Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
itthaṃ śrutvā kathāṃ divyāṃ helimāhātmyamāśritām |
sāmbaḥ papraccha bhūyo'pi nāradaṃ munisattamam || 1 ||
[Analyze grammar]

sāmba uvāca |
sūryapūjāphalaṃ yacca yacca dānaphalaṃ mahat |
praṇipāte phalaṃ yacca gītavādye ca yat phalam || 2 ||
[Analyze grammar]

bhāskarasya dvijaśreṣṭha tanme brūhi samantataḥ |
yena sampūjayāmyeṣa bhānuṃ devaiḥ1 sadārcitam || 3 ||
[Analyze grammar]

nārada uvāca |
imamarthaṃ purā pṛṣṭo brahmā lokapitāmahaḥ |
diṇḍinā yaduśārdūla śṛṇuṣvaikāgramānasaḥ || 4 ||
[Analyze grammar]

sukhāsīnaṃ tathā devaṃ surajyeṣṭhaṃ pitāmaham |
praṇamya śirasā diṇḍiridaṃ vacanamabravīt || 5 ||
[Analyze grammar]

diṇḍiruvāca |
sūryapūjāphalaṃ brūhi brūhi dānaphalaṃ tathā |
praṇāme yatphalaṃ deva yaccoktaṃ tauryakatraye || 6 ||
[Analyze grammar]

itihāsapurāṇābhyāṃ kārite śravaṇe tathā |
purato devadevasya yatphalaṃ syāttaducyatām || 7 ||
[Analyze grammar]

mārjane lepane yacca devadevasya mandire |
bhāskarasya kṛte brūhi mama lokapitāmaha || 8 ||
[Analyze grammar]

brahmovāca |
stutijapyopahāreṇa pūjayā na naro raveḥ |
upavāsena ṣaṣṭhyāṃ ca sarvapāpaḥ pramucyate || 9 ||
[Analyze grammar]

praṇidhāya śiro bhūmau namaskāraparo raveḥ |
tatkṣaṇātsarvapāpebhyo mucyate nātra saṃśayaḥ || 10 ||
[Analyze grammar]

bhaktiyukto naro yastu raveḥ kuryātpradakṣiṇām |
pradakṣiṇī kṛtā tena saptadvīpā 1 bhavenmahī || 11 ||
[Analyze grammar]

sūryalokaṃ vrajeccāpi iha rogaiśca mucyate |
upānahau parityajya anyathā narakaṃ vrajet || 12 ||
[Analyze grammar]

sopānatko naro yastu ārohetsūryamandiram |
sa yāti narakaṃ ghoramasipatravanaṃ vibho || 13 ||
[Analyze grammar]

sūryaṃ manasi yaḥ kṛtvā kuryādvyomapradakṣiṇām |
pradakṣiṇī kṛtāstena sarve devā bhavanti hi || 14 ||
[Analyze grammar]

parituṣṭāśca te sarve prayacchanti gatiṃ śubhām |
sarve devā mahābāho hyabhīṣṭaṃ tu parantapa || 15 ||
[Analyze grammar]

ekāhāro naro bhūtvā ṣaṣṭhyāṃ yo'rcayate ravim |
saptamyāṃ vā mahābāho sūryalokaṃ sa gacchati || 16 ||
[Analyze grammar]

ahorātropavāsī sa pūjayedyastu bhāskaram |
saptamyāṃ vātha ṣaṣṭhyāṃ vā sa gacchetparamāṃ gatim || 17 ||
[Analyze grammar]

kṛṣṇapakṣasya saptamyāṃ sopavāso jitendriyaḥ |
sarvaraktopahāreṇa pūjayedyastu bhāskaram || 18 ||
[Analyze grammar]

paṅkajaiḥ karavīrairvā kuṅkamodakacandanaiḥ |
modakaiśca gaṇaśreṣṭha sūryalokaṃ sa gacchati || 19 ||
[Analyze grammar]

śuklapakṣasya saptamyāmupavāsarataḥ sadā |
sarvaśuklopahāreṇa pūjayedyastu bhāskaram || 20 ||
[Analyze grammar]

jātīmudgarakaiścaiva śvetotpalakadambakaiḥ |
pāyasena 1 tathā devaṃ savajreṇārcayedravim || 21 ||
[Analyze grammar]

sarvapāpaviśuddhātmā vidhuḥ kāntyā na saṃśayaḥ |
haṃsayuktena yānena haṃsalokamavāpnute || 22 ||
[Analyze grammar]

diṇḍiruvāca |
brūhi me vistarāddeva saptamīkalpamuttamam |
upoṣya saptamīṃ yena gamiṣye śaraṇaṃ raveḥ || 23 ||
[Analyze grammar]

brahmovāca |
sādhu pṛṣṭo'smi bhavatā saptamīkalpamuttamam |
yathā sahasrakiraṇaḥ purā pṛṣṭo'ruṇena vai || 24 ||
[Analyze grammar]

kathitāḥ sapta saptamyo bhānunā śreyase nṛṇām |
aruṇasya gaṇaśreṣṭha pṛcchataḥ kāraṇāntare || 25 ||
[Analyze grammar]

kasyacittvatha kālasya devadevaṃ divākaram |
dhyānamāśritya tiṣṭhantamaruṇo vākyamabravīt || 26 ||
[Analyze grammar]

kimarthaṃ devadevaśa dhyānamāśritya tiṣṭhasi |
dinaṃ na yāti deveśa kāraṇaṃ mama kathyatām || 27 ||
[Analyze grammar]

kuru caṅkramaṇaṃ deva vahamāno divaspate |
ityevaṃ bhagavānpṛṣṭa idaṃ vacanamabravīt || 28 ||
[Analyze grammar]

śṛṇu tvaṃ dvijaśārdūla yadarthaṃ dhyānamāśritaḥ |
arvāvasurdvijaśreṣṭhaḥ sa cāputraḥ khagottama || 29 ||
[Analyze grammar]

ārādhayati māṃ nityaṃ gandhapuṣpopahārakaiḥ |
putrakāmaḥ khagaśreṣṭha na ca jānātyayaṃ yathā || 30 ||
[Analyze grammar]

putrado'haṃ bhave yena vidhinā pūjitaḥ khaga |
śrūyatāṃ ca vidhiḥ sarve yena prīto bhave nṛṇām || 31 ||
[Analyze grammar]

saptamīkalpasaṃjño vai vidhīnāmuttamo vidhiḥ |
yastu māṃ pūjayennityaṃ tasya putrāndadāmyaham || 32 ||
[Analyze grammar]

gṛhṇīṣva saptamīkalpaṃ gatvā brūhi dvijottamam |
yenāhaṃ bahuputratvaṃ dadyāṃ tasya tathā khaga || 33 ||
[Analyze grammar]

śrutvā bhānoḥ kṣaṇādeva jagāma sa khagottamaḥ |
kathayāmāsa tatsarvaṃ bhānorvacanamāditaḥ || 34 ||
[Analyze grammar]

brāhmaṇasya khagaśreṣṭha sa ca śrutvā dvijottamaḥ |
cakāra saptamīkalpaṃ yathākhyātaṃ khagena tu || 35 ||
[Analyze grammar]

ṛddhiṃ vṛddhiṃ tathārogyaṃ prāpya putrāṃśca puṣkalān |
gato'sau sūryalokaṃ ca tejasā tatsamobhavat || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 80

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: