Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

vāsudeva uvāca |
naimittikaṃ tato vakṣye yajjñātvā ca samāsataḥ |
saptamyāṃ grahaṇe caiva saṃkrāntiṣu viśeṣataḥ || 1 ||
[Analyze grammar]

śuklapakṣasya saptamyāṃ havirbhuktvaikadā divā |
samyagācamya sandhyāyāṃ vāruṇaṃ praṇipatya ca || 2 ||
[Analyze grammar]

indriyāṇi ca saṃyamya kṛtaṃ dhyātvā svapedadhaḥ |
darbhaśayyāgato rātrau prātaḥ snātaḥ susaṃyataḥ || 3 ||
[Analyze grammar]

tataḥ sandhyāmupāsyātha pūrvoktaṃ ca manuṃ japet |
juhuyācca tadā vahniṃ sūryāgnī parikalpya ca || 4 ||
[Analyze grammar]

sūryāgnikaraṇaṃ vakṣye tarpaṇaṃ ca samāsataḥ |
arcanāgāramullikhya praviśyārcya janairjanam || 5 ||
[Analyze grammar]

prakṣipyāstīrya darbhaśca pātrādyālabhya ca kramāt |
pavitraṃ dvikuśaṃ kṛtvā sāgraṃ prādeśasammitam || 6 ||
[Analyze grammar]

tena pātrāṇi samprokṣya saṃśodhyādha vilokya ca |
udagagre sthite pātre prajvālyātholmukena ca || 7 ||
[Analyze grammar]

paryagnikaraṇaṃ kṛtvā tathājyotyavanaṃ tridhā |
parimṛjya sruvādīṃśra darbhaiḥ samprokṣayettataḥ || 8 ||
[Analyze grammar]

juhuyātprokṣya tānvahnau tatrārkaṃ pūrvavad vrajet |
abhūmau sthitapātreṇa viṣṭareṇa tu pāṇinā |
dānena yaduśārdūla nāntarikṣe sthale kvacit || 9 ||
[Analyze grammar]

dakṣiṇena sruvaṃ gṛhya juhuyātpāvakaṃ budhaḥ |
hadayena kriyāḥ sarvāḥ kartavyāḥ pūrvacoditāḥ || 10 ||
[Analyze grammar]

arkādārabhya saṃjñārthaṃ dadyāttūṣṇīṃ hutiṃ sthitaḥ |
varuṇāya śatairmāghe saptamyāṃ varuṇaṃ yajet || 11 ||
[Analyze grammar]

yathāśaktyā tu viprebhyaḥ pradadyātkhaṇḍaveṣṭakān |
dadyācca dakṣiṇāṃ śaktyā prāpnoti yācitaṃ phalam || 12 ||
[Analyze grammar]

evaṃ vai phālgune sūryaṃ caitre vaiśākha eva ca |
vaiśākhe māsi dhātāramindraṃ jyeṣṭhe yajedravim || 13 ||
[Analyze grammar]

āṣāḍhe śrāvaṇe māsi nabhaṃ bhādrapade yamam |
tathāśvayuji parjanyaṃ tvaṣṭāraṃ kārtike yajet || 14 ||
[Analyze grammar]

mārgaśīrṣe ca mitraṃ ca pauṣe viṣṇuṃ yajedyadi |
saṃvatsareṇa yatproktaṃ phalamiṣṭaṃ dinedine |
tatsarvamāpnuyātkṣipraṃ bhaktyā śraddhānvito vratī || 15 ||
[Analyze grammar]

evaṃ saṃvatsare pūrṇe kṛtvā vai kāñcanaṃ ratham |
saptabhirvājibhiryuktaṃ nānāratnopaśobhitam || 16 ||
[Analyze grammar]

ādityapratimāṃ madhye śuddhahemnā kṛtāṃ śubhām |
ratnairalaṅkṛtāṃ kṛtvā hemapadmoparisthitām || 17 ||
[Analyze grammar]

tasmin rathavare kṛtvā sārathiṃ cāgrataḥ sthitam |
vṛtaṃ dvādaśabhirvipraiḥ kramānmāsādhipātmabhiḥ || 18 ||
[Analyze grammar]

madhye kṛtvā svamācāryaṃ pūjayitvā yathāśrutiḥ |
sañcintyādityavarṇaṃ vai vastraratnādinārhayet || 19 ||
[Analyze grammar]

evaṃ māsādhipānviprānsampūjyātha nivedayet |
ācāryāya rathaṃ chatraṃ grāmaṃ gāśca mahīṃ śubhām || 20 ||
[Analyze grammar]

aśvānmāsādhipebhyastu dvādaśabhyo nivedayet |
evaṃ bhaktyā yathāśaktyā hemaratnādibhūṣaṇam || 21 ||
[Analyze grammar]

dattvā tasya namaskṛtya vrataṃ pūrṇaṃ nivedayet |
ata ūrdhvaṃ na doṣo'tra vratasyākaraṇeṣvapi || 22 ||
[Analyze grammar]

evamastviti viprendraiḥ sahācāryaḥ punaḥ punaḥ |
bahvīścaivāśiṣo dattvā pravadetprīyatāmiti || 23 ||
[Analyze grammar]

ādityo yena kāmena tvayā ārādhito vrataiḥ |
tubhyaṃ dadātu taṃ kāmaṃ sampūrṇaṃ bhavatu vratam || 24 ||
[Analyze grammar]

ācāryānviprarūpaistu praviṣṭo bhāskaraḥ svayam |
dāsyatyeva paraṃ kartumityuktaṃ bhānunā svayam || 25 ||
[Analyze grammar]

viprebhyo guṇavadbhyaśca nisvebhyaśca viśeṣataḥ |
dīnāndhakṛpaṇebhyaśca śaktyā dattvā ca dakṣiṇām |
brāhmaṇānbhojayitvā ca vratametatsamāpayet || 26 ||
[Analyze grammar]

kṛtvaivaṃ saptamīmabdaṃ rājā bhavati dhārmikaḥ |
puruṣaḥ strī bhavedrājñāṃ tādṛśāmatha vallabhā || 27 ||
[Analyze grammar]

śatayojanavistīrṇaṃ niḥsapatnamakaṇṭakam |
niṣpannamaṇḍalaṃ bhuṅkte sāgraṃ varṣaśataṃ sukhī || 28 ||
[Analyze grammar]

vittahīno'pi yo 1 bhaktyā kṛttvā tāmramayaṃ ratham |
dadyādvratāvasāne tu kṛtvā sarvaṃ yathoditam |
so'śītiyojanaṃ bhuṅkte vistīrṇaṃ maṇḍalaṃ nṛpaḥ || 29 ||
[Analyze grammar]

evaṃ piṣṭamayaṃ yo'pi vittahīnaḥ karoti nā |
āṣaṣṭiyojanaṃ bhuṅkte dīrghāyurnīrujaḥ sukhī |
sūryaloke ca kalpāntaṃ yāvatsthitvedamāpnuyāt || 30 ||
[Analyze grammar]

manasāpi ca yo bhaktyā yajedarkamatandritaḥ |
sarvāvasthāsu so'pyatra vyādhibhirmucyate bhṛśam || 31 ||
[Analyze grammar]

āpado na spṛśantyenaṃ nīhārā iva bhāskaram |
kiṃ punarvratasampannaṃ bhaktaṃ 1 mantraiśca rakṣitam || 32 ||
[Analyze grammar]

yata evaṃ tato jñātvā vidhānaṃ kalpacoditam |
sukhena phalasiddhyarthaṃ kuryātsarvamaśeṣataḥ || 33 ||
[Analyze grammar]

ityetatkathitaṃ sāmba purā sūryeṇa me śubham |
kalpo'yaṃ prathame kalpe sarvadā gopito mayā || 34 ||
[Analyze grammar]

anena vidhinā vatsa viśuddhenāntarātmanā |
bhānumārādhayetkṣipraṃ yadīcchetphalamuttamam || 35 ||
[Analyze grammar]

mayāsyaiva prasādena prāptāḥ putrāḥ sahasraśaḥ |
asurā nirjitāścaiva surāḥ sarve vaśīkṛtāḥ || 36 ||
[Analyze grammar]

tvayāpyayaṃ gopitavyaḥ kalpaḥ sūryasya sammataḥ |
prasādādasya kalpasya sadā sannihito raviḥ |
cakre'sminnirjitā yena surā suranaroragāḥ || 37 ||
[Analyze grammar]

yadinādhiṣṭhitaṃ cakramidaṃ sūryāṃśubhiḥ svayam |
satataṃ syātprabhāyuktaṃ kathamadhyāhataṃ bhavet || 38 ||
[Analyze grammar]

ahametaṃ japannityaṃ yajandhyāyaṃśca śaktitaḥ |
jāto'smi sarvakāmānāṃ pūjyaḥ śreṣṭhaśca tejasā || 39 ||
[Analyze grammar]

tvamabhyasyaiva manasā vācā vā karmaṇāpi vā |
kuru bhaktimanenaiva vidhinā phalasiddhaye || 40 ||
[Analyze grammar]

śṛṇuyādbhaktiyukto yo naraḥ śraddhāsamanvitaḥ |
vidhānamāditaḥ putra saptamīṃ kurute ca yaḥ || 41 ||
[Analyze grammar]

seha 1 prāpyā'khilaṃ kāmamārogyaṃ ca jayaṃ tathā |
bhārgavyā parayā yukto gacchedvairocanaṃ sadaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 50

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: