Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
athoddhāraṃ pravakṣyāmi caturasrādikasya ca |
arkāṃgulamitaṃ kṣetraṃ caturasraṃ prakalpayet || 1 ||
[Analyze grammar]

guṇāṃgulaṃ pratidiśaṃ vardhayetsuvicakṣaṇaḥ |
caturasraṃ samaṃ kuyādiṣṭeraṣṭādaśāṃgulam || 2 ||
[Analyze grammar]

dvihaste caiva sūtrāgre tryaṃgulāni samaṃtataḥ |
caturasrīkṛte paścāddvihastamapi jāyate || 3 ||
[Analyze grammar]

evaṃ poḍaśahastāṃtaṃ vardhayetkramataḥ svayam |
haste vinirṇayaṃ viprā racayenmaṃḍala sudhīḥ || 4 ||
[Analyze grammar]

dvādaśāṃgulakalpābhyāṃ madhuhaste ca maṃḍale |
dvihaste hastamātraṃ syāddvihastaṃ tu catuṣkare || 5 ||
[Analyze grammar]

padmamānaṃ caturddhā tu vṛttaṃ kuryātsamaṃtataḥ |
prathame karṇikā kāryyā keśarāṇi dvitīyake || 6 ||
[Analyze grammar]

tṛtīye dalasaṃdhīṃśca dalāgrāṇi caturthake |
karṇikāṃ pītavarṇena śuddhena paṃkajaṃ likhet || 7 ||
[Analyze grammar]

keśarāstrividhāḥ proktā mūlamadhyāgradeśataḥ |
mūle śuklāruṇā madhye pītāścāgre pratiṣṭhitāḥ || 8 ||
[Analyze grammar]

pātrasaṃdhirbhavecchyāmaḥ koṇe raktena raṃjayet |
devāstrāṇi likhedbāhye puramadhye ca koṇake || 9 ||
[Analyze grammar]

aṣṭāṃgulapramāṇaṃ yadyathāvarṇaṃ vināditaḥ |
śaṃbhurgaurī tathā brahmā rāmakṛṣṇetyanukramāt || 10 ||
[Analyze grammar]

sīmarekhāṃgulocchrāyaṃ tattadardhena yojayet |
śivaviṣṇvormahāyāge śaṃbhumārabhya dāpayet || 11 ||
[Analyze grammar]

pratiṣṭhāyāṃ ca rāmāṃtaṃ kṛṣṇāṃtaṃ ca jalāśaye |
durgāyāge ca śrīpakṣe brahmādīnparikalpayet || 12 ||
[Analyze grammar]

grahayāge ca pītādīnkuryācca na tadanyathā |
navavyūhamatho vakṣye purāṇamatasammatam || 13 ||
[Analyze grammar]

sarvaṃ ca pūrvavatkāryaṃ paṃkajaṃ sulikhetsudhīḥ |
tāvatsaṃkhyāharaṇayorveṣṭayetprakramādapi || 14 ||
[Analyze grammar]

śuklāruṇaistathā pītaiḥ pītāruṇasitairapi |
pītāruṇasitairevaṃ svabhāve pratibhāgake || 15 ||
[Analyze grammar]

kalāyaṃtraṃ tadaṃte ca guhyapatrā grakeṇa tu |
ṣoḍaśairviṃśamāne tu saliṅgaṃ cāṣṭapatrake || 16 ||
[Analyze grammar]

evaṃ maṃḍalamaṃtrāṇāṃ varjayetparamārthataḥ |
tadvanmūleṣu koṇeṣu keśarāṇi prakalpayet || 17 ||
[Analyze grammar]

daśadaṃḍasamākāraṃ trivarṇaṃ pratiraṃjitam |
araṃ dadyāddaśāgre tu sarvāṃgulapramāṇataḥ || 18 ||
[Analyze grammar]

pītenāraṃ ca sarvatra tanmadhye śoṇatuṃḍakam |
navavyūhamidaṃ proktaṃ dharmakāmārthadāyakam || 19 ||
[Analyze grammar]

na śūdro maṃḍalaṃ kuryānna kuryādbrāhmaṇabruvaḥ |
kuryācca saṃgame tīrthe devatāyataneṣu ca || 20 ||
[Analyze grammar]

likhitvā nārcayedya stu agnikāryavihīnakaḥ |
aviddho jāyate so'pi yato janmanijanmani || 21 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi dvitīyabhāge prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: