Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
prāpte saptadaśābde ca kṛṣṇāṃśe tatra cābhavat |
śṛṇu tvaṃ muniśārdūla dṛṣṭaṃ yadyogadarśanāt || 1 ||
[Analyze grammar]

ratnabhānau mṛte rājñi marudhanvamahīpatiḥ |
gajasenastadā vipra pṛthvīrājabhayāturaḥ || 2 ||
[Analyze grammar]

ārādhya pāvakaṃ devaṃ yajñadhyānavratārcanaiḥ |
dvādaśābdaṃ sadācāraḥ premabhaktyā hyatoṣayat || 3 ||
[Analyze grammar]

tadā prasanno bhagavānpāvakīyaṃ hayaṃ śubham |
dadau tasmai sutau cobhau kanyāṃ ca gajamuktikām || 4 ||
[Analyze grammar]

pāvakāste hi catvāraḥ samudbhūtā mahītale |
agnivarṇā mahāvīrāḥ sarvalakṣaṇalakṣitāḥ || 5 ||
[Analyze grammar]

aṣṭādaśavayobhūtāḥ sarve te munipuṃgava |
jātamātrā devasamāḥ sarvavidyāviśāradāḥ || 6 ||
[Analyze grammar]

aṣṭādaśābdavayasā sā kanyā varavarṇinī |
durgāyāśca varaṃ prāptā dharmāṃśastvāṃ variṣyati || 7 ||
[Analyze grammar]

śārdūlavaṃśī sa nṛpaḥ kṛtavānvai svayaṃvaram |
nānādeśyā nṛpāḥ prāptāḥ sutāyā rūpamohitāḥ || 8 ||
[Analyze grammar]

mārgaśīrṣe site pakṣe cāṣṭamyāṃ caṃdravāsare |
tasyāḥ svayaṃvaraścāsītsā nṛpānprati cāyayau || 9 ||
[Analyze grammar]

vidyudvarṇaṃ mukhaṃ tasyāścaṃcalāyāstathāgatam |
dṛṣṭvā mumoha dharmāṃśo balakhānirmahīpatiḥ || 10 ||
[Analyze grammar]

sāpi dṛṣṭvā ca taṃ vīraṃ mumoha gajamuktikā |
buddhvā tasmai dadau mālāṃ vaijayaṃtī śubhānanā || 11 ||
[Analyze grammar]

tārakādyāśca bhūpālāḥ sarvaśastrāstrasaṃyutāḥ |
rurudhuḥ sarvato vīraṃ te balātkanyakārthinaḥ || 12 ||
[Analyze grammar]

tathāvidhānnṛpāndṛṣṭvā bhūpānpaṃcaśatānbalī |
sa śīghraṃ khaṅgamutsṛjya śatabhūpaśirāṃsyahan || 13 ||
[Analyze grammar]

sarvato vadhyamānaṃ taṃ balakhāniṃ sa tārakaḥ |
tadbhujābhyāṃ dadau khaḍgaṃ sa tadaṃge dvidhābhavat || 14 ||
[Analyze grammar]

mahīrājasuto jyeṣṭho dṛṣṭvā khaḍgaṃ tathā gatam |
apovāha raṇācchūrastatpaścātte nṛpā yayuḥ || 15 ||
[Analyze grammar]

parājite nṛpabale balakhānirmahābalaḥ |
tāṃ kanyāṃ śibikārūḍhāṃ svagehaṃ so'nayadbalī || 16 ||
[Analyze grammar]

tāṃ gacchaṃtīṃ sutāṃ dṛṣṭvā gajaseno mahīpatiḥ |
mahīpatyājñayā prāpto jñātvā taṃ kṣatriyādhamam || 17 ||
[Analyze grammar]

jaṃbukaghnaṃ mahāvīraṃ māyayā tamamohayat |
jāte nidrāture vīre durgāyāḥ śāpamohite || 18 ||
[Analyze grammar]

nigaḍaistaṃ babaṃdhāśu dṛḍhairlohamayai ruṣā |
lohadurgaṃ ca saṃprāpya grāmarūpaṃ mahīpatiḥ || 19 ||
[Analyze grammar]

cāṃḍālāṃśca samāhūya kaṭhināṃstatravāsinaḥ |
vadhāyājñāpayāmāsa tasya daṃḍairanekaśaḥ || 20 ||
[Analyze grammar]

te raudrāstaṃ samābadhya tāḍayāmāsurūjjitāḥ |
tattāḍanāttadā nidrā tatraiva vilayaṃ gatā || 21 ||
[Analyze grammar]

dṛṣṭvā tatastu caṃḍālānbalakhāniratāḍayat |
talamuṣṭiprahāreṇa cāṃḍālā maraṇaṃ gatāḥ || 22 ||
[Analyze grammar]

mṛte paṃcaśate raudre taccheṣā dudruvurbhayāt |
kapāṭaṃ sudṛḍhaṃ kṛtvā nṛpāṃtikamupāyayuḥ || 23 ||
[Analyze grammar]

sa nṛpaḥ kāraṇaṃ jñātvā hastabaddho mahābalī |
uvāca tatra gatvāsau vacanaṃ kāryatatparaḥ || 24 ||
[Analyze grammar]

bhavānmahābalo vīra cāṃḍālairbaṃdhanaṃ gataḥ |
dasyubhirluṃṭhitastatra nidrāvaśyo vanaṃ gataḥ || 25 ||
[Analyze grammar]

matsutā bhavane prāptā diṣṭyā tvaṃ jīvitaṃ gataḥ |
udvāhya matsutāṃ śīghraṃ svagehaṃ yātumarhasi |
iti śrutvā priyaṃ vākyaṃ taṃ praśasya tathākarot || 26 ||
[Analyze grammar]

maṃḍape vedakarmāṇi vivāhārthaṃ cakāra saḥ |
jātāyāṃ maṃḍapārcāyāṃ patramāhlādahetave || 27 ||
[Analyze grammar]

tadājñayā likhitvāsau gajaseno'gnisevakaḥ |
uṣṭrārūḍhaṃ samāhūya śīghraṃ patramacodayat || 28 ||
[Analyze grammar]

balakhānervivāho'tra bhavānsainyasamanvitaḥ |
saṃprāpya yogyadravyāṇi bhuktvā tvaṃ tṛptimāvaha || 29 ||
[Analyze grammar]

ityukte niśi jātāyāṃ balakhānirmahābalaḥ |
bhojanaṃ kṛtavāṃstatra viṣajuṣṭaṃ nṛpārpitam || 30 ||
[Analyze grammar]

garalaṃ tena saṃbhuktaṃ na mamāra varācchubhāt |
tataḥ kāle ca saṃprāpte dṛṣṭvā mohatvamāgatam |
punarbabaṃdha nigaḍaistāḍayāmāsa vetasaiḥ || 31 ||
[Analyze grammar]

viṣadoṣamasṛkdvārānnissṛtaṃ sarvadehataḥ |
tadā bubodha balavānbhūpatiṃ prāha namradhīḥ || 32 ||
[Analyze grammar]

rājankimīdṛśaṃ jātaṃ tvatsainyaṃ tāḍane ratam |
sa āha bho mahāvīra matkule rītirīdṛśī |
yātanāṃ prathamaṃ prāpya tadanūdvāhito bhavet || 33 ||
[Analyze grammar]

ityukte sati bhūpāle gajamuktā samāgatā |
pitaraṃ prāha vacanaṃ ko'yaṃ tattāḍane gataḥ || 34 ||
[Analyze grammar]

nṛpaḥ prāha sute śīghraṃ yāhi tvaṃ nijamaṃdire |
kṛṣikaroyamāyāto dravyārthaṃ tāḍane gataḥ || 35 ||
[Analyze grammar]

iti śrutvā vaco ghoraṃ balakhānirmahābalaḥ |
chittvā tadbaṃdhanaṃ ghoraṃ khaḍgahastaḥ samāyayau || 36 ||
[Analyze grammar]

śūrānpaṃcaśataṃ taṃ ca ruddhvā śastraiḥ samaṃtataḥ |
prajaghnatastu tānsarvānbalakhānirvyanāśayat || 37 ||
[Analyze grammar]

gajasena suto jyeṣṭhaḥ sūryadyutirupāgataḥ |
baddhvā punastaṃ balinaṃ gartamadhye samākṣipat || 38 ||
[Analyze grammar]

tathā gataṃ patiṃ dṛṣṭvā gajamuktā suduḥkhitā |
niśi tatra gatā devī dattvā dravyaṃ tu rakṣakān || 39 ||
[Analyze grammar]

patiṃ niṣkāsya rudatī vyajanaṃ pataye dadau |
rātraurātrau tathā prāptā vyatītaṃ pakṣamātrakam || 40 ||
[Analyze grammar]

etasminnaṃtare vīraścāhlādaḥ saptalakṣakaiḥ |
sainyaiḥ sahāyayau śīghraṃ śrutvā tatraiva kāraṇam || 41 ||
[Analyze grammar]

balakhānirgato garte rurodha nagarīṃ tadā |
gajaiḥ ṣoḍaśasāhasrairgajaseno raṇaṃ yayau || 42 ||
[Analyze grammar]

trilakṣaiśca hayaiḥ sārddhaṃ sūryadyutirupāyayau |
kāṃtāmalastadā prāptastrilakṣaiśca padātibhiḥ || 43 ||
[Analyze grammar]

tayoścāsīnmahadyuddhamahorātraṃ hi sainyayoḥ |
rakṣite tālanādye ca gajasenādyake tadā || 44 ||
[Analyze grammar]

dvitīye'hni samāyāte gajaseno mahābalaḥ |
prabhagnaṃ svabalaṃ dṛṣṭvā pāvakī'yaṃ samāruhat |
dāhayāmāsa tatsainyaṃ tālanādyaiśca pālitam || 45 ||
[Analyze grammar]

bhasmībhūtaṃ balaṃ dṛṣṭvā tālanaḥ śatrusammukhe |
gatvā bhallena bhūpālaṃ tāḍayāmāsa vegataḥ || 46 ||
[Analyze grammar]

mūrchitaṃ nṛpamājñāya sūryadyutirupāyayau |
pāvakīyaṃ samāruhya dāhayāmāsa tālanam || 47 ||
[Analyze grammar]

etasminnaṃtare śūrau devau cāhlādakṛṣṇakau |
babandhatū ruṣāviṣṭau sūryadyutimariṃdamam || 48 ||
[Analyze grammar]

subaddhaṃ bhrātaraṃ jñātvā hayaṃ kāṃtāmalo'ruhat |
devasiṃhaṃ ca saṃmohya kṛṣṇāṃśaṃ prati so'gamat |
gṛhītvā taṃ sa kṛṣṇāṃśaṃ tasya tejaḥ samāharat || 49 ||
[Analyze grammar]

saptalakṣabalaṃ sarvaṃ vahnibhūtamabhūttadā |
amaratvātsa āhlādastadā tu samajīvayat || 50 ||
[Analyze grammar]

gajasenasyārddhasainyaṃ taiśca sarvairvināśitam |
vijayaṃ nṛpatiḥ prāpya harṣito gehamāyayau || 51 ||
[Analyze grammar]

vahnibhūtaṃ ca kṛṣṇāṃśaṃ dṛṣṭvāhlādaḥ suduḥkhitaḥ |
durgāṃ devīṃ sa tuṣṭāva manasā raṇamūrddhani || 52 ||
[Analyze grammar]

tadā devī vacaḥ prāha vatsa te putra eva ca |
svargādāgatya sarvāṇi punarujjīvayiṣyati || 53 ||
[Analyze grammar]

ityukte vacane devyā indulo vāsavājñayā |
dvādaśābdasamaṃ rūpaṃ dhṛtvā vidyāviśāradaḥ |
vaḍavāmṛtamāruhya hayaṃ tatra samāgataḥ || 54 ||
[Analyze grammar]

tadaṅgāduddhṛtā vāhā meghā iva samantataḥ |
pāvakaṃ śamayāmāsustrayaste devatopamāḥ || 55 ||
[Analyze grammar]

śamībhūte tadā vahnau svamukhātsahayo mudā |
lālāmudvāhayāmāsa tayā te jīvitāstataḥ || 56 ||
[Analyze grammar]

jīvite saptalakṣe tu śamībhūte hi pāvake |
gajasenaḥ sutābhyāṃ ca prayātaḥ sarvatodiśam || 57 ||
[Analyze grammar]

lakṣaṃ sainyaṃ tu ye śiṣṭāste sarve'pi bhayāturāḥ |
dudruvurbhārgavaśreṣṭha divyarūpatvadhāriṇaḥ || 58 ||
[Analyze grammar]

kecitsaṃnyāsino bhūtvā kecidvai brahmacāriṇaḥ |
jīvatvaṃ prāptavantaste tathānye saṃkṣayaṃ gatāḥ || 59 ||
[Analyze grammar]

baddhvā tāngajasenādīṃstrīñchūrānsa ca tālanaḥ |
kṛṣṇāṃśena samāyukta iṃdradurgaṃ samāyayau || 60 ||
[Analyze grammar]

balakhāniṃ ca niṣkāsya tālanastadanaṃtaram |
pṛṣṭavān kāraṇaṃ sarvaṃ śrutvā tanmukhato vacaḥ |
tānvīrāṃstāḍayāmāsa vetasaiḥ staṃbhabaṃdhanaiḥ || 61 ||
[Analyze grammar]

gajamuktājñayā vipra senāpatarirudāradhīḥ |
tālanastānsamutsṛjya vivāhārthaṃ samāyayau |
balakhānirhayārūḍho gajamuktā ca maṃḍape || 62 ||
[Analyze grammar]

gajasenastadā divyairbhojanaistānabhojayat |
nivāsya lohadurge tānkapāṭaḥ sudṛḍhīkṛtaḥ |
lakṣaśūrānsa saṃsthāpya svayaṃ rudrapuraṃ yayau || 63 ||
[Analyze grammar]

te rātrau lohadurgeṣu hyuṣitvā yatnato balāt |
prabhāte ca kapāṭe na dvāraṃ dṛṣṭvā tadābravīt |
dvāramudghāṭayāśu tvaṃ no cetprāṇāṃstyajiṣyasi || 64 ||
[Analyze grammar]

iti senāpatiḥ śrutvā lakṣaśūrānsamādiśat |
nānāyatnaiśca haṃtavyāḥ śatravo bhayakāriṇaḥ || 65 ||
[Analyze grammar]

iti śrutvā tu te śūrāḥ śataghnyastaiḥ suropitāḥ |
ekaikaṃ kramaśo jaghnurvṛṃdaṃ te vairatatparāḥ || 66 ||
[Analyze grammar]

hate daśasahasre tu kṛṣṇāṃśo biṃdulaṃ hayam |
samāruhya jaghānāśu svakhaḍgena mahadbalam || 67 ||
[Analyze grammar]

hataśeṣā bhayārtāśca sahayāśītisammitāḥ |
iṃdradurgaṃ prati prāhuryathā jāto balakṣayaḥ || 68 ||
[Analyze grammar]

śrutvā bhayāturo rājā svasutābhyāṃ samanvitaḥ |
gajamuktāṃ puraskṛtya vahudravyasamanvitām |
svapāpaṃ kṣālayāmāsa dattvā kanyāṃ vidhānataḥ || 69 ||
[Analyze grammar]

ṣoḍaśoṣṭrāṇi svarṇāni gṛhītvāhlāda eva saḥ |
yayau svagehaṃ sahitaḥ putrabhrātṛsamanvitaḥ || 70 ||
[Analyze grammar]

saṃprāpte gehamāhlāde devī svarṇavatī svayam |
indulaṃ svāṃkamāropya lalāpa karuṇaṃ bahu || 71 ||
[Analyze grammar]

mṛtāhaṃ ca tvayā putra punarujjīvitā khalu |
dhanyāhaṃ kṛtakṛtyāsmi jayanta tava darśanāt || 72 ||
[Analyze grammar]

iti śrutvendulo vīro natvāha jananīṃ mudā |
anṛṇaṃ nādhigacchāmi tvatto mātaḥ kadācana || 73 ||
[Analyze grammar]

saṃprāpte gehamāhlāde rājā parimalaḥ sudhīḥ |
vādyāni vādayāmāsa viprebhyaśca dadau dhanam || 74 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṃḍāpaparaparyāye kaliyugīyetihāsasamuccaye ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: