Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

nārada uvāca |
tato'dhivāsanaṃ kuryādvidhidṛṣṭena karmaṇā |
aiśānyāṃ diśi vai kuryādadhivāsanamaṇḍapam || 1 ||
[Analyze grammar]

catustoraṇasampannaṃ sarvābharaṇasaṃyutam |
diśāsu vidiśāsveva patākābhistu bhūṣitam || 2 ||
[Analyze grammar]

āgneyyāṃ diśi raktāḥ syuḥ kṛṣṇāḥ syuryāmyanairṛte |
śvetā diśyaparasyāṃ tu vāyavyāmeva pāṇḍurā || 3 ||
[Analyze grammar]

citrā cottara pārnye tu pītā pūrvottare tathā |
śriyamāyurjayaṃ caiva balaṃ yaśo yadūttama || 4 ||
[Analyze grammar]

dadāti sā vīra kṛtā sampadardhe na saṃśayaḥ |
hitāya sarvalokānāṃ mṛṇmayī pratimā bhavet || 5 ||
[Analyze grammar]

subhikṣakṣemadā nityaṃ sarvā maṇimayīkṛtā |
gāṅgeyā1 puṣṭidā raupyā syādvai kīrtipravartinī || 6 ||
[Analyze grammar]

prajāvṛddhiṃ tāmramayīṃ kuryānnityamasaṃśayaḥ |
bhūmerlābhaṃ tu vipulaṃ kuryādaśmamayī sadā || 7 ||
[Analyze grammar]

pradhānapuruṣaṃ hanti trapulohamayī sadā |
sarvadevamayasyaivamarcā kuryātprayatnataḥ || 8 ||
[Analyze grammar]

sāmba uvāca |
sarvadevamayatvaṃ hi brūhi me bhāskarasya tu |
sarvadevamayo hyeṣa kathaṃ nārada kathyate || 9 ||
[Analyze grammar]

nārada uvāca |
sādhu sāmba mahābāho śṛṇu me paramaṃ vacaḥ |
budhasomau smṛtau netre lalāṭe ceśvaraḥ sthitaḥ || 10 ||
[Analyze grammar]

surajyeṣṭhaḥ śirastasya kapāle'sya bṛhaspatiḥ |
ekādaśe tathā rudrāḥ kaṇṭhamasya2 samāśritāḥ || 11 ||
[Analyze grammar]

nakṣatrāṇi grahāścaiva daśaneṣu samāśritāḥ |
dharmādharmau ca devasya oṣṭhasampuṭake sthitau || 12 ||
[Analyze grammar]

sarvaśāstramayī devī jihvāyāṃ ca sarasvatī |
diśaśca vidiśaścaiva sarvāḥ śrotreṣu saṃsthitāḥ || 13 ||
[Analyze grammar]

brahmendrau tāludeśe tu sthitau devaiśca pūjitau |
ādityā dvādaśa vibhobhrurvormadhye samāśritāḥ || 14 ||
[Analyze grammar]

ṛṣayo romakūpeṣu samudrā jaṭhare sthitāḥ |
yakṣakinnaragandharvāḥ piśācā dānavāstathā || 15 ||
[Analyze grammar]

rākṣasāśca gaṇāḥ sarve hṛdaye syuḥ sthitāḥ raveḥ |
nadyo bāhugatāścaiva nagāḥ kakṣāntare sthitāḥ || 16 ||
[Analyze grammar]

pṛṣṭhamadhye sthito meruḥ stanayorantare kujaḥ |
tasya putro dharmarājaḥ sthito vai nābhimaṇḍale || 17 ||
[Analyze grammar]

kaṭideśe pṛthivyādyā liṅge sṛṣṭiḥ samāśritā |
jānunī cāśvinīdevāvūrū tasyācalā smṛtāḥ || 18 ||
[Analyze grammar]

sapta pātālalokāstu nakhamadhye samāśritāḥ |
sasāgaravanā pṛthvī pādamadhye'sya vartate || 19 ||
[Analyze grammar]

devaḥ kālāgnirudro yo dantānteṣu samāśritaḥ |
sarvadevamayo bhānuḥ sarvadevātmakastathā || 20 ||
[Analyze grammar]

vyaṃgeṣu vāyavaścaiva lokālokaṃ carācaram |
vyāptaṃ karmaśarīreṇa vāyunā tasya vai vibhoḥ || 21 ||
[Analyze grammar]

sa eṣa bhagavānarko bhūtānugrahaṇe sthitaḥ |
etatte paramaṃ jñānametatte paramaṃ padam || 22 ||
[Analyze grammar]

tasya sthānavibhāgena pratimāsthāpanaṃ yathā |
tatte sarvaṃ pravakṣyāmi yathoktaṃ brahmaṇā purā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 133

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: