Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

vāsudeva uvāca |
athārcanavidhiṃ vakṣye dharmaketoranuttamam |
sarvakāmapradaṃ puṇyaṃ vighnaghnaṃ duritāpaham || 1 ||
[Analyze grammar]

sūryamantraiḥ puraḥ snāto yajettenaiva bhāskaram |
yatastataḥ pravakṣyāmi snānamādau samāsataḥ || 2 ||
[Analyze grammar]

ācāntastamupālabhya mudrayā śuciśuddhayā |
kṛtvā nīrājanaṃ putra saṃśodhya ca jalaṃ tataḥ || 3 ||
[Analyze grammar]

snānāddhṛdayapūtena 1 mantreṇa matkulodvaha |
utthāyācamya tenaiva vāsasī paridhāya ca || 4 ||
[Analyze grammar]

dvirācamyātha samprokṣya tanuṃ saptākṣareṇa ca |
utthāyācamya tenaivaṃ raveḥ kṛtvārghyameva ca || 5 ||
[Analyze grammar]

dattvā tena japitvā taṃ svakaṃ dhyātvārkavaddhṛdi |
gatvā cāyatanaṃ śubhramārkamārkī tanuṃ yajet || 6 ||
[Analyze grammar]

pūrakaṃ kumbhakaṃ kṛtvā recakaṃ ca samāhitaḥ |
kṛtvoṅkāreṇa doṣāṃstu hanyātkāyādisambhavān || 7 ||
[Analyze grammar]

vāyavyāgneyamāhendravāruṇībhiryathākramam |
kilviṣaṃ vāruṇādbhiśca hanyātsiddhyarthamātmanaḥ || 8 ||
[Analyze grammar]

śoṣaṇaṃ dahanaṃ stambhaṃ plāvanaṃ ca yathākramāt |
vāyvagnīndrajanākhyābhirdhāraṇābhiḥ kṛte sati || 9 ||
[Analyze grammar]

dhyātvā viśuddhamātmānaṃ praṇamedarkamāsthitam |
dehaṃ tenaiva sañcintya pañcabhūtamayaṃ param || 10 ||
[Analyze grammar]

sūkṣmaṃ sthūlaṃ tathākṣāṇi svasthāneṣu prakamya ca |
vinyasyāṅgāni khādīni hṛdādyāni hṛdyādiṣu || 11 ||
[Analyze grammar]

khasvāhā hadayaṃ bhānoḥ khamarkāya śirastathā |
ulkā svāhā śikhārkasya yai ca huṃ kavacaṃ param |
khāṃ phaḍastraṃ ca saṃhārāścāditaḥ praṇavaḥ kṛtaḥ || 12 ||
[Analyze grammar]

sa pūrve praṇavasyātho mantrakarmaprasiddhaye |
ebhirjalaṃ tridhā japtvā snānadravyāṇi tena ca || 13 ||
[Analyze grammar]

samprokṣya pūjayetsūryaṃ gandhapuṣpādibhiḥ śubhaiḥ |
tato mūrtiṣu sarvāsu rātrāvagnau prapūjayet || 14 ||
[Analyze grammar]

prākpaścimodagabhyagrāṃ prātaḥ sāyaṃ niśāsu vai |
saptākṣareṇa tanmantraṃ dhyātvā ca padmakarṇikām || 15 ||
[Analyze grammar]

ādityamaṇḍalāntasthaṃ tatra dehaṃ prakalpayet |
prabhāmaṇḍalamadhyasthaṃ dhyātvā dehaṃ yathā purā |
sarvalakṣaṇasampūrṇaṃ sahasrakiraṇojjvalam || 16 ||
[Analyze grammar]

raktairgandhaiśca puṣpaiśca carubhirbalibhistathā |
raktacandanamiśrairvā vastrairāvaraṇaiḥ śubhaiḥ || 17 ||
[Analyze grammar]

āvāhanādikarmāṇi rakṣāṃ tu hṛdayena ca |
taccittaśca sadā kuryājjñātvā karmakramaṃ budhaḥ || 18 ||
[Analyze grammar]

kṛtvā cāvāhanaṃ mantrairekatra sthāpanaṃ tataḥ |
yāvadyāgāvasānaṃ tu sānnidhyaṃ tatra kalpya ca || 19 ||
[Analyze grammar]

dattvā pādyādikāṃ pūjāṃ śaktyā vārghyaṃ nivedya ca |
japitvā vidhivaddhyātvā tato devīṃ visarjayet || 20 ||
[Analyze grammar]

eṣa karma kramaḥ proktaḥ sarveṣāṃ yajanakramāt |
pravakṣyāmi japasthānaṃ padmeśāvaraṇe tathā || 21 ||
[Analyze grammar]

ādityaṃ karṇikāsaṃsthaṃ daleṣvaṅgāni pūrvaśaḥ |
somādīnrāhuparyaṃtāngrahāṃścaivodagāditaḥ || 22 ||
[Analyze grammar]

mūrtimallokapālāṃśca kramādāvaraṇeṣvatha |
tadastrāṇi ca rakṣārthaṃ svamantraiḥ pūjayetkramāt || 23 ||
[Analyze grammar]

praṇavaiścābhidhānaiśca caturthyāṃ hyabhiyojitaiḥ |
sarveṣāṃ kathitā mantrā mudrāśca kathayāmyataḥ || 24 ||
[Analyze grammar]

vyomamudrā ratiḥ padmā mahāśvetāstrameva ca |
pañcamudrāḥ samākhyātāḥ sarvakarmaprasiddhaye || 25 ||
[Analyze grammar]

uttānau tu karau kṛtyā aṅgulyo grathitāḥ kramāt |
tarjanīṃ yanti yāvattāḥ same vādhomukhe sthite || 26 ||
[Analyze grammar]

tarjanyo 1 madhyamasyaiva jyeṣṭhāgre vānugopari |
mudreyaṃ sarvamudrāṇāṃ vyoma mudreti kīrtitā |
sarvakarmasu yogo'yaṃ tathā sthānaṃ prakalpate || 27 ||
[Analyze grammar]

padmavatprasṛtāḥ sarvā mahāśvetā raveḥ smṛtā |
javasaṃnihito nityaṃ rathārūḍho raviḥ smṛtaḥ || 28 ||
[Analyze grammar]

hastāvūrdhvamukhau kṛtvā vāmāṅguṣṭhena yojitau |
dravyāṇāṃ śodhane yojyā rakṣārthaṃ ca viśeṣataḥ || 29 ||
[Analyze grammar]

anayā mudrayā sarvaṃ rakṣitaṃ śodhitaṃ bhavet |
arghyaṃ datvā prayoktavyā pūjānte ca viśeṣataḥ || 30 ||
[Analyze grammar]

japadhyānāvasāne ca yadīcchetsiddhimātmanaḥ |
anena vidhinā nityaṃ japedabdamatandritaḥ || 31 ||
[Analyze grammar]

sa labhetepsitānkāmānihāmutra na saṃśayaḥ |
rogārto mucyate rogāddhanahīno dhanaṃ labhet || 32 ||
[Analyze grammar]

rājyabhraṣṭo labhedrājyamaputraḥ putramāpnuyāt |
prajñāmedhāsamṛddhīśca ciraṃ jīvati mānavaḥ |
surūpāṃ labhate kanyāṃ kulīnā puruṣo dhruvam || 33 ||
[Analyze grammar]

saubhāgyaṃ strī kulīnāpi kanyā ca puruṣottamam |
avidyo labhate vidyāmityuktaṃ bhānunā purā || 34 ||
[Analyze grammar]

nityayāgaḥ smṛto hyeṣa dhanadhānyasukhāvahaḥ |
prajāpaśuvivṛddhiśca niṣkāmasyāpi jāyate || 35 ||
[Analyze grammar]

tadaikaḥ stūyate svarge śabdyate ca narottamaḥ |
bhaktyā taṃ pūjayedyastu naraḥ puṇyataraḥ sadā || 36 ||
[Analyze grammar]

iha vai kāmikaṃ prāpya tato gacchenmanoḥ padam |
dvijastasya prasādena tejasā budhasannibhaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 49

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: