Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
aṃtarvediṃ pravakṣyāmi brahmaṇoktaṃ yugāṃtare |
bahirvedaṃ tathaivoktaṃ śastaṃ syāddvāpare kalau || 1 ||
[Analyze grammar]

jñānasādhyaṃ tu yatkarma aṃtarvedīti kathyate |
devatāsthāpanaṃ pūjā bahiveṃdirudāhṛtā || 2 ||
[Analyze grammar]

prapāpūrtādikaṃ caiva brāhmaṇānāṃ ca toṣaṇam |
gurubhyaḥ paricaryā ca bahirvedī dvidhā matā || 3 ||
[Analyze grammar]

akāmena kṛtaṃ karma karma ca vyasanādikam |
aṃtarvedī tadevoktaṃ bahirvedī viparyayaḥ || 4 ||
[Analyze grammar]

dharmasya kāraṇaṃ rājā dharmametadbhavennṛpaḥ |
tasmānnṛpaṃ samāśritya bahirvedī tato bhavet || 5 ||
[Analyze grammar]

saptāśītirbahirvedī sārameṣāṃ tṛtīyakam |
devatāsthāpanaṃ caiva prāsādakaraṇaṃ tathā || 6 ||
[Analyze grammar]

taḍāgakaraṇaṃ caiva tṛtīyaṃ na caturthakam |
paṃcamaṃ pitṛpūjā ca gurupūjāpuraḥsarā || 7 ||
[Analyze grammar]

adhivāsaḥ pratiṣṭhā ca devatānāmavikriyā |
pratimākaraṇaṃ caiva vṛkṣāṇāmatha ropaṇam || 8 ||
[Analyze grammar]

trividhā sā vinirdiṣṭā uttamā cātha madhyamā |
kaniṣṭhā śeṣakalpaśca sarvakāryeṣvayaṃ vidhiḥ || 9 ||
[Analyze grammar]

tridhā bhavati sarvatra pratiṣṭhādividhirmataḥ |
pūjāhomādibhirdānairmānataśca tribhāgataḥ || 10 ||
[Analyze grammar]

tryahasādhyavidhānena aṣṭāviṃśatidevatāḥ |
tridhā bhavati sarvatra pratiṣṭhādividhirmataḥ || 11 ||
[Analyze grammar]

pratyahaṃ pūjayettatra jāpakāstatra ṣoḍaśa |
uttamo'sau vidhiḥ kṛtsno hyaśvamedhaphalapradaḥ || 12 ||
[Analyze grammar]

catvāro yājakāstatra trayoviṃśatidevatāḥ |
brahadikpāla vāruṇyaṃ pṛthivī ca śivastathā || 13 ||
[Analyze grammar]

ekāhenaiva pūjā ca madhyamaḥ kathito vidhiḥ |
gaṇeśagrahadikpālānvaruṇaṃ ca śivaṃ tathā || 14 ||
[Analyze grammar]

saṃpūjya pūjyate yatra kaniṣṭho'sau vidhiḥ smṛtaḥ |
ekavṛkṣaścaikarūpaiḥ pratimākṣudradevatāḥ || 15 ||
[Analyze grammar]

nalinīdīrghikāgartavāpīmalaprapādikam |
eṣāṃ saṃskārakāryeṣu pratimānāṃ pariṣkriyā || 16 ||
[Analyze grammar]

agnikāryaṃ tataḥ kṛtvā na kuryādvidhivistaram |
gaṇeśagrahadikpālānpūjayedupacārataḥ || 17 ||
[Analyze grammar]

vāpyādeḥ puṣkariṇyāśca kṣipedgaṃgājalaṃ tataḥ |
ulūkhaladvayenāpi jīrṇānāṃ tu kadācana || 18 ||
[Analyze grammar]

setuprāsādavāpīnāṃ pratiṣṭhāṃ naiva kārayet |
prāsādaḥ setavaścaiva taḍāgādyāstathaiva ca || 19 ||
[Analyze grammar]

tribhirvarṇaiḥ pratiṣṭhārhā jīrṇānāṃ tu samudgatāḥ |
munayo mānamicchaṃti amānaṃ na hi dṛśyate || 20 ||
[Analyze grammar]

tasmānmānaṃ pravakṣyāmi yanmānaṃ yādṛśaṃ phalam |
ṣaṣṭihastapramāṇena taduktaṃ vāraṇoditam || 21 ||
[Analyze grammar]

ekaṣaṣṭihastamitaṃ prāsādaṃ cottamaṃ viduḥ |
madhyaṃ tadardhaṃ vijñeyaṃ kaniṣṭhaṃ tatparaṃ smṛtam || 22 ||
[Analyze grammar]

atha vā devamānena kartavyaṃ bhūtimicchatā |
yastaḍāgaṃ navaṃ kṛtvā jīrṇaṃ vā navatāṃ nayet || 23 ||
[Analyze grammar]

sarvaṃ kulaṃ samuddhṛtya svargaloke mahīyate |
vāpīkūpataḍāgāśca udyānapravahāstathā || 24 ||
[Analyze grammar]

punaḥ punaśca saṃskāryo labhate mauktikaṃ phalam |
guṇānāṃ ca pramāṇena pratimānaṃ vibhāgataḥ || 25 ||
[Analyze grammar]

dviśatena śatenāpi prāsādasyaiṣa niścayaḥ |
sahasrahastavistāraṃ dairghyeṇāṣṭādhikaṃ bhavet || 26 ||
[Analyze grammar]

taḍāgaṃ taṃ vijānīyātprathamaṃ mānamīritam |
madhyaṃ catuḥśatenāpi prastāve daśahīnakam || 27 ||
[Analyze grammar]

kaniṣṭhaṃ triśataṃ caiva prasthe syādviṃśahīnakam |
tadardhena kalau jñeyaṃ tadardhena tadardhakam || 28 ||
[Analyze grammar]

taḍāgamānaṃ vijñeyaṃ trivargaphaladāyakam |
atha puṣkariṇīpakṣe dve śate mānamuttamam || 29 ||
[Analyze grammar]

taḍāge dviguṇā nemī mānārdhe gartamīritam |
tatkṣetraṃ vāruṇaṃ sthānaṃ tryuditaṃ tadbahiḥ smṛtam || 30 ||
[Analyze grammar]

caturthaṃ caiva gāṃdharvaṃ paiśācaṃ paṃcamaṃ viduḥ |
yakṣasthānamitā bhāge evaṃ sarvakramāṇi hi || 31 ||
[Analyze grammar]

aśītihastamānena nalinyā maṇirucyate |
pañcahīnaṃ ca prastāve evaṃ mānavido viduḥ || 32 ||
[Analyze grammar]

ṣaṣṭihastena nalinī prastāve turyahīnakam |
catuḥṣaṣṭihastamitā dīrghikā ca prakīrtitā || 33 ||
[Analyze grammar]

turyahīnaṃ ca prastāve garte mānaṃ na vidyate || 34 ||
[Analyze grammar]

agnau rogo baṃdhunāśaśca yāmyāṃ mṛtyuścograḥ prāpyate rākṣase ca |
bhītiścogrā prāpyate vāyavīye tasmādetā varjanīyāḥ prayatnāt || 35 ||
[Analyze grammar]

viprādīnāṃ devatānāṃ samāje merusthāne yatra tatraiva kuryāt |
nadyāstīre varjayedvā smaśāne taḍāgādvai āśramādīñjanānām || 36 ||
[Analyze grammar]

yadā pratiṣṭhāṃ na karoti mūḍhaḥ prāsādavāpyādiṣu pāpacetāḥ |
bhayaṃ samāpnoti ca pāpamugraṃ pade'hinā vai vadhabhāgitāṃ vrajet || 37 ||
[Analyze grammar]

yadā tu dīrghāsarasītaḍāgaprāsādakūpādiṣu nirmitāni |
kurvaṃti cānyāni yadā makhāni bhavaṃti naivāsya phalapradāni || 38 ||
[Analyze grammar]

yadapratiṣṭheṣu nipānakeṣu prāsādakūpeṣu vanādikeṣu |
pratiṣṭhite yatphalamāpnuvaṃti phalaṃ tadālpālpakamāhurasya || 39 ||
[Analyze grammar]

tasmātpratiṣṭhāṃ vidhinā jalādeḥ kuryādyatheṣṭaṃ prayato manuṣyaḥ |
puṇyārjanenaiva dhanena kāle svavittasādhyena śubhāśayena || 40 ||
[Analyze grammar]

prasāde mṛnmayaṃ puṇyaṃ mayaitatkathitaṃ dvijāḥ |
tasmāccaturguṇaṃ proktaṃ tṛṇakāṣṭhamaye tathā || 41 ||
[Analyze grammar]

tṛṇamaye śatamayaṃ tadardhaṃ navavalkale |
tasmāddaśaguṇaṃ proktaṃ kṛte dārumaye bhavet || 42 ||
[Analyze grammar]

tato daśaguṇaṃ proktamiṣṭikāracite śubhe |
tasmācchataguṇaṃ śaile sahasraṃ tāmraraupyake || 43 ||
[Analyze grammar]

tataśca śatasāhasraṃ sauvarṇe dvijasattamāḥ |
anaṃtaphalamāpnoti ratnādi racite tathā || 44 ||
[Analyze grammar]

yadatītaṃ bhaviṣyacca kulānāmayutaṃ naraḥ |
viṣṇulokaṃ nayatyāśu kārayitvā harergṛham || 45 ||
[Analyze grammar]

kaniṣṭhaṃ madhyamaṃ śreṣṭhaṃ kārayitvā harergṛham |
ardhaṃ ca vaiṣṇavaṃ lokaṃ mokṣaṃ ca labhate kramāt || 46 ||
[Analyze grammar]

hastānāṃ poḍaśairyāvatprasthe syātkarahīnakam |
tṛṇavaṃśamaye mānaṃ madhyaṃ cārkakaraṃ bhavet || 47 ||
[Analyze grammar]

kaniṣṭhaṃ tārahastaṃ syāduttamaṃ paṃcaviṃśatiḥ |
sarvottamaṃ ca dvātriṃśaccatuṣkoṇe mahāphalam || 48 ||
[Analyze grammar]

puradvāraṃ ca kartavyaṃ caturasraṃ samaṃ bhavet |
aṣṭakoṇaṃ na kartavyaṃ tripuraṃ ca kalau yuge || 49 ||
[Analyze grammar]

suraveśmani yāvaṃto dvijendrāḥ paramāṇavaḥ |
tāvadvarṣasahasrāṇi svargaloke mahīyate || 50 ||
[Analyze grammar]

karturdaśaguṇaṃ proktamāpānaparipālakaḥ |
patitānyuddharedyastu sa sarvaṃ phalamaśnute || 51 ||
[Analyze grammar]

patitaṃ patamānaṃ ca tathārddhasphuṭitaṃ tathā |
samuddhṛtya harerveśma dviguṇaṃ phalamāpnuyāt || 52 ||
[Analyze grammar]

patitasya tu yaḥ kartā patamānasya rakṣitā |
viṣṇoradhitalasyaiva mānavaḥ svargabhāgbhavet || 53 ||
[Analyze grammar]

yaḥ kuryādviṣṇuprāsādaṃ jyotirliṃgasya vā kvacit |
sūryasyāpi viriṃceśca durgāyāḥ śrīdharasya ca || 54 ||
[Analyze grammar]

svayaṃ svakulamuddhṛtya kalpakoṭiṃ vaseddivi |
svargādbhraṣṭo bhavedrājā dhanī pūjyatamopi vā || 55 ||
[Analyze grammar]

devīliṃgeṣu yonau vā kṛtvā devakulaṃ naraḥ |
smaratvaṃ prāpnuyālloke pūjito divi sarvadā || 56 ||
[Analyze grammar]

prāvṛṭkāle sthitaṃ toyamagniṣṭomaphalaṃ labhet |
śaratkālasthitaṃ toyaṃ yajñatoyādviśiṣyate || 57 ||
[Analyze grammar]

nidāghakāle pānīyaṃ yasya tiṣṭhati vāpinaḥ |
svargaṃ gacchetsa narakaṃ na kadācidavāpnuyāt || 58 ||
[Analyze grammar]

ekāhaṃ tu sthitaṃ toyaṃ pṛthivyāṃ dvijasattamāḥ |
kulāni tārayettasya sapta sapta parāṇi ca || 59 ||
[Analyze grammar]

pūrvaṃ pitṛkule sapta tadvanmātṛkule dvijāḥ |
caturdaśamidaṃ jñeyaṃ śatalekhaṃ tataḥ śṛṇu || 60 ||
[Analyze grammar]

piturūrdhvaṃ kulaṃ viṃśaṃ māturūrdhva kulaṃ tathā |
tadvatparaṃ vijānīyādbhāryāyāḥ paṃca eva ca || 61 ||
[Analyze grammar]

paṃca vai mātṛtaścāsya piturmātāmahe kule |
paṃca paṃca vijānīyānmāturmātāmahasya ca || 62 ||
[Analyze grammar]

guroḥ pitṛkule paṃca tasya mātṛkule tathā |
ācāryasya kule dvaṃdvaṃ daśarājakulasya ca || 63 ||
[Analyze grammar]

rājño mātāmahakule paṃca caiva prakīrtitāḥ |
ekottaraṃ śatakulaṃ parisaṃkhyātameva ca || 64 ||
[Analyze grammar]

ātmanā saha vipreṃdrā uddhāraḥ saṃmataḥ smṛtaḥ |
kuryāddevārcanaṃ tīrthe svavimukte daśārṇave || 65 ||
[Analyze grammar]

samuddharetkulaśataṃ śṛṇu viṃśakulaṃ dvija |
paṃca paṃca ca pitrośca piturmātāmahasya ca || 66 ||
[Analyze grammar]

māturmātāmahasyaiva jātiṃ dvaṃdvamudāhṛtam |
guroḥ saṃtānake dvaṃdvaṃ tadvadyādavasāttvatau || 67 ||
[Analyze grammar]

parapakṣasya caikaṃ syādekaviṃśaṃ kulaṃ kramāt |
pānīyametatsakalaṃ trailokyaṃ sacarācaram || 68 ||
[Analyze grammar]

pānīyena vinā vṛttirloke nāstīti karhicit |
vārasvasthaṃ puṣpakhaṃḍaṃ toye patati yāvati || 69 ||
[Analyze grammar]

tāvatkālaṃ vasetsvarge cānte brahmatvamāpnuyāt |
tasmāttoyopari gṛhaṃ prasādopari varjayet || 70 ||
[Analyze grammar]

sūryaraśmiyutaṃ yadvai tattoyaṃ tu viniṃdatam |
caṃdraraśmivihīnaṃ yannāmṛtatvāya kalpate || 71 ||
[Analyze grammar]

tasmāddaśaguṇaṃ kuṃḍe tasmāddaśaguṇaṃ hrade |
devānāṃ sthāpanaṃ kuryādavimuktaphalaṃ śubham || 72 ||
[Analyze grammar]

susthitaṃ duḥsthitaṃ vāpi śivaliṃgaṃ na cālayet |
cālanādrauravaṃ yāti na svargaṃ na ca svargabhāk || 73 ||
[Analyze grammar]

ucchannagaragrāme sthānatyāge ca viplave |
punaḥ saṃsāradharmeṇa sthāpayedavicārayan || 74 ||
[Analyze grammar]

bāhudaṃtādipratimā viṣṇoścānyasya sattamāḥ |
na cālayetsthāpite ca vipravṛkṣaṃ na cālayet || 4 ||
[Analyze grammar]

keśavaṃ harivṛkṣaṃ ca madhūkaṃ kiṃśukaṃ tathā |
nākāle sthāpayejjātu cālanādbrahmahā bhaveta || 76 ||
[Analyze grammar]

devālayasya purataḥ kuryātpuṣkariṇī dvijāḥ |
brāhmaṇānāṃ samāje ca rājadvāre catuṣpathe || 77 ||
[Analyze grammar]

devātheṃ brāhmaṇārthe ca mukhaṃ kuryācca sarvataḥ |
paścime puṣṭikāmaṃ tu uttare sarvakāmadam || 78 ||
[Analyze grammar]

yāmye svārthaṃ na kurvīta koṇe tu narakaṃ bhavet |
mukhaṃ prakalpayenmadhye keciduttaralaṃghanam || 79 ||
[Analyze grammar]

kuryāddakṣiṇapūrve tu arkahastapramāṇataḥ |
taḍāge tu phalāhastaṃ hastikaṃ hrāsayetkramāt || 80 ||
[Analyze grammar]

tṛpye hastaṃ nalinyādāvato hīnaṃ na kārayet |
gartatṛṇaṃ kalāhastaṃ taḍāge'tra pracakṣyate || 81 ||
[Analyze grammar]

hīne hīnataraṃ kuryāddhastamānena hrāsayet |
yūpastathā khādira eva kāryaḥ śraiparṇiko dhātrisamudbhavaśca |
mānastathā ṣoḍaśahastasammito ratnātsagaṇḍīyugakāmayojitaiḥ || 82 ||
[Analyze grammar]

ānāhabhagne ca bhavecca tasya viṃśāṃ gulo dviguṇo madhyagaśca |
madhyeṃ'gulaiśca hīnaḥ kāryaḥ śubhadaḥ sarvadā syāt || 83 ||
[Analyze grammar]

evaṃvidhaścaiva taḍāgayūpo madhye tathā ṣoḍaśahastasaṃmitaḥ |
kūpe ca yūpopyatha hastamātrastataścaturhastamitaḥ prakīrtitaḥ || 84 ||
[Analyze grammar]

ārāmayoge'pyatha maṇḍape ca kāryaścaturhastamito'tha yūpaḥ |
saṃpūrṇamāne kathitaṃ pramāṇaṃ hīne tu hīnaṃ pravadaṃti tajjñāḥ |
hastadvayaṃ prāpitavyaṃ taḍāge hastaḥ sārdhaḥ puṣkariṇyāṃ praropaḥ || 85 ||
[Analyze grammar]

prādeśaṃ vai hastamānaṃ kūpayūpasya ropataḥ |
na kuryājjalamagnaṃ ca yūpaṃ sarvatra sattamāḥ || 86 ||
[Analyze grammar]

taḍāge cāpi ārāme sthāpayecca jalopari |
hastamardhaṃ tadardhaṃ syānmānenānena dāpayet |
vāpyāṃ garte puṣkariṇyāṃ prakuryājjalasaṃmitam || 87 ||
[Analyze grammar]

yāvatpratolīgatareṇusaṃgasaṃkhyāgaṇo no jaratāmupaiti |
tāvatsureśaḥ suralokavāsī prāsādakṛjjātu na jāyate hi || 88 ||
[Analyze grammar]

kiṃ vā vācyaḥ puṣkariṇyā prabhāvaḥ kartā yaḥ syādvāruṇo brahmalokāt |
yāvatkālo bāhumātroddhatā syād dṛṣṭiḥproktā na nivartetkadācit || 89 ||
[Analyze grammar]

lakṣaikamārāmamayottamaḥ syānmadhyaṃ tadardhaṃ ca kaniṣṭhamānam |
tadardhaṃ vā praśastaṃ tadananyaṃ munayo vadaṃti |
vinārjunairbadaraiḥ śailukaiśca hīnaṃ kuryācchānalaiḥ pātilaiśca || 90 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi prathamabhāge pūrtanirṇayo nāma navamo' dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: