṣṭāva tapasā dharmaṃ vedadharmaparāyaṇaḥ || 19 ||
[Analyze grammar]

dvādaśābdavayaḥ prāpte makaraṃde nṛpapriye |
prasanno bhagavāndharmo dadau tasmai mahāhayam || 20 ||
[Analyze grammar]

śilāmayaṃ mahāvegaṃ śatrusenākṣayaṃkaram |
tamaśvaṃ svayamāruhya sarvapūjyo hyabhūtsukhī || 21 ||
[Analyze grammar]

tasyedaṃ suṃdaraṃ divyaṃ vipinaṃ surapūjitam |
bhavānarhati vai śreṣṭhaḥ puṣpavatyāḥ kalevaram || 22 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ kṛṣṇāṃśaḥ smarapīḍitaḥ |
dadau bahudhanaṃ tasyai mālinyā gehamāgataḥ || 23 ||
[Analyze grammar]

devasiṃhastu kālajño jñātvā mohatvamāgatam |
kṛṣṇāṃśaṃ bodhayāmāsa padyaiḥ sāṃkhyasamudbhavaiḥ || 24 ||
[Analyze grammar]

kṛṣṇāṃśastu tatassārddhaṃ devasiṃhena tanmayaḥ |
siṃdhudeśaṃ samāgatya krītvā sarvahayāṃstadā || 25 ||
[Analyze grammar]

māsānte gṛhamāgatya rājñe sarvānnyavedayat |
puṣpavatyāḥ śubhaṃ rūpaṃ dhyātvā puṣperitaṃ balī |
kṛṣṇāṃśo mohamāgatya tuṣṭāva jagadaṃbikām || 26 ||
[Analyze grammar]

kṛṣṇāṃśa uvāca |
devamāye mahāmāye nityaśuddhasvarūpiṇi |
pāhi māṃ kāmadevārtaṃ puṣpavatyai prabodhaya || 27 ||
[Analyze grammar]

madhukaiṭabhasaṃmohe mahiṣāsuraghātini |
pāhi māṃ kāmadevārtaṃ puṣpavatya prabodhaya || 28 ||
[Analyze grammar]

dhūmralocanasaṃdāhe caṃḍamuṃḍavināśini |
pāhi māṃ kāmadevārttaṃ puṣpavatyai prabodhaya || 29 ||
[Analyze grammar]

raktabījāsṛkkapīte sarvadaityabhayaṃkare |
pāhi māṃ kāmadevārttaṃ puṣpavatyai prabodhaya || 30 ||
[Analyze grammar]

niśuṃbhadaityasaṃhāre śuṃbhadaityavināśini |
pāhi māṃ kāmadevārttaṃ puṣpavatyai prabodhaya || 31 ||
[Analyze grammar]

iti stutvā ca suṣvāpa sa vīraḥ paramāsane |
tadā tu śāradā devī tasyāḥ svapnapradarśanam |
cakāra pratyahaṃ devī varadābhayakāriṇī || 32 ||
[Analyze grammar]

evaṃ gate caturmāse jalavṛṣṭikare mune |
triviṃśābdavayaścāsītkṛṣṇāṃśasya yaśaskaram || 33 ||
[Analyze grammar]

kārtike kṛṣṇapakṣe tu gato'sau devasaṃyutaḥ |
mayūranagare ramye makaraṃdena rakṣite || 34 ||
[Analyze grammar]

puṣpāgṛhamupāgamya tatra vāsamacīkarat || 35 ||
[Analyze grammar]

ekadā suṃdaraṃ hāra kṛṣṇāṃśenaiva guṃṭhitam |
maṇimuktāyutaṃ ramyaṃ nānāpuṣpasamanvitam |
gṛhītvā prayayau puṣpā puṣpavatyāśca maṃdire || 36 ||
[Analyze grammar]

sā tu graiveyakaṃ dṛṣṭvā tvaṣṭreva racitaṃ priyam |
hṛdi kṛtvā mumohāśu kāminī ratirūpiṇi || 37 ||
[Analyze grammar]

aye sakhi mahāmāye satyaṃ kathaya me'grataḥ |
graiveyakamidaṃ ramyaṃ kutaḥ prāptaṃ mama priyam || 38 ||
[Analyze grammar]

iti śrutvā vacastasyā makaraṃdabhayāturā |
puṣpā puṣpāṃjaliṃ kṛtvā vacanaṃ prāha tāṃ prati || 39 ||
[Analyze grammar]

jīvadānaṃ ca me dehi tarhi te kathayāmyaham |
tathetyuktavatīṃ kanyāṃ sāha me bhaginī śubhe || 40 ||
[Analyze grammar]

kṛṣṇā nāma mahāramyā sarvalokavimohinī |
mahāvatyāṃ gṛhaṃ tasyā madgṛhe sā samāgatā |
tayā viracitaṃ subhūrgraiveyakamanuttamam || 41 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ devī puṣpavatī svayam |
uvāca mālinīṃ vākyaṃ rātriṃ darśaya tāṃ mama || 42 ||
[Analyze grammar]

makaraṃdabhayāddevāstathānye puruṣā bhuvi |
matsamīpe gatirnāsti teṣāṃ satyaṃ bravīmyaham || 43 ||
[Analyze grammar]

iti śrutvā vaco ghoraṃ puṣpā tu bhayakātarā |
novāca vacanaṃ kiñcitpṛcchyamānā punaḥ punaḥ || 44 ||
[Analyze grammar]

tadā puṣpavatī prāha kiṃ te bhayamupāgatam |
sāha me bhaginī ramyā yadi tvadgehamāgatā || 45 ||
[Analyze grammar]

mohitaḥ puruṣaḥ kaścidbalāttāṃ hi bhajiṣyati |
tarhi me maraṇaṃ jñeyaṃ kuladharmaparāyaṇe || 46 ||
[Analyze grammar]

iti śrutvā puṣpavatī punaḥ provāca dharmiṇī |
mayūradhvaja evāpi matpitā nītitatparaḥ |
ayogyaṃ ye kariṣyaṃti te yāsyaṃti yamālayam || 47 ||
[Analyze grammar]

atastvaṃ śīghramādāya taddolāṃ ca madaṃtike |
darśayitvā ca tāṃ ramyāṃ punargaccha gṛhaṃ svakam || 48 ||
[Analyze grammar]

tatheti matvā sā śūdrī gṛhamāgatya bhāminī |
kṛṣṇāśaṃ varṇayāmāsa yathā proktaṃ tayā mune || 49 ||
[Analyze grammar]

iti śrutvā vaco ramyaṃ kṛṣṇāṃśo balavattaraḥ |
nāsāvedhaṃ svayaṃ kṛtvā punarnārīmayaṃ vapuḥ |
jagāma puṣpayā sārddhaṃ dolāmāruhya vīryavān || 50 ||
[Analyze grammar]

tadā puṣpavatī devī dṛṣṭvā kṛṣṇāṃ manoramām |
uvāca vacanaṃ puṣpāṃ śṛṇu me vacanaṃ sakhi || 51 ||
[Analyze grammar]

yādṛśīyaṃ śubhā nārī tādṛśaḥ puruṣo mayā |
svapnāṃte pratyahaṃ dṛṣṭo ramamāṇo mayā saha || 52 ||
[Analyze grammar]

kṛṣṇāṃśaśca sa tāmāha deśarājasuto varaḥ |
udayo nāma vikhyātastasyāhaṃ lalitā sakhī || 53 ||
[Analyze grammar]

pratyahaṃ racitaṃ hāramatha pūjanahetave |
sa vīrastu gṛhītvā taṃ devīṃ pūjya nyavedayat || 54 ||
[Analyze grammar]

ekadā prasthitaṃ vīraṃ puṣpamadhye śanaiḥśanaiḥ |
udāsīnaṃ ca taṃ dṛṣṭvā provācāhaṃ samāgatā || 55 ||
[Analyze grammar]

moho'yaṃ te kutaḥ prāptaḥ sa tvaṃ kathaya mā ciram |
ityuktaḥ sa tu māmāha svapnāṃte pratyahaṃ sakhi || 56 ||
[Analyze grammar]

mayā dṛṣṭā śubhā nārī rūpayauvanaśālinī |
tadviyogena duḥkhārtaṃ mukhaṃ mlānatvamāgatam || 57 ||
[Analyze grammar]

iti śrutvā puṣpavatī tāmāha rucirānanām |
vivāho me yadā tena sārddhaṃ ramyo bhaviṣyati || 58 ||
[Analyze grammar]

tadā tvāṃ tarpayiṣyāmi bahudravyaiḥ śubhānane |
atastvaṃ gaccha tatpārśvaṃ śīghraṃ tasmai nivedaya || 59 ||
[Analyze grammar]

iti śrutvā tu tadvācaṃ puṣpā premasamanvitā |
dolāmāropya tāṃ kṛṣṇāṃ svagehaṃ gaṃtumuyatā || 60 ||
[Analyze grammar]

durgadvāre tu prāptāyāṃ taddolāyāṃ ca bhārgava |
makaraṃdo mahāvīryyo dvādaśābdavayā balī || 61 ||
[Analyze grammar]

dolāsamīpamāgatya dadarśa rucirānanām |
kṛṣṇāmindīvaraśyāmāṃ cārunetrāṃ manoharām || 62 ||
[Analyze grammar]

mumoha balavānvīro govarddhana kalāṃśakaḥ || govardhana |
premṇovāca sa cārvaṃgi śṛṇu me vacanaṃ priye || 63 ||
[Analyze grammar]

madgṛhaṃ śīghramāgaccha patnī mama bhavādhunā |
iti śrutvā tu sā kṛṣṇā vihasyo vāca bhūpatim || 64 ||
[Analyze grammar]

kulīnastvaṃ mahāvīra vahnikuṇḍātsamudbhavaḥ |
ṣoḍaśābdavayāstūṇī śanibhallasamanvitaḥ || 65 ||
[Analyze grammar]

tvadyogyā bhūpateḥ kanyā caṃdrasūryyānvayasya vai |
ahaṃ śūdrī hīnatamā kathaṃ yogyā taveha vai || 66 ||
[Analyze grammar]

kanyāhaṃ śūdrajāteśca bahmacaryyavrate sthitā |
iti śrutvā tu vacanaṃ makarando nṛpātmajaḥ || 67 ||
[Analyze grammar]

balādgṛhītvā tāṃ nārīṃ pasparśa hṛdaye svayam |
kṛṣṇāṃśastu tadā tasmai dattvā hṛdayavedanām |
mohayitvā nṛpasutaṃ sa devaḥ svagṛhaṃ yayau || 68 ||
[Analyze grammar]

makarandastu saṃbuddho madanāgniprapīḍitaḥ |
gehamāgatya puṣpāyāḥ sarvaṃ tasyai nyavedayat || 69 ||
[Analyze grammar]

tatsnehakātaraṃ bhūpaṃ makaraṃdaṃ mahābalam |
puṣpāha ślakṣṇayā vācā śṛṇu pārthivasattama || 70 ||
[Analyze grammar]

mahāvatī purī ramyā tatra kṛṣṇāgṛhaṃ śubham |
tvadbhayācca gatā gehaṃ kṛṣṇāṃśasya ca sā sakhī || 71 ||
[Analyze grammar]

rodanaṃ kurvatī gāḍhaṃ tava nindanatatparā || 72 ||
[Analyze grammar]

āgamiṣyati vai vīro balaissārddhaṃ mahābala |
atastvaṃ sarvasainyāni sajjībhūtāni vai kuru || 73 ||
[Analyze grammar]

jito yena mahāvīraḥ pitṛvyo laharastava |
vivāhaṃ kārayāmāsa tadbandhoḥ sutayā saha || 74 ||
[Analyze grammar]

iti śrutvā vaco ghoraṃ makarando mahīpatiḥ |
śataghnīḥ sthāpayāmāsa durgakūṭeṣu dāruṇāḥ || 75 ||
[Analyze grammar]

svasainyaṃ ca samāhūya trilakṣaṃ khaḍgasaṃyutam |
tatraiva sthāpayāmāsa rāṣṭrarakṣārthamudyataḥ || 76 ||
[Analyze grammar]

kṛṣṇāṃśastu gṛhaṃ prāpya balakhānimuvāca tat |
śrutvā sa ca mahāvīro bhrātṛmitrasamanvitaḥ |
pañcalakṣabalaissārddhaṃ mayūranagaraṃ yayau || 77 ||
[Analyze grammar]

śataghnyaḥ pañcasāhasrā gajā daśa sahasrakāḥ |
ekalakṣaṃ hayāḥ sarve śeṣā jñeyāḥ padātayaḥ |
uṣitvā pakṣamātraṃ tu mārge pāṃcālake tadā || 78 ||
[Analyze grammar]

makaraṃdastu tacchrutvā śanibhallakaraḥ sthitaḥ |
senāmājñāpayāmāsa jahi śatrūnmahābalān || 79 ||
[Analyze grammar]

śrutvā padātayo lakṣaṃ śataghnīvahnimādadan |
te tu vai saptasāhasrāścakruḥ śatrubalakṣayam || 80 ||
[Analyze grammar]

grāmasya dakṣiṇadvāre hayārūḍhāstadā yayuḥ |
bhuśuṃḍīkṣepaṇīśaktikhaḍgayuddhaviśāradāḥ || 81 ||
[Analyze grammar]

ekalakṣaṃ hayāssarve makaraṃdasya bhūpateḥ |
tayoścāsīnmahadyuddhaṃ tumulaṃ hayasenayoḥ || 82 ||
[Analyze grammar]

tadā tu paścimadvāre gajā viṃśatsahasrakāḥ |
tathā daśasahasraiśca śatrubhiḥ saha saṃyayuḥ || 83 ||
[Analyze grammar]

uṣṭra rakṣā mahāvīrāścatvāriṃśatsahasrakāḥ |
balakhānyādibhiḥ sārddhaṃ yuyudhurdiśi cottare || 84 ||
[Analyze grammar]

ahorātramabhūdyuddhaṃ tumulaṃ lomaharṣaṇam |
tataḥ parājitāssarve balakhānermahābalāḥ || 85 ||
[Analyze grammar]

tyaktvā yuddhaṃ tu te sarve dudruvuśca diśo daśa |
kṛṣṇāṃśo biṃdulārūḍho balakhāniḥ kapotagaḥ || 86 ||
[Analyze grammar]

manorathasthito devaścāhlādastu gajasthitaḥ |
pūrvādikramato dvāri gatāste raṇadurmadāḥ || 87 ||
[Analyze grammar]

satsaruṃ khaḍgamutsṛjya cakruḥ śatrumahāvadham |
parājitāśca te śūrā makaraṃdamupāyayuḥ || 88 ||
[Analyze grammar]

vahniputrastu balavānvājinaṃ ca śilāmayam |
śanibhallakaragrāhī tamāruhya raṇaṃ yayau || 89 ||
[Analyze grammar]

kṛṣṇāṃśādyāśca te śūrā rurudhussarvatodiśam |
taṃ ca kaṃṭhe dadau khaḍgaṃ balakhānirmahābalaḥ || 90 ||
[Analyze grammar]

svabhallaṃ devasiṃhaśca tamaṃke ca samāhanat |
āhlādo vakṣasi śaraṃ kṛṣṇāṃśaḥ khaḍgamuttamam || 91 ||
[Analyze grammar]

śilāvājiprabhāveṇa kaśmalaṃ na jagāma ha |
sa dṛṣṭvā niṣphalānvīrāñjagarja bhairavaṃ dhvanim || 92 ||
[Analyze grammar]

śanibhallena te sarve babhūvurmūrchitā raṇe |
te'śvāḥ śilāśvavegena mūrchitāścābhavankṣaṇāt || 93 ||
[Analyze grammar]

makaraṃdastu balavānbaddhvā tānyuddhadurmadān |
prasannātmā yayau gehaṃ svapitre tānnyavedayat || 94 ||
[Analyze grammar]

dṛṣṭvā parājitānvīrānrūpaṇo bhayakātaraḥ |
mahāvatīṃ purīṃ prāpya bhūpatiṃ samavarṇayat || 95 ||
[Analyze grammar]

brahmānaṃdastu tacchrutvā lakṣasainyasamanvitaḥ |
iṃdulena sahāyena mayūranagaraṃ yayau || 96 ||
[Analyze grammar]

likhitvā nirmalaṃ patraṃ tadrājñe tvarito dadau |
bhūmirājasutākāṃta viddhi māṃ manujarṣabha || 97 ||
[Analyze grammar]

kṛṣṇāṃśāya sutāṃ dehi nāmnā puṣpavatīṃ śubhām |
no cenmatkaṭhinairbāṇaiḥ kṣayaṃ yāsyaṃti sainikāḥ || 98 ||
[Analyze grammar]

niśamyeti nṛpaśreṣṭho mayūradhvaja eva saḥ |
makaraṃdena sahito dvilakṣabalasaṃyutaḥ |
ahorātraṃ kṛtaṃ yuddhaṃ tena sārddhaṃ bhayapradam || 99 ||
[Analyze grammar]

brahmānaṃdastu balavānbāṇayuddhamacīkarat |
makaraṃdasya bhallena mūrchitaḥ so'patadbhuvi || 100 ||
[Analyze grammar]

tadā svarṇavatīputro jayantaḥ śakrasaṃbhavaḥ |
svavidyāṃ darśayāmāsa makaraṃdāya dhīmate || 101 ||
[Analyze grammar]

vaiṣṇavāstraprabhāvena śilāśvo bhasma cābhavat |
brahmāstreṇa bhṛguśreṣṭha śanibhallo'patadbhuvi || 102 ||
[Analyze grammar]

nāgapāśena taṃ baddhvā makaraṃdaṃ mahābalam |
vivāhaṃ kārayāmāsa kṛṣṇāṃśasya mahātmanaḥ || 103 ||
[Analyze grammar]

senāmujjīvayāmāsa svakīyāmiṃdulo balī |
maṃgalaṃ kārayāmāsa makaraṃdo gṛhegṛhe |
dadau kanyāṃ vidhānena bahudravyasamanvitām || 104 ||
[Analyze grammar]

mayūradhvajabhūpālo mahāsnehamacīkarat |
nṛpājñāṃ te puraskṛtya yayuḥ sārddhaṃ mahāvatīm || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 21

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: