Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sāmba uvāca |
kiṃ pramāṇaṃ likheccakraṃ tatra padmaṃ ca kiṃ bhavet |
nemipradhyāranābhīnāṃ vibhāgaḥ kriyate katham || 1 ||
[Analyze grammar]

vāsudeva uvāca |
catuḥṣaṣṭyaṅgulaṃ cakraṃ kṛtvā vṛttaṃ pramāṇataḥ |
aṣṭāṅgulā bhavennemiḥ seyaṃ vibhavataḥ sadā || 2 ||
[Analyze grammar]

nābhikṣetraṃ tathaiva syātpadmaṃ tattriguṇaṃ bhavet |
arakṣetraṃ ca padmasya kaṇikākesarāṇi ca || 3 ||
[Analyze grammar]

kesarasya ca pādena śeṣapatrāṇi kalpayet |
patrasandhiśca pādāṅgaṃ kramāttatrāpi bhidyate || 4 ||
[Analyze grammar]

unnataṃ kamalaṃ tattu kuryānnābhyāṃ na saṃśayaḥ |
ākīrṇāḥ saṃvibhaktāśca kartavyāḥ pradhayaḥ kramāt || 5 ||
[Analyze grammar]

aṅgulasthūlamūlaṃ syādarāgraṃ triguṇaṃ tataḥ |
bhūmiḥ pītā bahirjñeyā karṇikākesarāṇi ca || 6 ||
[Analyze grammar]

sitaṃ nābhisthalaṃ tatra dvārāṇi parikalpayet |
hastamātraṃ bhavettasya tanmānaṃ dvārasannibham || 7 ||
[Analyze grammar]

śeṣaṃ raktaṃ samuddiṣṭaṃ saṃhatāḥ patrasandhayaḥ |
nābhinemyantare lekhāḥ sitāścāṅgulamānataḥ || 8 ||
[Analyze grammar]

sitaraktasitābhiśca samantādupaśobhitam |
kapolaṃ dvārapadmaṃ ca dvārakoṇe prakalpayet || 9 ||
[Analyze grammar]

caturdvāraṃ bhavedevamaindradvāraṃ prakalpayet |
aparāhṇe'tha pūrvāhṇe varuṇamāvāhayetsadā || 10 ||
[Analyze grammar]

dvārāṇyetāni saṃvartya yathoktavidhinā yajet |
yathoktā devatāḥ sarvāḥ svamantraireva bhaktitaḥ || 11 ||
[Analyze grammar]

cakramevaṃ samuddiṣṭaṃ yajanārthaṃ mayā tava |
yajñenānena sambaddho dīkṣitaścārkamaṇḍale |
itthaṃ me bhānunā pūrvamidamuktaṃ varānana || 12 ||
[Analyze grammar]

sāmba uvāca |
ke mantrāścakrayajñe'smindevatānāṃ prakīrtitāḥ |
yajñakramaśca kaḥ prokto rūpaṃ kiṃ ca pṛthakpṛthak || 13 ||
[Analyze grammar]

vāsudeva uvāca |
khaṣolkaṃ hadayādhyakṣaṃ pūrvokte kamale yajet |
karṇikāyāṃ daleṣvevamaṅgāni hṛdayādi ca || 14 ||
[Analyze grammar]

nāmamantrāścaturthyaṃtāsteṣāṃ pūrvoktakoṭayaḥ |
namaskāraśca sarvatra eṣa eva vidhiḥ smṛtaḥ || 15 ||
[Analyze grammar]

svāhāntā homakāle ca karmasvanyeṣu te punaḥ |
yathā karmāvasānāśca prayoktavyāḥ samāsataḥ || 16 ||
[Analyze grammar]

oṃ khaṣolkāya vidmahe divākarāya dhīmahi |
tannaḥ sūryaḥ pracodayāt || 17 ||
[Analyze grammar]

sāvitrī ca mahābāho caturviṃśākṣarā matā |
sarvatattvamayī puṇyā brahmagotrārkavallabhā || 18 ||
[Analyze grammar]

evaṃ mantrāḥ prayoktavyāḥ sarvakarmasvataṃdritaiḥ |
anyathā viphalaṃ karma bhavediha paratra ca || 19 ||
[Analyze grammar]

tasmātsarvaprayatnena mantrāñjñātvā vidhiṃ tathā |
yathāvatkarma tatkṛtvā sādhayedīpsitaṃ phalam || 20 ||
[Analyze grammar]

sāmba uvāca |
ādityamaṇḍale dīkṣā kasya kāryā kathaṃ ca sā |
kadā kena kimarthaṃ ca kathayedaṃ mamākhilam || 21 ||
[Analyze grammar]

vāsudeva uvāca |
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ kulīnaṃ śūdrameva ca |
puruṣaṃ vā striyaṃ vāpi dīkṣayetsūryamaṇḍale || 22 ||
[Analyze grammar]

svayaṃ bhaktyopapannaśca praṇipatya guruṃ tathā |
gurustaṃ dīkṣayedvipraḥ kalpajñaḥ satyavākchuciḥ || 23 ||
[Analyze grammar]

ṣaṣṭhyāmagniṃ samādhāya pūrvoktavidhinā kramāt |
sampūjyārkaṃ tathā vahnau hutvā vai haviṣā ravim || 24 ||
[Analyze grammar]

śiṣyaṃ snātamathācāntaṃ khaṣolkākṛtivigraham |
svāṅgairālabhya cāṅgeṣu darbhavadbhistathākṣataiḥ || 25 ||
[Analyze grammar]

puṣpaiḥ sampūjya cāṅgāni deyaḥ kāryo balistathā |
ādityo varuṇo'rko'gniḥ sādhito hṛdayena ca || 26 ||
[Analyze grammar]

bhaved ghṛtaguḍakṣīraistandulaiśca1 pramāṇataḥ |
tribhirañjalibhirhutvā devāyāgnau hutaṃ punaḥ || 27 ||
[Analyze grammar]

dattvā śiṣṭāya muktvaivaṃ dattvānte dantadhāvanam |
kṣīraṃ vṛkṣodbhavaṃ tasmai dvādaśāṅgulasannibham || 28 ||
[Analyze grammar]

dantaśliṣṭe'panīte ca tena prācyāṃ kṣipettataḥ |
dantadhāvanamāsyaṃ ca tadā tasyopari kṣipet || 29 ||
[Analyze grammar]

maitrāvāruṇamīśānaṃ vakraṃ saumyasamāśritam |
praśastaṃ dantakāṣṭhasya mukhamanyatra ninditam || 30 ||
[Analyze grammar]

yāṃ diśaṃ dantakāṣṭhasya mukhaṃ paśyati tatpatim |
arcayettena śāṃtiḥ syādityuktaṃ bhānunā svayam || 31 ||
[Analyze grammar]

punastadvacanaṃ śrutvā aṅgairālabhya ca kramāt |
sampūjya locane tatra sañciṃtya parijapya ca || 32 ||
[Analyze grammar]

kārayitvā ca saṅkalpaṃ tathā cendriyasaṃyamam |
sthāpayeta svayaṃ cāpi varaṃ śrutvā samāhitaḥ || 33 ||
[Analyze grammar]

ācamya kṛtarakṣastu kṛtadravyādhivāsanaḥ |
hadayena nametprātaḥ snātvā hutvā hutāśanam || 34 ||
[Analyze grammar]

svapnaṃ pṛcchedyathā dṛṣṭaṃ śubhaṃ saṃvādayecca tam |
hadayenāśubhe dṛṣṭe śatahomaṃ samācaret || 35 ||
[Analyze grammar]

svapne paśyati harmyāṇi devatānāṃ hutāśanam |
nadīyānāni ramyāṇi udyānopavanāni ca || 36 ||
[Analyze grammar]

patrapuṣpaphalāḍhyāni kamalāni ca rājatam |
sampaśyati yadi svapne brāhmaṇaṃ vedapāragam || 37 ||
[Analyze grammar]

rājānaṃ śauryasampannaṃ dhanāḍhyaṃ kṣatriyottamam |
śuśrūṣaṇaparaṃ śūdraṃ yadi tattvārthamādiśet || 38 ||
[Analyze grammar]

praśastaṃ bhāṣaṇaṃ caiva yathāsambhavato matam |
etaiḥ sparśanameteṣāṃ śreṣṭhamārohaṇaṃ tataḥ || 39 ||
[Analyze grammar]

vāhanāni praśastāni prāsādaṃ nāvameva ca |
parvataṃ ca samāruhya vipulāṃ bhārgavīṃ bhajet || 40 ||
[Analyze grammar]

pītvā surāṃ samudraṃ ca dadhyājyaṃ kṣīrameva ca |
somaṃ māṃsaṃ havirbhuktvā kāśyapīṃ labhate naraḥ || 41 ||
[Analyze grammar]

labdhvā vastrāṇi ratnāni vividhābharaṇāni ca |
vāhanāni mahīṃ gāśca dhānyopakaraṇāni ca || 42 ||
[Analyze grammar]

samṛddhimāpnuyātkiñcitsvapnānāṃ darśanaṃ śubham |
śubhakarmānugaṃ yacca tatsarvaṃ śubhamucyate || 43 ||
[Analyze grammar]

tasmādanyadaniṣṭaṃ syāttasmādyuktā pratikriyā |
kramādālikhya saptamyāṃ tatra sampūjya bhāskaram |
tarpayitvā dvijāñcchiṣṭānānamya pūrvavadgurum |
sṛṣṭikrameṇa bhṛtyarthaṃ muktyarthaṃ nānyathā bhavet || 45 ||
[Analyze grammar]

divākaraṃ samālabhya puruṣo'tha yathākramam |
sarvagraheṣu tattveṣu yathāvattanniyojayet || 46 ||
[Analyze grammar]

viśuddheṣu viśuddhaṃ taṃ dhyātvā cādityavatkramāt |
niyojayetpṛthivyāśca tataḥ prabhṛti sarvaśaḥ || 47 ||
[Analyze grammar]

ādityamaṇḍalaṃ śuddhaṃ sarvamuktaṃ niyojayet |
evaṃ tu manasā dhyātvā juhuyāccaiva taṃ śatam || 48 ||
[Analyze grammar]

sarvairmantraiḥ kramādevaṃ dīkṣā proktā varāparā |
kṛtvaiva puṣpapātaṃ tu tasminnādityamaṇḍale || 49 ||
[Analyze grammar]

baddhvāsyamañjalau puṣpaṃ kṛtvā dattvā ca mantritam |
kṣipedvai kulaśuddhyarthaṃ nāmārthaṃ ca viśeṣataḥ || 50 ||
[Analyze grammar]

yatra tatpatitaṃ puṇyaṃ tasya tatkulamādiśet |
nāma cādityasaṃyuktamityuktaṃ bhānunā svayam || 51 ||
[Analyze grammar]

sampūjya śrāvayettatra samayānarkabhāṣitān |
prātaḥ sāyaṃ madhyāhne raverabhimukhaḥ sthitaḥ || 52 ||
[Analyze grammar]

upasthānaṃ sadā kuryādarcanaṃ ca sadā naraḥ |
adṛṣṭvārkaṃ na bhoktavyaṃ divā rātrau hutāśanam || 53 ||
[Analyze grammar]

dṛṣṭvā bhoktavyamarkākhyaṃ na bhoktavyaṃ kadācana |
na ca padyā spṛśettadvannāsanaṃ parivarjayet || 54 ||
[Analyze grammar]

na laṅghyā pratimācchāyā na laṅghyāstithayaḥ kvacit |
nakṣatrāṇi grahā yogā māsā māsādhipāśca ye || 55 ||
[Analyze grammar]

ayane ṛtavaḥ pakṣāstathaiva divasāni ca |
kālaḥ saṃvatsaraścāpi yaḥ kaścitkāla ucyate || 56 ||
[Analyze grammar]

abhivandyaḥ sa sarvo'pi namasyaḥ pūjya eva ca |
tasmātkālādhipaḥ sūryaḥ svayaṃ kālaśca paṭhyate || 57 ||
[Analyze grammar]

jyotirgaṇasya sarvasya sthāvarāsthāvarasya ca |
cetanācetanasyāpi sarvātmā yaḥ prakīrtitaḥ || 58 ||
[Analyze grammar]

stutyo vandyaḥ sadā pūjyastvayāyaṃ sarvathā nṛpa |
manasā karmaṇā vācā devanindāṃ parityajet || 59 ||
[Analyze grammar]

preṣayitvā1 ca nirmālyaṃ tadaśvebhyo nivedayet |
prakṣālya hastau pādau ca namaskuryāddivākaram || 60 ||
[Analyze grammar]

ityeṣā paramā dīkṣā tava saṃkṣepato mayā |
bhuktimuktikarī cāpi kathitā pravibhāgataḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 149

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: