Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
śodhayetprathamaṃ bhūmiṃ mitāṃ kṛtvā tato dvijāḥ |
daśahastena daṇḍena pañcahastena vā punaḥ || 1 ||
[Analyze grammar]

vāhayetsadā vṛṣabhaistaḍāgārthe'pi bhūmikām |
devāgārasya yā bhūmiḥ śvetaiśca vṛṣabhairapi || 2 ||
[Analyze grammar]

yā bhūmirgrahayāgārthe tanna vāhairapi spṛśet |
ārāmārthe kṛṣṇavṛṣaiḥ kṛṣārthakhananairapi || 3 ||
[Analyze grammar]

vāhayettridinaṃ viprāḥ pañcavrīhīṃśca vāpayet |
devapakṣe saptaguṇa ārāmakaraṇe guṇaḥ || 4 ||
[Analyze grammar]

mudgamāṣau dhānya tilāḥ śyāmākaśceti pañcamaḥ |
masūraśca kalāyaśca saptavrīhigaṇaḥ smṛtaḥ || 5 ||
[Analyze grammar]

sarṣapaśca kalāyaśca mudgo māṣaścaturthakaḥ |
vrīhitrayaṃ māṣamudgau śyāmāko mahiṣo gaṇaḥ || 6 ||
[Analyze grammar]

suvarṇamṛttikā grāhyā varṇānāmanupūrvaśaḥ |
bilvavṛkṣairiyaṃ kuryādyūpaśūnadhvaje dine || 7 ||
[Analyze grammar]

aratnimātraṃ vijñeyaṃ praśastaṃ yaṣṭihastakam |
ūrṇāsūtramayīṃ mūrtiṃ kṛtvā kuryāccatuṣṭayam || 8 ||
[Analyze grammar]

kṣīradārugartayutaṃ dvādaśāṃgulameva ca |
jvālayettilatailena tathā keśarajena vā || 9 ||
[Analyze grammar]

pūrvadikpraṇave siddhiḥ paścimāśāgatiḥ śubhā |
maraṇe dakṣiṇāyāṃ ca hāniḥ syāduttare sthite || 10 ||
[Analyze grammar]

kalpe vipatkaraṃ vidyāttathā caiva ca diggate |
nārasiṃhena manunā cāgniṃ prajvālya dāpayet || 11 ||
[Analyze grammar]

māse ghaṭe tathā māsaṃ kuryādbhūmiparigraham |
sūtrayetkīlayetpaścānmahāmāne dvijottamāḥ || 12 ||
[Analyze grammar]

tato vāstubaliṃ dadyātkhanitraṃ paripūjayet |
ābrahmanniti mantreṇa khanayenmadhyadeśataḥ || 13 ||
[Analyze grammar]

ājyena madhuyuktena gātramekaṃ pralepayet |
svarṇatoyaistathā ratnatoyaiḥ snātvā pralepayet || 14 ||
[Analyze grammar]

īśānābhimukhenaiva kūpapakṣe vidurbudhāḥ |
akṛtvā vāstuyāgaṃ ca yastaḍāgaṃ samutsṛjet || 15 ||
[Analyze grammar]

tasya vaivasvato rājā dharmasyārdhaṃ nikṛntati |
prāsāde ca tathārāme mahākūpe tathaiva ca || 16 ||
[Analyze grammar]

gṛhāraṃbhe ca vipreṃdrā dadyādvāstu baliṃ tataḥ |
śālaiśca khādiraiścaiva palāśaiḥ keśarasya ca || 17 ||
[Analyze grammar]

bilvasya bakulasyaiva kalau yūpaḥ praśasyate |
śunā cakrodarakṛtaṃ tatpārśve tu dhvajadvayam || 18 ||
[Analyze grammar]

sarpākārastaḍāge ca kūpe kumbhākṛtirbhavet |
ārāme padmapuṣpābhaśchatrakārastu maṃḍale || 19 ||
[Analyze grammar]

kuryācchunākṛtiṃ setau viṣṇugehe gadākṛtim |
aśvākāraṃ cāśvamedhe naramedhe narākṛtim || 20 ||
[Analyze grammar]

goyāge ca vṛṣākāraṃ gṛhayāge dhvajākṛtim |
śmaśānagopracārārthaṃ caityavṛkṣālayottamāḥ || 21 ||
[Analyze grammar]

cakrākāro lakṣahome koṭihome halākṛtiḥ |
nakṣatrāṇi tathā mūlaṃ śasyate drumaropaṇe || 22 ||
[Analyze grammar]

evaṃ śasyoditāṃ bhūmiṃ śuddhāṃ pūrvaplavānvitām |
parigṛhya yajeddevaṃ vanapālaṃ śikhidhvajam || 23 ||
[Analyze grammar]

somaṃ ca nāgarājānaṃ tato bījaṃ suśodhayet |
ānayeddhārayetpaścādraudratāpena tāpayet || 24 ||
[Analyze grammar]

dinadvayāṃtare caiva maṃtraiśca parimaṃtrayet |
garbhādhānaṃ tataḥ kuryādviṣṇumaṃtraṃ japaṃstridhā || 25 ||
[Analyze grammar]

evamasyeti maṃtreṇa tridhā japtvā vimārjayet |
dehi meti ca maṃtreṇa saṃprokṣya daśavāriṇā || 26 ||
[Analyze grammar]

ityagṛhītamanunā pañcadhā parimaṃtritam |
tryaṃbakeneti maṃtreṇa bījamāropayettataḥ || 27 ||
[Analyze grammar]

bhāryāmṛtumatīṃ snātvā pañcame'hani sattamāḥ |
utsaṃge sthāpayitvā ca cumbayenmaṃtrayettataḥ || 28 ||
[Analyze grammar]

evaṃ vṛkṣasya saṃskāramadhye'pi tvanugacchati |
tena putratvamāpnoti nātra kāryā vicāraṇā || 29 ||
[Analyze grammar]

tulasyā bījamādāya vaiṣṇavarkṣe dvijo'hani |
khānayedapi gomūtrabiṃdutoyaiḥ prasecayet || 30 ||
[Analyze grammar]

etāṃ tu svargamāpnoti sitakuṃbhe nipātayet |
ekarātraṃ paristhāpya tata āropayedbhuvi || 31 ||
[Analyze grammar]

avidhau kūpavāpyādau khanane sūyate kvacit |
kurvaṃti sahakārādiropaṇaṃ ye narādhamāḥ |
labhaṃte na phalaṃ teṣāmiha cābhyetyadhogatim || 32 ||
[Analyze grammar]

nadītīre śmaśāne ca svagṛhasya ca dakṣiṇe |
tulasīropaṇaṃ kṛtvā yāti kartā yamālayam || 33 ||
[Analyze grammar]

patrapuṣpaphalānāṃ ca rajoreṇusamāgamāḥ |
poṣayaṃti ca pitaraṃ pratyahaṃ pratikarmaṇi || 34 ||
[Analyze grammar]

yastu vṛkṣaṃ prakurute chāyāpuṣpaphalopagam |
pathi devālaye cāpi pāpāttārayate pitṝn |
kīrtiśca mānuṣe loke pratyabhyeti śubhaṃ phalam || 35 ||
[Analyze grammar]

atītānāgatāścātaḥ pitṝnsa svargato dvijāḥ |
tārayedvṛkṣaropī ca tasmādvṛkṣaṃ praropayeta || 36 ||
[Analyze grammar]

aputrasya hi putrattvaṃ pādapā iha kurvate |
yatnenāpi ca vipreṃdrā aśvatthāropaṇaṃ kuru || 37 ||
[Analyze grammar]

śataiḥ putrasahasrāṇāmeka eva viśiṣyate |
kāmena ropayedviprā ekadvitriprasaṃkhyayā || 38 ||
[Analyze grammar]

muktihetuḥ sahasrāṇāṃ lakṣakoṭīni yāni ca |
dhanī cāśvatthavṛkṣe ca aśokaḥ śokanāśanaḥ || 39 ||
[Analyze grammar]

plakṣo bhāryāpradaścaiva bilva āyuṣyadaḥ smṛtaḥ |
dhanaprado jaṃbu vṛkṣo brahmadaḥ plakṣavṛkṣakaḥ || 40 ||
[Analyze grammar]

tiṃdukātkulavṛddhiḥ syāddāḍimī kāminīpradaḥ |
bakulo vaṃjulaścaiva pāpahā balabuddhidaḥ || 41 ||
[Analyze grammar]

svargapradā dhātakī syādvaṭo mokṣapradāyakaḥ |
sahakāraḥ kāmaprado guvākaḥ siddhimādiśet || 42 ||
[Analyze grammar]

sarvaśasyaṃ balabale madhuke cārjune tathā |
kadaṃbe vipulā kīrtistiṃtiḍī dharmadūṣikaḥ || 43 ||
[Analyze grammar]

jīvaṃtyā rogaśāṃtiḥ syātkeśaraḥ śatrumardanaḥ |
dhanapradaścaiva vaṭo vaṭaḥ śvetavaṭastathā || 44 ||
[Analyze grammar]

panase maṃdabuddhiḥ syātkali vṛkṣaḥ śriyaṃ haret |
kalivṛkṣaṃ ca śākhoṭa udarāvartakaṃ tathā || 45 ||
[Analyze grammar]

tathā ca markaṭīnīparopaṇātsaṃtatikṣayaḥ |
śiṃśapāṃ cārjunaṃ caiva jayaṃtī haya mārakān |
śrīvṛkṣaṃ kiṃśukaṃ caiva ropaṇātsvargamādiśet || 46 ||
[Analyze grammar]

na pūrvāṃ ropayejjātu samidhaṃ kaṃṭakīdrumam |
kuśaṃ padmaṃ jalajānāṃ ropaṇāddurgatiṃ vrajet || 45 ||
[Analyze grammar]

maṃdāre kulahāniḥ syācchālmale śukabuddhimān |
niṃbe paśuvināśaḥ syācchatrāke kulapāṃsalaḥ || 48 ||
[Analyze grammar]

utpanne kulapātaḥ syā tpaśoreva kṣayo bhavet |
śatruvṛddhiḥ kākanāde balapūge hataśriyaḥ || 49 ||
[Analyze grammar]

vinā kratau viruddhaśca na siṃhaṃ dvijasattamāḥ |
kratau hi syādviruddhaśca prāpnuyānnarakākṛtim || 50 ||
[Analyze grammar]

sahakārasahasrāttu variṣṭhaṃ dhātakīdvayam |
tasmāccaiva sahasrāddhi pāṭalaikā viśiṣyate || 51 ||
[Analyze grammar]

pāṭalānāṃ śatātpaścādekaraktavaṭo bhavet |
vaṭānāṃ dvisahasrācca paṃcakaṃ nāgakeśaram || 52 ||
[Analyze grammar]

tasmādvariṣṭhaḥ śrīvṛkṣo jaṃbūvṛkṣaḥ praśasyate |
tasmāddhimavato jñeyaḥ śrīparṇīvṛkṣa uttamaḥ || 53 ||
[Analyze grammar]

tiṃdukasya trayaścaiva jaṃbūvṛkṣasya paṃcakam |
kadaṃbārjunavṛkṣasya nārikerasya ca trayam |
evamuktvā sa dharmātmā kārayetkīdṛśaṃ balam || 54 ||
[Analyze grammar]

kalpakoṭisahasrāṇi kalpakoṭiśatāni ca |
svargabhogaṃ samaśnāti vidhivaddrumaropaṇe || 55 ||
[Analyze grammar]

janmatrayādikaṃ pāpaṃ vināśya svargamādiśet |
śataropī ca brahmatvaṃ viṣṇutvaṃ ca sahasrake || 56 ||
[Analyze grammar]

tulasīropaṇāccaitra ādhivyādhiyuto bhavet |
vaiśākhe kīrtimāpnoti jyeṣṭhe tu maraṇaṃ vrajet || 57 ||
[Analyze grammar]

āṣāḍhe kīrtimāpnoti śrāvaṇe paramāṃ gatim |
bhādre dhanāgamaścaiva āśvine kārtike kṣayaḥ |
tulasī trividhā loke kṛte śvetā praśasyate || 58 ||
[Analyze grammar]

kiṃcicchedaṃ ca yaḥ kuryādaśvatthasya vaṭasya ca |
śrīvṛkṣasya ca vipreṃdrāḥ sa bhavedbrahmaghātakaḥ || 59 ||
[Analyze grammar]

mūlacchedena vipreṃdrāḥ kulapāto bhavedanu |
vṛkṣacchedī bhavenmūka ādhivyādhiśataṃ bhajet |
sāyaṃ prātaśca gharmāṃte śītakāle dināṃtare || 60 ||
[Analyze grammar]

phalamāmakulatthaśca māṣo mudgāstilā yavāḥ |
nṛtyagītapayaḥkeśaphalapuṣpaprado bhavet || 61 ||
[Analyze grammar]

avikākasakṛccūrṇaṃ yavacūrṇāni yāni ca |
gomāṃsamudakaṃ caiva saptarātraṃ nidhāpayet || 62 ||
[Analyze grammar]

tamekaṃ sarvavṛkṣāṇāṃ phalapuṣpādivṛddhidam |
rohimatsyasya pittāni dhānyākaṃ tatra sthāpayet || 63 ||
[Analyze grammar]

tenodakādisekaśca kṛto vai vṛddhimādiśet |
tittiḍībījamādāya ikṣudaṃḍena mardayet || 64 ||
[Analyze grammar]

tenāśoke prasekaḥ syātsahakārasya vṛddhimān |
nālikerodakaṃ caiva mākṣikaiḥ saha secayet || 65 ||
[Analyze grammar]

dohadaṃ sarvavṛkṣāṇāṃ pūgādīnāṃ viśeṣataḥ |
daśaśirābījayutādabhiṣekācca jīvati || 66 ||
[Analyze grammar]

prākprasūtirgavādīnāṃ chāgādimahiṣasya ca |
jarāsu toyaṃ vṛkṣāgre sthāpayedavicārayan || 67 ||
[Analyze grammar]

parasya sahakārasya phalaṃ syānnātra saṃśayaḥ |
meṣasya ca vitālasya yavāgūṃ ca samāharet || 68 ||
[Analyze grammar]

tatra māsaiḥ sarṣapaiśca pūrayenmardayettataḥ |
guvākavṛkṣakaṃ deva gharṣayenmardayettribhiḥ || 69 ||
[Analyze grammar]

mṛto'pi jīvayecchīghraṃ mriyamāṇo'pi jīvati |
niṃbapatraṃ yogapatraṃ śatāvaripunarnavām || 70 ||
[Analyze grammar]

kṣīrikātāmrakaiḥ patrairdhūmaṃ dadyāddinatrayam |
sahakārasya mūlena kīṭa rodho na jāyate || 71 ||
[Analyze grammar]

tataḥ prādhānyato vakṣye drumāṇāṃ dohado'nyathā |
matsyodakena siktena āmrāṇāṃ vṛddhiriṣyate || 72 ||
[Analyze grammar]

pakvāmraṃ rudhiraṃ caiva dāḍimānāṃ praśasyate |
yavodakaṃ sagomāṃsaṃ ketakīnāṃ praśasyate || 73 ||
[Analyze grammar]

kṣīrake balavṛddhiḥ syāttiṃdukaḥ karamardakaḥ |
māṃsapūti rasāmajjā śokatāle guvākake || 74 ||
[Analyze grammar]

sapūtimāṃsaṃ saghṛtaṃ nālikerasya rohitam |
madhuyaṣṭyudakaiḥ sekātsāmānyaṃ nihitaṃ bhavet || 75 ||
[Analyze grammar]

kapitthabilvayoḥ sekaṃ guḍatoyena secayet |
jātīnāṃ mallikānāṃ ca kuṃdānāṃ raṃtikasya ca || 76 ||
[Analyze grammar]

gaṃdhatoyasitakaraṃ sarpanirmokadhūpakam |
kūrmamāṃsamannarasaṃ viḍaṃgasya ca puṣpakam || 77 ||
[Analyze grammar]

rathyāvṛkṣe pratiṣṭhāpya phalavāñjāyate tataḥ |
vātasarpasya nirmokaṃ tagarājagavasya ca || 78 ||
[Analyze grammar]

dadyāddhūpaṃ dhānyamadhye dhānyavṛddhiśca jāyate |
mayūrapatramādāyacchāgaromāṇi sapta vai || 79 ||
[Analyze grammar]

eraṃḍatailayogena dadyāddhūpaṃ niśāgame |
hiṃgukusumasaṃyogānmūṣikāṇāṃ parinyaset || 80 ||
[Analyze grammar]

kariviṣṭhāmṛcchaviṣṭhāṃ kṛttikāyāṃ samāharet |
niśātoye prasekaḥ syāttatkṣātramūlakaṃ haret || 81 ||
[Analyze grammar]

aśvatthamūle daśahastamātraṃ kṣetraṃ pavitraṃ puruṣottamasya |
aśvatthacchāyāsalilasya madhye viśeṣato vai tripathaiva gaṃgā || 82 ||
[Analyze grammar]

bāhuviṃśāṃtare ropetsahakāraṃ sa dharmavit |
kalāhastāṃtaraṃ dhātrī bakulaṃ vaṃjulaṃ tathā || 83 ||
[Analyze grammar]

śraiparṇikaṃ ca punnāgaṃ śrīvṛkṣaṃ dviguṇaṃ tarau |
haste śailamaye caiva uttamaṃ mānamīritam || 84 ||
[Analyze grammar]

śaileṣṭakādiracite caturhaste tu saṃmite |
vāpyādīnāṃ tu kūpānāmekavṛkṣādikasya ca || 85 ||
[Analyze grammar]

śrīviṣṇorvṛkṣapakṣe ca varuṇeṣṭaṃ ca kūpake |
gaṇeśaṃ pūjayetkumbhaṃ dikpālāṃśca viśeṣataḥ || 86 ||
[Analyze grammar]

agnikāryaṃ vinā kuryātprakuryācca satāṃ gatim |
śrutvā kṛtiṃ vidhānena anyeṣāṃ vā tathodbhavam || 87 ||
[Analyze grammar]

anyeṣāṃ caiva vṛkṣe ca tathā ca tulasīvane |
kumbhe vanaspatiḥ sthāpyaḥ pūjayeddhomayettataḥ || 88 ||
[Analyze grammar]

vṛkṣānvānena saṃskṛtya vāsobhirabhiveṣṭayet |
śucyamānamidaṃ jñeyamanyeṣāṃ vā tathodbhavam || 89 ||
[Analyze grammar]

tulasyāḥ sahakārasya brahmavṛkṣasya caiva hi |
aśvatthasya vaṭasyaiva svarṇatāmatha vedhayet || 90 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi prathamabhāge daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: