Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

nārada uvāca |
pratipacya dvitīyā ca caturthī pañcamī tathā |
daśamī trayodaśī caiva paurṇamāsī ca kīrtitā || 1 ||
[Analyze grammar]

somo bṛhaspatiścaiva śukraścaiva budhastathā |
ete saumyā grahāḥ proktāḥ pratiṣṭhāyajñakarmaṇi || 2 ||
[Analyze grammar]

triṣūttarāsu revatyāmaśvinyāṃ brāhmabhe tathā |
punarvasvostathā haste vāsave1 śravaṇe'thavā |
bharaṇyāṃ caiva nakṣatre bhānoḥ1 sthāpanamuttamam || 3 ||
[Analyze grammar]

śodhayitvā tu vai bhūmiṃ tuṣakeśavivarjitām |
vālukāṅgārapāṣāṇāsthivihīnāṃ viśodhya tu || 4 ||
[Analyze grammar]

caturhastasamāyuktā vedī vistarato raveḥ2 || 5 ||
[Analyze grammar]

maṇḍapastu pramāṇena daśahastaḥ samaṃtataḥ |
maṇḍalaṃ vṛkṣaśākhābhiḥ kārayedvidhipūrvakam || 6 ||
[Analyze grammar]

nadīsaṅgamatīrotthāṃ mṛttikāṃ ca samānayet |
upalipya tato bhūmiṃ kārayetkuṇḍamuttamam || 7 ||
[Analyze grammar]

caturasraṃ śriyā yuktaṃ pūrvaṃ kuṇḍaṃ tu kārayet |
dakṣiṇe cārdhacandraṃ syādvāruṇyāṃ diśi vartulam || 8 ||
[Analyze grammar]

padmākāraṃ tu vai kuryāduttare4 ca vicakṣaṇaḥ |
toraṇāni tataḥ kuryātpañcahastāni suvrata || 9 ||
[Analyze grammar]

nyagrodhodumbarau caiva bilvapālāśameva ca |
aśvatthaśca śamī caiva candanaśceti kīrtitāḥ || 10 ||
[Analyze grammar]

śuklavastrasamāyuktaścitrapaṭṭasamanvitaḥ |
japamālānvitaḥ kuryāttoraṇāni vicakṣaṇaḥ || 11 ||
[Analyze grammar]

agnimīḷeti mantreṇa yajedvai pūrvatoraṇam |
iṣetvorjeti mantreṇa yajeddakṣiṇatoraṇam || 12 ||
[Analyze grammar]

agna āyāhīti mantreṇa paścimaṃ tu samarcayet |
śaṃ no devīti mantreṇa yajeduttaratoraṇam || 13 ||
[Analyze grammar]

kalaśāṃstu samādāya hemagarbhasamanvitān |
śvetacandanapaṅkena kaṇṭhasvastikabhūṣaṇān || 14 ||
[Analyze grammar]

yavaśāliśarāvānnavastrālaṅkāravigrahān |
ājighreti ca mantreṇa kalaśāṃstu niveśayet || 15 ||
[Analyze grammar]

dukūlaścitrapaṭṭaiśca veṣṭayetstambhamālikām |
dhvajādarśapatākābhiścāmaraistu vitānakaiḥ || 16 ||
[Analyze grammar]

śaṅkhaghaṇṭāninādaiśca geyamaṅgalavācanaiḥ |
tūryabherīninādaiśca vedadhvanisamanvitaiḥ || 17 ||
[Analyze grammar]

puṇyaiśca jayaśabdaiśca kārayeta mahotsavam |
patākābhirvicitrābhiḥ pūjāmālyopaśobhitam || 18 ||
[Analyze grammar]

vicitrasragvitānāḍhyaṃ prakīrṇakusumāṅkuram |
tanmadhye tu kuśāstīrṇe devārcāṃ sthāpayed budhaḥ || 19 ||
[Analyze grammar]

patākāṃ pītavarṇāṃ tu pūrve śakrāya dāpayet |
āgneyyāṃ raktavarṇābhāṃ12 yamāśāyāṃ yamopamān || 20 ||
[Analyze grammar]

nīlāñjanasamaprakhyāṃ nairṛtyāṃ ca pradāpayet |
vāruṇyāṃ sitavarṇāṃ ca kṛṣṇāṃ vāyavyagocare || 21 ||
[Analyze grammar]

haritāṃ yakṣarājāya aiśānyāṃ sarvavarṇikām |
śvetaraktakacūrṇena padmamālekhayettataḥ || 22 ||
[Analyze grammar]

vaidyā vedīti mantreṇa vedyā ālabhanaṃ bhavet |
pūrvāgrānuttarāgrāṃśca kuśānāstīrya yatnataḥ || 23 ||
[Analyze grammar]

yogeyogeti mantreṇa kuśaścāstaraṇaṃ bhavet |
śayyā tatraiva kartavyā divyāstaraṇasaṃyutā || 24 ||
[Analyze grammar]

gaḍuke dve vicitre tu tanmadhye sthāpayedbudhaḥ |
vicitradīpamālābhirbhakṣyabhojyānnapānakaiḥ || 25 ||
[Analyze grammar]

pūpakānsuvicitrānvai modakāṃśca pradāpayet |
pāyasaṃ kṛśaraṃ caiva dadhyodanasamanvitam || 26 ||
[Analyze grammar]

dadhi candrasamaprakhyaṃ śubhacchatraṃ ca vinyaset || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 134

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: