Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
krauñcamānaṃ pravakṣyāmi yathāvedārthavādinām |
saṃmataṃ sarvataṃtreṣu gopanīyaṃ prayatnataḥ || 1 ||
[Analyze grammar]

ātmano'ratnimānena dviguṇaṃ parikalpayet |
madhye vṛddhyā tu tatsūtraṃ bhrāmayetkīlakopari || 2 ||
[Analyze grammar]

catuṣṭayaṃ nyasedvṛttaṃ madhyamādhamabhāvataḥ |
karṇikā prathame vṛtte dvitīye tvatha keśaram || 3 ||
[Analyze grammar]

tṛtīye padmapatrāṇi caturthe ṣoḍaśacchadāḥ |
śobhopaśobhe kuryācca caturasre same śubhe || 4 ||
[Analyze grammar]

taddakṣiṇāgraṃ sulikhetpārśvayoḥ pakṣakadvayam |
tatra padmayugaṃ kuryānmadhye cāṃgulamaṃtaram || 5 ||
[Analyze grammar]

śuklaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ lohitasannibham |
saṃkhyātaṃ tāmraparṇaṃ ca śyāmalaṃ cāṣṭakaṃ rajaḥ || 6 ||
[Analyze grammar]

śuklaṃ taṃḍulacūrṇotthaṃ pītaṃ tu niśayā smṛtam |
raktaṃ tu niśayā yogācchaṃkhacūrṇādibhāvitam || 7 ||
[Analyze grammar]

kṛṣṇaṃ pulakādidagdhaṃ raktaṃ pītāsyayogataḥ |
kuṃkumābhaṃ pāṃḍuraṃ ca raktaśvetairvinirmitam || 8 ||
[Analyze grammar]

tāmravarṇaṃ kusuṃbhena śyāmalaṃ bilvapatrajam |
yavagodhūmacūrṇādiyogena tu rajaḥ smṛtam || 9 ||
[Analyze grammar]

sarvarekhāsu vibhajecchuklaṃ madhye tu pītakam |
karṇikāyāṃ keśareṣu śubhrameva nipātayet || 10 ||
[Analyze grammar]

pūrvādikramayogena śuklādīni prayoja yet |
patrasaṃdhau tu vibhajedrajaḥ sekāṃtarakramāt || 11 ||
[Analyze grammar]

tataḥ ṣoḍaśapatreṣu pūrvādikramato bhavet |
śuklaṃ pītaṃ tathā tāmraṃ tataḥ saṃkhyātameva ca || 12 ||
[Analyze grammar]

śyāmalaṃ kuṃkumābhaṃ ca raktaṃ śuklaṃ ca kṛṣṇakam |
pītaṃ tāmraṃ ca saṃkhyātaṃ śyāmaṃ kuṃkumaraktakam || 13 ||
[Analyze grammar]

evaṃ dadyāddvijaḥ pūrve īśānāṃtaṃ vibhāvayet |
krauṃcamūrghni bhavedraktaṃ caturaṃgulamānataḥ || 14 ||
[Analyze grammar]

tuṃḍabhāge bhavetpītaṃ grīvāyāṃ śuklameva ca |
pucche viṃśatipatrāṇi ādau paṃca rajaḥkramāt || 15 ||
[Analyze grammar]

ṣaḍaṃguleṣvaṃḍabhāge pītena parikalpayet |
grīvāyāṃ śuklarajasā bhāvitāyāṃ viśeṣataḥ || 16 ||
[Analyze grammar]

tatra pītādikaṃ lekhyaṃ pūrvoktaṃ ca yathā bhavet |
śuklādikaṃ pradadyānu pātreṣvekaikaśaḥ pṛthak || 17 ||
[Analyze grammar]

caturaṃgulake pāde jānorūrdhve tu pītakam |
adhastāttu bhavedraktaṃ tadeva caturaṃgulam || 18 ||
[Analyze grammar]

dvyaṃgulena bhavecchyāmamaṃgulīṣvapi vinyaset |
evaṃ pakṣadvayenāpi likhecchuklaṃ vibhāvayet || 19 ||
[Analyze grammar]

pade śuddhaṃ cāṃgulīṣu raktaṃ śyāmena bhāvayet |
pūrvapaścimadigbhāge śuklaṃ syādvāradeśataḥ || 20 ||
[Analyze grammar]

dakṣiṇottarataścaiva raktavarṇaṃ vinirdiśet |
mahākrauṃcamidaṃ jñeyaṃ madhyakraucamidaṃ śṛṇu || 21 ||
[Analyze grammar]

kaniṣṭhaṃ sarvayajñeṣu vidyānāṃ saptamuttamam |
athāparaṃ pravakṣyāmi sarvataṃtramataṃ kramāt || 22 ||
[Analyze grammar]

raktapītaṃ raktapītaiḥ kuryātpucchacatuṣṭayam |
pūrvādikramayoge tu patrāṃte dharaṇītale || 23 ||
[Analyze grammar]

sulikhenmūlasaṃlagnaṃ bahiṣkoṇacatuṣṭayam |
kaniṣṭhe'ṣṭakulaṃ kuryātpucchaṃ kuryāccaturvidham || 24 ||
[Analyze grammar]

trivṛttaṃ veṣṭayetpaścātsitaraktāsitaiḥ kramāt |
dṛṣṭaṃ janmaśatodbhūtaṃ pāpaṃ nāśayate dhuvam || 25 ||
[Analyze grammar]

pītaṃ vā vilikhedviprā naśyaṃti sakalāpadaḥ |
ataścakraṃ bahiścakraṃ kṣetre ca pratidarśanam || 26 ||
[Analyze grammar]

tasya kalpaśatodbhūtaṃ pāpaṃ nāśayate dhuvam |
mayūraṃ vṛṣabhaṃ caiva siṃhaṃ krauṃcaṃ ca vai kapim || 27 ||
[Analyze grammar]

pramādādvā gṛhe kṣetre vṛkṣāgre cāpi bho dvijāḥ |
utthāya vaṃdanaṃ kuryādbrahmahatyāśataṃ dahet || 28 ||
[Analyze grammar]

poṣaṇātkīrtimāpnoti darśanātpāpavicyutiḥ |
darśanādvardhate lakṣmīrāyurvṛddhiśca jāyate || 29 ||
[Analyze grammar]

mayūro brahmaṇo mūrtirvṛṣabhaśca sadāśivaḥ || |
siṃhe ca saṃbhaveddurgā vaiṣṇavo vidhirucyate || 30 ||
[Analyze grammar]

krauṃco nārāyaṇo devo vyāghrastripurasuṃdarī |
kālikā kṛṣṇavyāghraśca lakṣmīścitrakapotakaḥ || 31 ||
[Analyze grammar]

snātaḥ paśyati pratyahni grahadoṣo na jāyate |
tasmātprayatnato bhūtvā dhārayetpoṣayedgṛhe || 32 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi maṃḍale maṃḍaleṣvapi |
rajodravyapramāṇaṃ ca yathoktaṃ yatnavarjanam || 33 ||
[Analyze grammar]

taṃḍulotthaṃ yavotthaṃ vā varjyaṃ makararopaṇam |
yadbālyaśrāvaṇe jātaṃ hiṃgulaṃ gaṃdhakaṃ tathā || 34 ||
[Analyze grammar]

haritālaṃ subhadraṃ ca sadā vighnaṃ vivarjayet |
haimaṃtikodbhavaṃ yacca sitapāṣāṇameva ca || 35 ||
[Analyze grammar]

kāṃcanyāśca prabhedaṃ yacchastaṃ śuklaguṇaṃ dvijāḥ |
śephālivṛttaṃ niśayā atasīkusumāni ca || 36 ||
[Analyze grammar]

kiṃśukasya ca puṣpāṇi śastaṃ pītaṃ guṇaṃ bhavet |
nāgajaṃ gairikaṃ caiva kusuṃbha kusumāni ca || 37 ||
[Analyze grammar]

kuśītaṃ guḍakaṃ caiva maṃjiṣṭhāṃ paṃcaraṃgakam |
vijayāpatrakaṃ caiva bilvapatraṃ tathaiva ca || 38 ||
[Analyze grammar]

punarnavāyāḥ patraṃ ca keśarasya bakasya ca |
kṛṣṇapāṣāṇakaṃ caiva kṛṣṇābhraṃ samayūthakam || 39 ||
[Analyze grammar]

nāgapāṣāṇakaṃ caiva punnāgaṃ dagdhapaṃcakam |
śaṃkhacūrṇaṃ lohaviṣṭhāṃ nāgaviṣṭhāṃ ca varjayet || 40 ||
[Analyze grammar]

karpūraṃ kuṃkumaṃ caiva rocanārocanāṃ śrayet |
yavaśālīyakairbhinnaṃ śuklaṃ ca kārayetsudhīḥ || 41 ||
[Analyze grammar]

lākṣāṃ ca yadi gṛhṇīyāttadbharjitvā pradāpayet |
ākāśaṃ pṛthivīṃ caiva bhaumaṃ rāmaṃ tathā śanī || 42 ||
[Analyze grammar]

dharaṇīṃ sadanasthāne pañcadhā vibhajedbahiḥ |
padmamullikhya prathamaṃ karṇikāṃ tadanantaram || 43 ||
[Analyze grammar]

tarjanyamadhyā pūrvotthaṃ vibhajedvā samāhitaḥ |
tarjanyaṃguṣṭhayogairvā tṛṇamārabhya yadbhavet || 44 ||
[Analyze grammar]

tṛṇamārabhya sāmānye śakto vā madhyamāditaḥ |
rākṣasādipratiṣṭhāyāṃ grahapakṣe'gnimāditaḥ || 45 ||
[Analyze grammar]

aṃgulyagre ca vibhajetsarvakāmārthasiddhaye |
pratiṣṭhāyāṃ grahamakhe kāmyeṣu parivarjayet || 46 ||
[Analyze grammar]

subhadraṃ maṇḍalaṃ vakṣye śubhadaṃ śubhamādiśet |
ataḥ subhadramuddiṣṭaṃ svargamokṣapradāyakam || 47 ||
[Analyze grammar]

sārdhahastena mānena kuryānmaṃṇḍalamuttamam |
caturviśāṃgulaiḥ pūrṇaṃ sarvatra hastamādiśet || 48 ||
[Analyze grammar]

karturmadhyasahasrasya madhyamā madhyaparvaṇi |
madhyamā dīrghamānena mānāṃgulamiti smṛtam || 49 ||
[Analyze grammar]

rekhādvayāṃtaraṃ yacca mūlarekhāṃ na cāśrayet |
vaddhāṃguṣṭhanakhadvaṃdvaṃ mānāṃgulamathāpi vā || 50 ||
[Analyze grammar]

madhye nibadhya śaṃkuṃ ca muṣṭibāhupramāṇataḥ |
trivṛttaṃ kārayenmadhye jyeṣṭhottarakanīyasam || 51 ||
[Analyze grammar]

prakalpya karṇikādīni madhye cāṣṭadalaṃ likhet |
bahiścārkadalaṃ kuryādvarṇānāṃ kramakeṇa tu || 52 ||
[Analyze grammar]

paṃcamaṃ śvetavarṇena bahiḥ kuryāttriveṣṭanam |
sitapītāruṇaṃ kuryātpaścādvedāṃgulāṃtare || 53 ||
[Analyze grammar]

veṣṭayecchuklavarṇena madhye kalpalatāṃ likhet |
subhadraṃ maṇḍalātpūrvaṃ sarvatobhadrakaṃ śṛṇu || 54 ||
[Analyze grammar]

sarvakāryeṣu yajñeṣu sarvakalyāṇamāpnuyāt |
maṃḍalaṃ sarvatobhadraṃ sarvayajñeṣu puṣṭidam || 55 ||
[Analyze grammar]

sādhakānāṃ hitārthāya īśvareṇaiva bhāṣitam |
caturviṃśatyaṃgulena hastaḥ prathamato bhavet || 56 ||
[Analyze grammar]

koṇe sūtradvayaṃ dadyānmadhye sūtradvayaṃ punaḥ |
tato matsyānviracayetkarṇe sūtrāṇi sādhakaḥ || 57 ||
[Analyze grammar]

catuḥ sūtraṃ pātayecca pūrvāparavibhāgataḥ |
punardadyāccatuḥsūtraṃ karṇasūtraṃ punardadet || 58 ||
[Analyze grammar]

śatadvayapadaṃ yāvatṣaṭpaṃcāśādhikaṃ tathā |
pātayecca tathā sūtramevaṃ saptadaśaṃ bhavet || 59 ||
[Analyze grammar]

ūrdhvapaṃktyā padayugaṃ cādye padacatuṣṭayam |
dvārapārśve bhavedyāvaddaṃtapaṃktyā padatrayam || 60 ||
[Analyze grammar]

rekhāṃ sarvatra śuklena racayedyajñiyottamaḥ |
paṅkajaṃ śuklavarṇena vaiṣṇavo yāgakarmaṇi || 61 ||
[Analyze grammar]

śaktiyoge bhavedraktaṃ śaive pītaṃ vinirdiśet |
pratiṣṭhāsu ca sarvāsu śuklameva praśasyate || 62 ||
[Analyze grammar]

pītena karṇikā kāryā caturbhāgena mānataḥ |
śubhaṃ cakorāvasthāne tāpayitvā vicakṣaṇaḥ || 63 ||
[Analyze grammar]

karṇikāmūlamārabhya rekhāḥ ṣoḍaśa kalpayet |
rekhāmūle bhavecchuklaṃ madhye raktaṃ nipātayet || 64 ||
[Analyze grammar]

agre pītaṃ bhavedevaṃ kṛtvā paṃkajaveṣṭanam |
śubhravarṇena taddadyātpītavarṇena sarvataḥ || 65 ||
[Analyze grammar]

madhye raktaṃ bhavettacca evaṃ ṣoḍaśakalpayet |
koṇeṣu raktaṃ dadyācca padmaṃ kṣetreṣu nirdiśet || 66 ||
[Analyze grammar]

śuklena pīṭhagātrāṇi pīṭhakoṇe padatraye |
pītavarṇena racayeddvidhā paṃktidvaye tathā || 67 ||
[Analyze grammar]

śuddhena racayetpādau punaḥ pītādivarṇakaiḥ |
citraṃ suśobhanaṃ kāryaṃ tatra kalpalatāṃ nyaset || 68 ||
[Analyze grammar]

mānaṃ kalpalatāyāstu dvyaṅgulaṃ parikīrtitam |
dvedve śastaṃ ca bhramaṇaṃ śaṃkhāvartakramāttrayam || 69 ||
[Analyze grammar]

graṃthaugraṃthau puṣpaphale nānāvarṇena bhāvayet |
nānāpaśugaṇairyuktaṃ nānāpakṣigaṇairyutam || 70 ||
[Analyze grammar]

vaiṣṇave gāruḍaṃ śastaṃ śaive kīśavṛṣaṃ likhet |
śākte vyāghraṃ tathaiśe ca śarabhaṃ harimālikhet || 71 ||
[Analyze grammar]

śobhāṃ pītena racayedupaśobhāṃ ca pītakaiḥ |
koṇeṣu kṛṣṇavarṇena bahiḥ syādveṣṭanatrayam || 72 ||
[Analyze grammar]

śuklapītāruṇaiḥ kāryaṃ maṇḍalaṃ syānmanoramam |
sarvatobhadramaparaṃ sarvasiddhipradāyakam || 73 ||
[Analyze grammar]

sarvajñānamayaṃ śuddhaṃ dharmakāmārthadāyakam |
caturasraṃ samaṃ kṛtvā digbhyo dvādaśadhā dvijāḥ || 74 ||
[Analyze grammar]

pātayettatra sūtrāṇi koṣṭhānāṃ dṛśyate śatam |
catuścatvāriṃśadādyaṃ paścātṣaṭtriṃśadaṃbujam || 75 ||
[Analyze grammar]

koṣṭhaṃ prakalpayetpīṭhaṃ paṃktyā caivātra vīthikām |
dvāraśobhe yathāpūrvamupaśobhaṃ ca dṛśyate || 76 ||
[Analyze grammar]

avaśiṣṭaiḥ padaiḥ kuryātsadbhistaṃtrāṇi mantravit |
vidadhyātpūrvavaccheṣamevaṃ vā maṇḍalaṃ bhavet || 77 ||
[Analyze grammar]

pūrvoktamaṇḍale vidvandharaṇīsadanaṃ bahiḥ |
madhye kalpalatā kāryā bahiṣkoṇeṣu sattamāḥ || 78 ||
[Analyze grammar]

gulālītūryavarṇena mahāmatta iti smṛtaḥ |
śobhopaśobhe śobhāgrāṃ kuryādvai maṇḍalaṃ bhavet || 79 ||
[Analyze grammar]

etaddhi sarvatobhadraṃ rāśiyuktamataḥ param |
śatapatraṃ vajranābhaṃ biṃbanābhaṃ sahasrakam || 80 ||
[Analyze grammar]

gajāhvaṃ ca gajākāraṃ madhye tu samalaṅkṛtam |
catuścandre candrabimbaścandrakāṃtamudāhṛtam || 81 ||
[Analyze grammar]

bahirdvādaśabhiḥ sūryaiḥ sūryākrāṃtaṃ prakīrtitam |
śekharī tripuṭaṃ caiva śatapatraṃ ca prakramāt || 82 ||
[Analyze grammar]

sahasrameva viprendrāḥ padmānte yasya svastikam |
svastikaṃ tadbhavedviprāḥ puṣkaraṃ vajrasaṃmatam || 83 ||
[Analyze grammar]

cintāmaṇiṃ kuṃkumāṃśaṃ khātaṃ ca harivallabham |
pañcasiṃhāsanasthaṃ ca pañcasiṃhāsanaṃ viduḥ || 84 ||
[Analyze grammar]

tadvadvṛṣāsanaṃ jñeyaṃ śikhirūpaṃ śikhidhvajam |
nārasiṃhaṃ padmagarbhaṃ kapotāsyaṃ tathā bhavet || 85 ||
[Analyze grammar]

gāruḍaṃ merugarbhaṃ ca nīlakaṇṭhaṃ narākṛtim |
śatakratugajārūḍhaṃ śrībiṃbanavasūtrakam || 86 ||
[Analyze grammar]

aṣṭāsramaṣṭakoṇādyaṃ bahiḥ padmavanaṃ kṛtam |
kāmadvayena puṭitaṃ sahasraṃ padmaveṣṭitam || 87 ||
[Analyze grammar]

tryasragarbhaṃ paṅkajaṃ ca tryasraṃ tatparikīrtitam |
aṣṭa patrāṇi vai meruṃ sumeruṃ tadviparyaye || 88 ||
[Analyze grammar]

mahāmahāmerupṛṣṭhaṃ śatatrayacchadairvṛtam |
chidravyaktiṃ pravakṣyāmi yathā mānena bho dvijāḥ || 89 ||
[Analyze grammar]

vasu 8 dig 10 viṃśakaiścaiva 20 catvāriṃśat 40 śatārdhakam || 50 ||
[Analyze grammar]

daṃḍiśravaṇasaṃpanna 60 mākāśaṃ vasusaṃmitam || 90 ||
[Analyze grammar]

śataviṃśādhikaṃ caiva 120 dalāni tadanantaram |
śuklaraktaṃ cāṣṭavaṇairbiṃboṣṭhaṃ paripūrayet || 91 ||
[Analyze grammar]

śuklena paṅkajaṃ tatra paścātkuryāttriveṣṭanam |
śatapatramatho vakṣye bimbarājeti kathyate || 92 ||
[Analyze grammar]

sthaṃḍile kuśahaste ca pūrvavadveṣṭayetkramāt |
vasu 8 pañcakalā 16 pañcaviṃśakaṃ 25 tannapatrakāt || 93 ||
[Analyze grammar]

catvāriṃśattataḥ paścā 40 daṣṭottaraśataṃ 108 bhavet |
śuklaṃ śoṇaṃ tathā pītaṃ śyāmaśuklairanaṃtaram || 94 ||
[Analyze grammar]

vilome dalasandhīni śākte śaive tu ṣaṭpuram |
veṣṭayetpaṃcavarṇena śuklādīni samaṃtataḥ || 95 ||
[Analyze grammar]

raktapītaiḥ samāstīrya koṇāñchuklena pūrayet |
sthaṃḍile tārahastena aṣṭahastaṃ prakalpayet || 96 ||
[Analyze grammar]

maṃḍalaṃ biṃbarājasya aṣṭottaradalairvṛtam |
vasupañcaśaktiviṃśaccatvāriṃśacchatārddhakam || 97 ||
[Analyze grammar]

tryṛtupatraṃ suvṛttaṃ syādvṛttayuktaṃ sabilvakam |
catvāriṃśaddvayaṃ caiva gaganena samāvṛtam || 98 ||
[Analyze grammar]

śataṃ viṃśādhikaśataṃ dviśataṃ viṃśamuttamam |
veṣṭanāṃse ca triśataṃ prakramādatha vardhayet || 99 ||
[Analyze grammar]

lavalyābhamatho vakṣye sārddhahastapramāṇataḥ |
navaviṃśaṃ kalpayettu catuḥsūtrāṇi pātayet || 100 ||
[Analyze grammar]

dakṣiṇottarataścaiva tadvadeva vijānīhi |
pītena retapuḥṭitā madhye śuklaṃ vibhāvyate || 101 ||
[Analyze grammar]

grahapakṣennapītena madhye raktaṃ pratiṣṭhitam |
sarvā rekhāśca śuklena pauṣṭike pītamādiśet || 102 ||
[Analyze grammar]

saśāṃtike na yoktavyaṃ kāme raktaṃ vinirdiśet |
madhye tu paṅkajaṃ raktaṃ yugme somasya paṅkajam || 103 ||
[Analyze grammar]

śuklavarṇena tatkuryātpītavarṇamudasya ca |
aiśānyāṃ cottare bhāge guroḥ pītaṃ tu paṅkajam || 104 ||
[Analyze grammar]

pūrvasyāṃ diśi śukrasya paṅkajaṃ śubhravarṇakam |
vāruṇe tu śanaiḥ kṛṣṇaṃ nairṛtyāṃ dhūmravarṇakam || 105 ||
[Analyze grammar]

rāhoḥ prakalpayettacca ketorapi niyojayet |
vāyavyāṃ diśi saṃyojya paṅkajaṃ vilikhettataḥ || 106 ||
[Analyze grammar]

vilome dalasandhīni pūrayatsuvicakṣaṇaḥ |
bahiḥ pañcarajaiḥ kāryaṃ yuvadurgavibhūṣitam || 107 ||
[Analyze grammar]

pūrvapaścimadigbhāge śuklaṃ syāddvāradeśataḥ |
dakṣiṇottaradigbhāge raktameva praśasyate || 108 ||
[Analyze grammar]

tristhāne samamadhye ca dvādaśāṃgulaprakramāt |
dvihastādāvaṃgulena varddhayettadvibhāgataḥ || 109 ||
[Analyze grammar]

pañcābjamaṇḍalaṃ jñeyaṃ catuḥsvastikabhūṣitam || 110 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi dvitīyabhāge dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: