Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
etacchrutvā tu kārtsnyena hṛṣṭo jāmbavatīsutaḥ |
jātakautūhalo bhūyaḥ paripapraccha nāradam1 || 1 ||
[Analyze grammar]

sāmba uvāca |
aho sūryasya māhātmyaṃ varṇitaṃ harṣavardhanam |
yena me bhaktirutpannā parā hyasminvibhāvasau || 2 ||
[Analyze grammar]

tato rājñīṃ mahābhāgāṃ nikṣubhāṃ ca mahāmune |
diṇḍinaṃ piṅgalādīṃśca sarvānkathaya me mune || 3 ||
[Analyze grammar]

nārada uvāca |
prāgukte'rkasya dve bhārye rājñī nikṣubhasaṃjñite |
tayorhi rājñī dyaurjñeyā nikṣubhā pṛthivī smṛtā || 4 ||
[Analyze grammar]

saumyamāsasya2 saptamyāṃ dyāvārkaḥ saha yujyate |
māghakṛṣṇasya saptamyāṃ mahyā saha bhavedraviḥ |
bhūrādityaśca bhagavāngacchataḥ saṅgamaṃ tathā || 5 ||
[Analyze grammar]

ṛtusnātā mahī tatra garbhaṃ gṛhṇāti bhāskarāt |
dyaurjalaṃ sūyate garbhaṃ varṣāsviha ca bhūtale || 6 ||
[Analyze grammar]

tatastrailokyabhūtyarthaṃ3 mahī sasyāni sūyate |
sasyopayogasaṃhṛṣṭā juhvatyāhutayo dvijāḥ || 7 ||
[Analyze grammar]

svāhākārasvadhākārairyajanti pitṛdevatāḥ || 8 ||
[Analyze grammar]

nikṣubhā sūyate yasmādannauṣadhisudhāmṛtaiḥ |
martyānpitṝṃśca devāṃśca tena bhūrnikṣubhā smṛtā || 9 ||
[Analyze grammar]

yathā rājñī dvidhā bhūtā yasya ceyaṃ sutā matā |
apatyāni ca yānyasyāstāni vakṣyāmyaśeṣataḥ || 10 ||
[Analyze grammar]

marīcirbrahmaṇaḥ putro marīceḥ kaśyapaḥ sutaḥ |
tasmāddhiraṇyakaśiṣuḥ prahlādastasya cātmajaḥ || 11 ||
[Analyze grammar]

prahlādasya suto nāmnā virocana iti śrutaḥ |
virocanasya bhaginī saṃjñāyā jananī śubhā || 12 ||
[Analyze grammar]

hiraṇyakaśipoḥ pautrī diteḥ putrasya sā smṛtā |
sā viśvakarmaṇaḥ putrī prāhlādī procyate budhaiḥ || 13 ||
[Analyze grammar]

atha nāmnā surūpeti marīcerduhitā śubhā |
putrī hyaṅgirasaḥ sā tu jananī tu bṛhaspateḥ || 14 ||
[Analyze grammar]

bṛhaspatestu bhaginī viśrutā brahmavādinī |
prabhāsasya tu sā patnī vasūnāmaṣṭamasya tu || 15 ||
[Analyze grammar]

prasūtā viśvakarmāṇaṃ sarvaśilpakaraṃ varam |
sa vai nāmrā punastvaṣṭā tridaśānāṃ ca vārdhakiḥ || 16 ||
[Analyze grammar]

devācāryaśca tasyeyaṃ duhitā viśvakarmaṇaḥ |
sureṇuriti vikhyātā triṣu lokeṣu bhāminī || 17 ||
[Analyze grammar]

rājñī saṃjñā ca dyaustvāṣṭrī prabhā saiva vibhāvyate |
tasyāttu yā tanucchāyā nikṣubhā sā mahīmayī || 18 ||
[Analyze grammar]

sā1 tu bhāryā bhagavato mārtaṇḍasya mahātmanaḥ |
sādhvī pativratā devī rūpayauvanaśālinī || 19 ||
[Analyze grammar]

na tu tāṃ nararūpeṇa sūryo bhajati vai purā |
ādityasyeha tadrūpaṃ mahatā svena tejasā || 20 ||
[Analyze grammar]

gātreṣvapratirūpeṣu nātikāntamivābhavat |
aniṣpatreṣu gātreṣu golaṃ dṛṣṭvā pitāmahaḥ || 21 ||
[Analyze grammar]

mārtastvaṃ bhava cāṇḍastu mārtaṇḍastena sa smṛtaḥ |
devānāṃ ca yatastvādistenāditya iti smṛtaḥ || 22 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi prajāstasya mahātmanaḥ |
trīṇyapatyāni saṃjñāyāṃ janayāmāsa vai raviḥ || 23 ||
[Analyze grammar]

varṣāṇāṃ tu sahasraṃ vai vasamānā piturgṛhe |
bhartuḥ samīpaṃ yāhīti pitroktā sā punaḥpunaḥ || 24 ||
[Analyze grammar]

agacchadvaḍavā bhūtvā tyaktvā rūpaṃ yaśasvinī |
uttarāṃśca kurūngatvā tṛṇānyanucacāra ha || 25 ||
[Analyze grammar]

pituḥ samīpaṃ yā bhāryā saṃjñā yā vacanena sā |
saṃjñāyā dhārayadrūpaṃ chāyā sūryamupasthitā || 26 ||
[Analyze grammar]

dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyamiti cintayan |
ādityo janayāmāsa putrau kanyāṃ ca rūpiṇīm || 27 ||
[Analyze grammar]

pūrvajasya manostulyau sādṛśyena ca tāvubhau |
śrutaśravāśca dharmajñaḥ śrutakarmā tathaiva ca || 28 ||
[Analyze grammar]

śrutaśravā manustābhyāṃ sāvarṇiryo bhaviṣyati |
śrutakarmā tu vijñeyo graho yo vai śanaiścaraḥ || 29 ||
[Analyze grammar]

kanyā ca tapatī nāma rūpeṇāpratirūpiṇī |
saṃjñā tu pārthivī teṣāmātmajānāṃ yathākarot || 30 ||
[Analyze grammar]

na snehaṃ pūrvajānāṃ tu tathā kṛtavatī tu sā |
manustu kṣamate tasyā yamastasyā na cakṣame || 31 ||
[Analyze grammar]

bahuśo yātyamānastu pituḥ patnyā suduḥkhitaḥ |
sa vai kopācca bālyācca bhāvino'rthasya vai balāt || 32 ||
[Analyze grammar]

padā santarjayāmāsa saṃjñāṃ vaivasvato yamaḥ |
taṃ śaśāpa tataḥ krodhātsaṃjñā sā pārthivī bhṛśam || 33 ||
[Analyze grammar]

padā tarjayase yanmāṃ piturbhāryāṃ garīyasīm |
tasmāttavaiṣa caraṇaḥ patiṣyati na saṃśayaḥ || 34 ||
[Analyze grammar]

yamastu tena śāpena bhṛśaṃ pīḍitamānasaḥ |
manunā saha tanmātuḥ pituḥ sarvaṃ nyavedayat || 35 ||
[Analyze grammar]

snehena tulyamasmāsu mātā deva na vartate |
niḥsnehāñjyāyaso hyasmātkanīyāṃ saṃ bubhūṣati || 36 ||
[Analyze grammar]

tasyā mayodyataḥ pādo na tu deva nipātitaḥ |
bālyādvā yadi vā mohāttadbhavānkṣantumarhati || 37 ||
[Analyze grammar]

śapto'hamasmiṃllokeśa jananyā tapatāṃ vara |
tava prasādāccaraṇastrāyatāṃ mahato bhayāt || 38 ||
[Analyze grammar]

raviruvāca |
asaṃśayaṃ mahatputra bhaviṣyatyatra kāraṇam |
yena tvāmāviśatkrodho dharmajñaṃ dharmaśālinam || 39 ||
[Analyze grammar]

sarveṣāmeva śāpānāṃ pratighātastu vidyate |
na tu mātrābhiśaptānāṃ kvacinmokṣo bhavediha || 40 ||
[Analyze grammar]

na śakyametanmithyā me kartuṃ māturvacastava |
kiñcitte'haṃ vidhāsyāmi pitṛsnehādanugraham || 41 ||
[Analyze grammar]

kṛmayo māṃsamādāya yāsyanti tu mahītale |
kṛtaṃ tasyā vacaḥ satyaṃ tvaṃ ca trāto bhaviṣyasi || 42 ||
[Analyze grammar]

sumanturuvāca |
ādityastvabravīcchāyāṃ kimarthaṃ tanayāvubhau |
tulyeṣvabhyadhikaḥ sneha ekatra kriyate tvayā || 43 ||
[Analyze grammar]

sā1 tatpurābhavaṃ tasmai nācacakṣe vivasvate |
ātmānaṃ sa samādhāya vaktuṃ tasyāmapaśyat || 44 ||
[Analyze grammar]

tāṃ śaptukāmo bhagavānudyataḥ kupitastataḥ |
tataśchāyā yathāvṛttamācacakṣe vivasvate || 45 ||
[Analyze grammar]

vivasvāṃstu tataḥ kruddhaḥ śrutvā śvaśuramāgataḥ |
sā cāpi taṃ yathānyāyamarcayitvā divākaram |
nirdagdhukāmaṃ roṣeṇa sāntvayāmāsa taṃ śanaiḥ || 46 ||
[Analyze grammar]

viśvakarmovāca |
tavātitejasāviṣṭamidaṃ rūpaṃ suduḥsaham |
asahantī tu saṃjñā ca vane carati śādvale || 47 ||
[Analyze grammar]

drakṣyate tāṃ bhavānadya svāṃ māyāṃ śubhacāriṇīm |
rūpārthaṃ bhavatoraṇye carantīṃ sumahattapaḥ || 48 ||
[Analyze grammar]

rūpaṃ te brahmaṇo vākyādyadi vai rocate vibho |
praśātayāmi devendra śreyo'rthaṃ jagataḥ prabho || 49 ||
[Analyze grammar]

santuṣṭastasya tadvākyaṃ bahu mene mahātapāḥ |
tato'nvajānāttvaṣṭāraṃ rūpanirvartanāya tu || 50 ||
[Analyze grammar]

viśvakarmā hyanujñātaḥ śākadvīpe vivasvataḥ |
bhramimāropya tattejaḥ śātayāmāsa tasya vai || 51 ||
[Analyze grammar]

ājānulikhitaścāsau nipuṇaṃ viśvakarmaṇā |
lekhanaṃ nābhyanandattu tatastena nivāritaḥ || 52 ||
[Analyze grammar]

tatra tadbhāsitaṃ rūpaṃ tejasā prakṛtena tu |
kāntātkāntataraṃ bhūtvā adhikaṃ śuśubhe tataḥ || 53 ||
[Analyze grammar]

dadarśa yogamāsthāya svāṃ bhāryāṃ vaḍavāṃ tathā |
adṛśyāṃ sarvabhūtānāṃ tejasā svena saṃvṛtām || 54 ||
[Analyze grammar]

aśvarūpeṇa mārtaṇḍastāṃ mukhena samāsadat |
maithunāya viceṣṭanto parapuṃso viśaṅkayā || 55 ||
[Analyze grammar]

sā taṃ vivasvataḥ śukraṃ nāsābhyāṃ samadhārayat |
devau tasyāmajāyetāmaśvinau bhiṣajāṃ varau || 56 ||
[Analyze grammar]

nāsatyaścaiva dasraśca tau smṛtau nāmato'śvinau |
ataḥ paraṃ svakaṃ rūpaṃ darśayāmāsa bhāskaraḥ |
taddṛṣṭvā cāpi saṃjñā tu tutoṣa ca mumoha ca || 57 ||
[Analyze grammar]

tatastu janayāmāsa saṃjñā sūryasutaṃ śubham |
rūpeṇa cātmanastulyaṃ revataṃ nāma nāmataḥ || 58 ||
[Analyze grammar]

pirtugṛhyāṣṭamaṃ so'śvaṃ jātamātraḥ palāyata |
sa tasmintsakṛdārūḍhastamaśvaṃ naiva muñjati || 59 ||
[Analyze grammar]

tato'rkeṇa samādiṣṭau daṇḍanāyakapiṅgalau |
aśvaṃ pratyānayethāṃ me mā balācchidrato'sya tu || 60 ||
[Analyze grammar]

pārśvasthau tiṣṭhatastasya aśvacchidrābhikāñkṣiṇau |
na cchidraṃ tu labhete tau tasyādyāpi mahātmanaḥ || 61 ||
[Analyze grammar]

plavangacchatyasau yasmātsaṃjñāyāḥ śāntidaḥ sutaḥ |
revṛstu ca gatau dhātū revantastena sa smṛtaḥ || 62 ||
[Analyze grammar]

manuryamo yamī caiva sāvarṇiḥ sa śanaiścaraḥ |
tapatī cāśvinau caiva revantaśca raveḥ sutāḥ || 63 ||
[Analyze grammar]

evameṣā purā saṃjñā dvitīyā pārthivī smṛtā |
yā saṃjñā sā smṛtā rājñī chāyā yā sā tu nikṣubhā || 64 ||
[Analyze grammar]

rājṛdīptau smṛto dhātū rājā rājati yatsadā |
adhikaḥ sarvabhūtebhyo rājate ca divākaraḥ || 65 ||
[Analyze grammar]

adhikaṃ rājate yasmāttasmādrājā sa ucyate |
rājñaḥ patnī tu sā yasmāttasmādrājñī prakīrtitā || 66 ||
[Analyze grammar]

kṣubha sañcalane dhāturniścalā tena nikṣubhā |
bhavantītyatha vā yasmātsvargīyāḥ 1 kṣudvivarjitāḥ |
chāyāṃ tāṃ viśate divyāṃ smṛtā sā tena nikṣubhā || 67 ||
[Analyze grammar]

dṛṣṭvā janaṃ sadā tāta bhṛśaṃ pīḍitamānasam |
dharmeṇa rañjayāmāsa dharmarājastataḥ smṛtaḥ || 68 ||
[Analyze grammar]

śuddhena karmaṇā tāta śubhena paramadyutiḥ |
pitṝṇāmādhipatyaṃ ca lokapālatvamāpa ca || 69 ||
[Analyze grammar]

sāmprataṃ vartate yo'yaṃ manurloke mahāmate |
yasyānvavāye jātastu śaṅkhacakragadādharaḥ || 70 ||
[Analyze grammar]

yamasya bhaginī yā tu yamī kanyā yaśasvinī |
sābhavatsaritāṃ śreṣṭhā yamunā lokapāvanī || 71 ||
[Analyze grammar]

manuḥ prajāpatistveṣa sāvarṇiḥ sa mahāyaśāḥ |
bhaviṣyansa manustāta aṣṭamaḥ parikīrtitaḥ || 72 ||
[Analyze grammar]

merupṛṣṭhe tapo divyamadyāpi carate prabhuḥ |
bhrātā śanaibhrarastasya grahatvaṃ sa tu labdhavān || 73 ||
[Analyze grammar]

tapatī nāma yā nāmnā tayoḥ kanyā garīyasī |
sā babhūva śubhā patnī rājñaḥ saṃvaraṇasya tu || 74 ||
[Analyze grammar]

tāpī nāma nadī ceyaṃ vindhyamūlādviniḥsṛtā |
nityaṃ puṇyajalā snāne paścimodadhigāminī || 75 ||
[Analyze grammar]

saumyayā saṅgatā sā tu sarvapāpabhayāpahā |
vaivasvatī yathā vīra saṅgatā 1 śivakāntayā || 76 ||
[Analyze grammar]

aśvinau devavaidyatvaṃ labdhavantau yadūttama |
tayoḥ karmopajīvanti lokesminbhiṣajaḥ sadā || 77 ||
[Analyze grammar]

revanto nāma yo'rkasya rūpeṇārkasamaḥ sutaḥ |
2 aśvānāmādhipatye tu yojitaḥ sa tu bhānunā || 78 ||
[Analyze grammar]

kṣemeṇa gacchate'dhvānaṃ yastaṃ pūjayate pathi |
sukhaprasādyo martyānāṃ sadā yadukulodvaha || 79 ||
[Analyze grammar]

tvaṣṭāpi tejasā tena mārtaṇḍasyaiva cājñayā |
bhojānutpādayāmāsa pūjāyai satya suvrata || 80 ||
[Analyze grammar]

ya idaṃ janma devasya śṛṇuyādvā paṭheta vā |
vivasvato hi putrāṇāṃ sarveṣāmamitaujasām || 81 ||
[Analyze grammar]

sarvapāpavinirmukto yāti sūryasalokatām |
iha rājā bhavatyeva punaretya na saṃśayaḥ || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 79

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: