Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

vāsudeva uvāca |
ataḥ paraṃ pravakṣyāmi yathā pūjyo divākaraḥ |
sthaṇḍile yaduśārdūla nibodhaikāgramānasaḥ || 1 ||
[Analyze grammar]

maṇḍalairaṣṭabhiḥ kāryaṃ cakraṃ kālātmakaṃ śubham |
madhye padmākṛtaṃ cakramarairdvādaśabhiryutam || 2 ||
[Analyze grammar]

tanmadhye kamalaṃ proktaṃ patrāṣṭakasamanvitam |
sarvātmā sakalo devaḥ khaṣolkaḥ kiraṇojjvalaḥ || 3 ||
[Analyze grammar]

pūjanīyaḥ sadā madhye sahasrakiraṇāyudhaḥ |
praṇavena mahābāho caturbāhusamanvitaḥ || 4 ||
[Analyze grammar]

aruṇaṃ1 pūjayetprājñaḥ sadā devāgrajaṃ2 śubham |
dakṣiṇe pūjayeddevīṃ nikṣubhāṃ bhāskarasya tu || 5 ||
[Analyze grammar]

revataṃ dakṣiṇe pārśve uttare piṅgalaṃ sadā |
saṃjñāṃ ca yaduśārdūla śreyase satataṃ budhaḥ || 6 ||
[Analyze grammar]

āgneyyāṃ lekhakaṃ vīra nairṛtyāmaśvinau tathā |
vāyavyāṃ pūjayeddevaṃ manuṃ vaivasvataṃ vibhum || 7 ||
[Analyze grammar]

aiśānyāṃ pūjayeddevīṃ yamunāṃ lokapāvanīm |
dvitīyāvaraṇe vīra pūrvataḥ pūjayedviyat || 8 ||
[Analyze grammar]

dakṣiṇe ca tato devīṃ paścime garuḍaṃ tathā |
uttare nāgarājānaṃ putramairāvataṃ śubham || 9 ||
[Analyze grammar]

āgneyyāṃ pūjayeddheliṃ praheliṃ nairṛte tathā |
vāyavyāmurvaśīṃ devīmīśāne vinatāṃ tathā || 10 ||
[Analyze grammar]

tṛtīyāvaraṇe pūrve pūjayedgurumādarāt |
paścime tvarkaputraṃ tu uttare dhiṣaṇaṃ tathā || 11 ||
[Analyze grammar]

aiśāne śaśiputraṃ tu somamāgneyamaṇḍale |
pūjayeddakṣiṇe koṇe nairṛte rāhumādarāt || 12 ||
[Analyze grammar]

vāyavye vikacaṃ vīra pūjayetsatataṃ budhaḥ |
caturthāvaraṇe devaṃ pūjayellekhamādarāt || 13 ||
[Analyze grammar]

āgneye śāṇḍilīputraṃ dakṣiṇe dakṣiṇādhipam |
virūpākṣaṃ nairṛte devaṃ jaleśaṃ paścime tathā || 14 ||
[Analyze grammar]

vāyuputraṃ ca vāyavyāṃ satataṃ pūjayennaraḥ |
īśāne devamīśānaṃ pūjayetsatataṃ budhaḥ || 15 ||
[Analyze grammar]

uttare yakṣarājānāṃ kuberaṃ pūjayedbudhaḥ |
pañcame pūjayedvīra sadā svāvaraṇe dvijāḥ || 16 ||
[Analyze grammar]

pūrvataḥ paramāṃ devīṃ mahāśvetāṃ mahāmatiḥ |
śriyamṛddhiṃ vibhūtiṃ ca dhṛtiṃ caivonnatiṃ tathā || 17 ||
[Analyze grammar]

pṛthivīṃ yaduśārdūla mahākīrtiṃ tathaiva ca |
indraṃ viṣṇuṃ cāryamaṇaṃ bhagaṃ parjanyameva ca || 18 ||
[Analyze grammar]

vivasvantaṃ tathārkaṃ ca tvaṣṭāraṃ kiraṇojjvalam |
pūjayedvaruṇaṃ ṣaṣṭhe caivametāndivākarān || 19 ||
[Analyze grammar]

śiro netre tathā varma astraṃ ca yadusattama |
aruṇaṃ sarathaṃ vīra saptame pūjayedbudhaḥ || 20 ||
[Analyze grammar]

tathāśvānyaduśārdūla sadā cāvaraṇe budhaḥ |
yakṣarakṣāṃsi gandharvānmāsānpakṣānahāni tu || 21 ||
[Analyze grammar]

saṃvatsaraṃ tathā putra hyetānsaṃpūjayetpurā |
ya evaṃ pūjayeddevaṃ bhāskaraṃ satataṃ naraḥ |
sa gacchetparamaṃ sthānaṃ yatra gatvā na śocati || 22 ||
[Analyze grammar]

mūlamantrākṣarāṇīha cāṅgāni paricakṣate |
anena vidhinā yastu pūjayetsatataṃ ravim || 23 ||
[Analyze grammar]

nityamubhayasaptamyāṃ sa gacchetparamaṃ padam |
ityuktvā bhagavāndevo jagāmāśu gṛhaṃ raviḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 150

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: