Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
kṛṣṇāṃśe'ṣṭādaśābde tu yathājātaṃ tathā śṛṇu |
mṛte kṛṣṇakumāre tu bhūpatau ratnabhānunā || 1 ||
[Analyze grammar]

mahīrājaḥ suduḥkhārto lakṣacaṃḍīmakārayat |
homānte tu tadā devī vāguvāca nṛpaṃ prati || 2 ||
[Analyze grammar]

varṣevarṣe tu te sapta bhaviṣyaṃtyaṃgasambhavāḥ |
kumārāḥ kauravāṃśāśca draupadyaṃśā sutā nṛpa || 3 ||
[Analyze grammar]

ityukte vacane tasminrājñī garbhamatho dadhau |
karṇāṃśaśca suto jātastārako balavattaraḥ || 4 ||
[Analyze grammar]

dvitīyābde tathā jāte duśśāsanaśubhāṃśataḥ |
nṛhaririti vikhyātastṛtīyābde tu cābhavat || 5 ||
[Analyze grammar]

uddharṣāṃśaḥ saradano durmukhāṃśastu mardanaḥ |
vikarṇāṃśaḥ sūryyakarmā bhīmaścāṃśo viviṃśateḥ || 6 ||
[Analyze grammar]

varddhanaścitrabāṇāṃśo velā tadanu cābhavat |
yathā kṛṣṇā tathā saiva rūpaceṣṭāguṇairmune || 7 ||
[Analyze grammar]

bhuvi tasyāṃ ca jātāyāṃ bhūkampo dāruṇo'bhavat |
aṭṭāṭṭahāsamaśivaṃ cāmuṃḍā khe cakāra ha |
raktavṛṣṭiḥ pure cāsīdasthiśarkarayā yutā || 8 ||
[Analyze grammar]

brāhmaṇāśca samāgatya jātakarmādikāṃ kriyām |
kṛtvā nāma tathā cakre śṛṇu bhūmipa sākṣaram || 9 || 9 ||
[Analyze grammar]

ilā ca śaśino mātā vikalpenā'bhavadbhuvi |
tasmādveleti vikhyātā kanyeyaṃ rūpaśālinī || 10 ||
[Analyze grammar]

jātāyāṃ ca sutāyāṃ sa pitā viprebhya uttamam |
dadau dānaṃ mudā yukto vāsāṃsi vividhāni ca || 11 ||
[Analyze grammar]

dvādaśābdavayaḥ prāpte sā sutā varavarṇinī |
uvāca pitaraṃ namrā śṛṇu tvaṃ pṛthivīpate || 12 ||
[Analyze grammar]

maṃḍape raktadhārābhiryo māṃ saṃsnāpayiṣyati |
draupadyā bhūṣaṇaṃ dātā sa me bhartā bhaviṣyati || 13 ||
[Analyze grammar]

svarṇapatre tadā rājā padyaṃ velāmukhodbhavam |
likhitvā tārakaṃ prāha tvamanveṣaya tatpatim || 14 ||
[Analyze grammar]

sārddhaṃ lakṣatrayaṃ dravyaṃ gṛhītvā lakṣasainyakaḥ |
nṛpāntaraṃ yayau śīghraṃ tārakaḥ piturājñayā || 15 ||
[Analyze grammar]

siṃdhusthāne cāryadeśe bhūpaṃ bhūpaṃ yayau balī |
na gṛhītaṃ nṛpaiḥ keścittadvākyaṃ ghoramulbaṇam |
mahīpatiṃ sa saṃprāpya mātulaṃ tadvaco'bravīt || 16 ||
[Analyze grammar]

śrutvā sa āha bho vīra brahmānando mahābalaḥ |
sa ca vākyaṃ pragṛhṇīyādāhlādādyaiḥ surakṣitaḥ || 17 ||
[Analyze grammar]

kiṃ tvayā viditaṃ naiva caritaṃ tasya viśrutam |
bhavānṣaḍbaṃdhusahitaḥ kṛṣṇāṃśādyairvivāhitaḥ || 18 ||
[Analyze grammar]

te sarve vaśagāstasya brahmānaṃdasya dhīmataḥ |
nāsti bhūmaṃḍale kaścittadbalena samo nṛpaḥ || 19 ||
[Analyze grammar]

iti śrutvā yayau tūrṇaṃ tārakaḥ svabalaiḥ saha |
tatpadyaṃ kathayitvāgre hastabaddhastadābhavat || 20 ||
[Analyze grammar]

kṛṣṇāṃśastu gṛhītvāśu padyaṃ vākyamuvāca ha |
ahaṃ vivāhayiṣyāmi brahmānaṃdaṃ nṛpottamam || 21 ||
[Analyze grammar]

tūṣṇīṃ bhūtāstadā sarve tārakaḥ sa dvijaiḥ saha |
abhiṣekaṃ tadā kṛtvā svagehaṃ punarāyayau || 22 ||
[Analyze grammar]

māghamāse site pakṣe trayodaśyāṃ suvāsare |
vivāhalagnaṃ śubhadaṃ varakanyārthayostadā || 23 ||
[Analyze grammar]

saptalakṣabalaiḥ sārddhaṃ lakṣaṇaśca satālanaḥ |
mahāvatīṃ purīṃ prāpto balī parimalādibhiḥ || 24 ||
[Analyze grammar]

āhlādo lakṣasainyāḍhyaḥ kṛṣṇāṃśena samanvitaḥ |
balakhānirlakṣasainyaḥ saṃyutaḥ sukhakhāninā || 25 ||
[Analyze grammar]

netrasiṃho lakṣasainyo yogabhogasamanvitaḥ |
raṇajicca balī bālo dvilakṣabalasaṃyutaḥ || 26 ||
[Analyze grammar]

evaṃ dvādaśalakṣāṇāṃ sainyānāmadhipo balī |
tālanaḥ siṃhinīsaṃstho vaḍavāṃ prayayau saha || 27 ||
[Analyze grammar]

sainyairdvādaśalakṣaiśca sahitastālano balī |
āyayau dehalīgrāme mahīrājānupālite || 28 ||
[Analyze grammar]

devo manorathārūḍho viṃdulasthaḥ sa kṛṣṇakaḥ |
vaḍavāmṛtamāsādya svarṇavatyāḥ suto gataḥ || 29 ||
[Analyze grammar]

rūpaṇaśca karālastha āhlādaśca papīhake |
balakhāniḥ kapotastho hariṇastho'nujastataḥ || 30 ||
[Analyze grammar]

raṇajinmalanāputraḥ saṃsthito harināgare |
pañcaśabdagajārūḍho mahāvatyadhipo gataḥ || 31 ||
[Analyze grammar]

vimānavaramāruhya dhīvaraiḥ śatavāhikaiḥ |
maṇimuktāsvarṇamayaṃ sahasrairvādyakairyutam || 32 ||
[Analyze grammar]

ayutaiśca patākaiśca vetrapāṇisahakrakaiḥ |
sahasraiḥ śibikābhiśca pañcasāhasrakai rathaiḥ || 33 ||
[Analyze grammar]

śakaṭairmahiṣoḍhaistu tathā pañcasahasrakaiḥ |
sarvatopaskṛtaṃ ramyaṃ brahmānaṃdaṃ samāgataḥ || 34 ||
[Analyze grammar]

śrutvā kolāhalaṃ teṣāṃ mahīrājo nṛpottamaḥ |
vismitaḥ sa babhūvātra śibirāṇi mudā dadau || 35 ||
[Analyze grammar]

durgadvāri kriyāṃ ramyāṃ kṛtvā vidhividhānataḥ |
draupadyā bhūṣaṇaṃ dehi velāyai sa tamabravīt || 36 ||
[Analyze grammar]

indulastu yayau svargaṃ vāsavaṃ prati cābravīt |
draupadyā bhūṣaṇaṃ sarvaṃ dehi mahyaṃ surottama || 37 ||
[Analyze grammar]

kuberātsa samānīya divyamābhūṣaṇaṃ dadau |
indulaḥ praharānte ca prāptaḥ pitre nyavedayat || 38 ||
[Analyze grammar]

āhlādastu svayaṃ gatvā velāye bhūṣaṇaṃ dadau |
prāpte brāhme muhūrte tu vivāhastatra cābhavat || 39 ||
[Analyze grammar]

saṃprāpte prathamāvarte tārakaḥ khaḍgamādadau |
āhlādastaṃ samāsādya yuyudhe bahulīlayā || 40 ||
[Analyze grammar]

nṛharistu dvitīye ca kṛṣṇāṃśaṃ prati cārudhat |
tathā saradanaṃ vīraṃ balakhānirupāyayau || 41 ||
[Analyze grammar]

mardanaṃ sukhakhānistu caturthāvartake'rudhat |
raṇajitsūryavarmāṇaṃ sa bhīmaṃ rūpaṇo balī |
devastu vardhanaṃ vīraṃ saptāvarte kramādyayau || 42 ||
[Analyze grammar]

śatabhūpānkhaḍgadharāngajasenādikāṃstadā |
lakṣaṇādyāḥ samājagmurmaṃḍape bahuvistate || 43 ||
[Analyze grammar]

bhagnabhūtaṃ nṛpabalaṃ dṛṣṭvā rājā ruṣānvitaḥ |
mahīrājo yayau rūḍho gajaṃ cāribhayaṃkaram || 44 ||
[Analyze grammar]

jitvā tānnetrasiṃhādīñchabdavedhī nṛpottamaḥ |
lakṣaṇaṃ prayayau śīghraṃ bauddhinīṃ hastinīṃ sthitam || 45 ||
[Analyze grammar]

śivaṃ manasi saṃsthāpya jitvā baddhvā ruṣānvitaḥ |
agamattamupagṛhya darśayāmāsa taṃ nṛpam || 46 ||
[Analyze grammar]

śrutvā parimalo rājā kṛṣṇāṃśaṃ bhīruko yayau |
vṛttāntaṃ kathayāmāsa cāhrādādiparājayam || 47 ||
[Analyze grammar]

ajitaḥ sa ca kṛṣṇāṃśo nabhomārgeṇa maṃdiram |
gatvā jagarja balavānyoginyānaṃdadāyakaḥ || 48 ||
[Analyze grammar]

tadā sa lakṣaṇo vīrastyaktvā baṃdhanamuttamam |
viṣṇuṃ manasi saṃsthāpya mahīrājaṃ samāyayau || 49 ||
[Analyze grammar]

gṛhītvā cāgamāṃ dolāṃ svayaṃ śibiramāptavān || 50 ||
[Analyze grammar]

etasminnaṃtare sarve tyaktvā mūrcchāṃ samaṃtataḥ |
khaḍgayuddhena tāñjitvā baddhvā tānnigaḍairdṛḍhaiḥ || 51 ||
[Analyze grammar]

sānvayāñchatabhūpāṃśca hatvā tadrudhirāvahaiḥ |
draupadīṃ snāpayāmāsurvelārūpāṃ kalottamām || 52 ||
[Analyze grammar]

vivāhānte ca te sarve śibirāṇi samāyayuḥ |
samutsṛjya sutānsapta subhojyaiste hyabhojayan || 53 ||
[Analyze grammar]

bhuktavatsu suvīreṣu sāhasrāstaiḥ sutaiḥ saha |
rurudhuḥ sarvato jaghnurastraśastraiḥ samaṃtataḥ || 54 ||
[Analyze grammar]

sahasraśūrāṃstānhatvā punarbaddhvā mahābalān |
śibirāṇi samājagmusteṣāṃ hāsyaviśāradāḥ || 55 ||
[Analyze grammar]

daśalakṣasuvarṇāni gṛhītvā nṛpatirbalī |
velāṃ navoḍhāmādāya gatvā natvā tamabravīt || 56 ||
[Analyze grammar]

pradyotasuta he rājaṃllakṣaṇo'sau mahābalaḥ |
mama patnīṃ samādāya dāsīṃ kartuṃ samicchati || 57 ||
[Analyze grammar]

iti śrutvā parimalaḥ sarva bhūpasamanvitaḥ |
bahudhā bodhitaścaiva na bubodha tadā nṛpaḥ || 58 ||
[Analyze grammar]

tadā mahāsatī velā vilalāpa bhṛśaṃ muhuḥ |
tacchutvā sa ca kṛṣṇāṃśaḥ sahito balakhāninā |
tāmāśvāsya tadā velāṃ nabhomārgeṇa cāyayau || 59 ||
[Analyze grammar]

lakṣaṇaṃ tarjayitvāsau gṛhītvā cāgamanmudā |
nabhomārgeṇa gehe taṃ kṛṣṇāṃśaḥ samapeṣayat || 60 ||
[Analyze grammar]

punastyaktvā sapta sutānsahitānnṛpatestu te |
śapathaṃ kārayāmāsurdaṃbhaṃ prati mahābalāḥ |
uṣitvā daśarātrāṃte dadhyurgaṃtumano mune || 61 ||
[Analyze grammar]

mahīrājastu balavāngṛhītvā bhūpateḥ padau |
sa uvācāśrupūrṇākṣastadā parimalaṃ nṛpam || 62 ||
[Analyze grammar]

mahārāja vadhūste ca veleyaṃ dvādaśābdikā |
pitṛmātṛviyogaṃ ca na kṣamaṃtī tu bālikā || 63 ||
[Analyze grammar]

tasmāttāṃ tvaṃ parityajya gaccha gehaṃ sukhī bhava |
patiyogyā yadā bhūyāttadā tvāṃ punareṣyati || 64 ||
[Analyze grammar]

ityu्ktvā ca vaco rājā sa snehādaṃkamaspṛśat |
cūrṇībhūte parimale cāhlādastatra duḥkhitaḥ |
mahīrājaṃ sa pasparśa sa rājā cūrṇatāṃ gataḥ || 65 ||
[Analyze grammar]

bhagnāsthī bhūpatī cobhau pāvakīyaiścikitsakaiḥ |
sukhavaṃtau gṛhaṃ prāpya kṛtakṛtyatvamāgatau || 66 ||
[Analyze grammar]

malanā svasutaṃ dṛṣṭvā prāptamudvāhitaṃ gṛhe |
kṛtvotsavaṃ bahuvidhaṃ viprebhyaśca dadau dhanam |
homaṃ vai kārayāmāsa caṃḍikāyāḥ prasādataḥ || 67 ||
[Analyze grammar]

sabhāyāṃ lakṣaṇo vīro yātrākāle tamabravīt |
agamā jayacandrāya matvā jitvā hṛtāṃ tu tām |
nabhomārgeṇa saṃprāptau yoginau ca śivājñayā || 68 ||
[Analyze grammar]

jahatustau ca māṃ jitvā tattīkṣṇabhaya mohitam |
adyāhaṃ dhāma gacchāmi ciraṃ jīva nṛpottama |
ityuktavaṃtaṃ taṃ natvā yayurbhūpāḥ svamālayam || 69 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: