Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

bhagavataḥ paramadhāmagamanam |
śrīśuka uvāca |
atha tatrāgamad brahmā bhavānyā ca samaṃ bhavaḥ |
maheṃdrapramukhā devā munayaḥ saprajeśvarāḥ || 1 ||
[Analyze grammar]

pitaraḥ siddhagaṃdharvā vidyādharamahoragāḥ |
cāraṇā yakṣarakṣāṃsi kinnarāpsaraso dvijāḥ || 2 ||
[Analyze grammar]

draṣṭukāmā bhagavato niryāṇaṃ paramotsukāḥ |
gāyaṃtaśca gṛṇaṃtaśca śaureḥ karmāṇi janma ca || 3 ||
[Analyze grammar]

vavṛṣuḥ puṣpavarṣāṇi vimānāvalibhirnabhaḥ |
kurvaṃtaḥ saṅkulaṃ rājan bhaktyā paramayā yutāḥ || 4 ||
[Analyze grammar]

bhagavān pitāmahaṃ vīkṣya vibhūtīrātmano vibhuḥ |
saṃyojyātmani cātmānaṃ padmanetre nyamīlayat || 5 ||
[Analyze grammar]

lokābhirāmāṃ svatanuṃ dhāraṇā dhyāna maṅgalam |
yogadhāraṇayā'gneyyā dagdhvā dhāmāviśatsvakam || 6 ||
[Analyze grammar]

divi duṃdubhayo neduḥ petuḥ sumanasaśca khāt |
satyaṃ dharmo dhṛtirbhūmeḥ kīrtiḥ śrīścānu taṃ yayuḥ || 7 ||
[Analyze grammar]

devādayo brahmamukhyā na viśaṃtaṃ svadhāmani |
avijñātagatiṃ kṛṣṇaṃ dadṛśuścātivismitāḥ || 8 ||
[Analyze grammar]

saudāmanyā yathā'kāśe yāṃtyā hitvābhramaṇḍalam |
gatirna lakṣyate martyaiḥ tathā kṛṣṇasya daivataiḥ || 9 ||
[Analyze grammar]

brahmarudrādayaste tu dṛṣṭvā yogagatiṃ hareḥ |
vismitāstāṃ praśaṃsaṃtaḥ svaṃ svaṃ lokaṃ yayustadā || 10 ||
[Analyze grammar]

rājan parasya tanubhṛjjananāpyayehā |
māyāviḍambanamavehi yathā naṭasya |
sṛṣṭvātmanedamanuviśya vihṛtya cāṃte |
saṃhṛtya cātmamahinoparataḥ sa āste || 11 ||
[Analyze grammar]

martyena yo gurusutaṃ yamalokanītaṃ |
tvāṃ cānayaccharaṇadaḥ paramāstradagdham |
jigyeṃ'takāṃtakamapīśamasāvanīśaḥ |
kiṃ svāvane svaranayan mṛgayuṃ sadeham || 12 ||
[Analyze grammar]

tathāpyaśeṣasthitisambhavāpyayeṣu |
ananyaheturyadaśeṣaśaktidhṛk |
naicchat praṇetuṃ vapuratra śeṣitaṃ |
martyena kiṃ svasthagatiṃ pradarśayan || 13 ||
[Analyze grammar]

ya etāṃ prātarutthāya kṛṣṇasya padavīṃ parām |
prayataḥ kīrtayed bhaktyā tāmevāpnotyanuttamām || 14 ||
[Analyze grammar]

dāruko dvārakāmetya vasudevograsenayoḥ |
patitvā caraṇāvasraiḥ nyaṣiñcat kṛṣṇavicyutaḥ || 15 ||
[Analyze grammar]

kathayāmāsa nidhanaṃ vṛṣṇīnāṃ kṛtsnaśo nṛpa |
tacchrutvodvignahṛdayā janāḥ śokavirmūrcchitāḥ || 16 ||
[Analyze grammar]

tatra sma tvaritā jagmuḥ kṛṣṇaviśleṣavihvalāḥ |
vyasavaḥ śerate yatra jñātayo ghnaṃta ānanam || 17 ||
[Analyze grammar]

devakī rohiṇī caiva vasudevastathā sutau |
kṛṣṇarāmāvapaśyaṃtaḥ śokārtā vijahuḥ smṛtim || 18 ||
[Analyze grammar]

prāṇāṃśca vijahustatra bhagavad virahāturāḥ |
upaguhya patīṃstāta citāṃ āruruhuḥ striyaḥ || 19 ||
[Analyze grammar]

rāmapatnyaśca taddehaṃ upaguhyāgnimāviśan |
vasudevapat‍nyastad‍gātraṃ pradyumnādīn hareḥ snuṣāḥ |
kṛṣṇapatnyo'viśannagniṃ rukmiṇyādyāḥ tadātmikāḥ || 20 ||
[Analyze grammar]

arjunaḥ preyasaḥ sakhyuḥ kṛṣṇasya virahāturaḥ |
ātmānaṃ sāṃtvayāmāsa kṛṣṇagītaiḥ saduktibhiḥ || 21 ||
[Analyze grammar]

baṃdhūnāṃ naṣṭagotrāṇāṃ arjunaḥ sāṃparāyikam |
hatānāṃ kārayāmāsa yathāvad anupūrvaśaḥ || 22 ||
[Analyze grammar]

dvārakāṃ hariṇā tyaktāṃ samudro'plāvayat kṣaṇāt |
varjayitvā mahārāja śrīmad bhagavadālayam || 23 ||
[Analyze grammar]

nityaṃ sannihitastatra bhagavān madhusūdanaḥ |
smṛtyāśeṣāśubhaharaṃ sarvamaṅgalamaṅgalam || 24 ||
[Analyze grammar]

strībālavṛddhānādāya hataśeṣān dhanañjayaḥ |
iṃdraprasthaṃ samāveśya vajraṃ tatrābhyaṣecayat || 25 ||
[Analyze grammar]

śrutvā suhṛd vadhaṃ rājan arjunātte pitāmahāḥ |
tvāṃ tu vaṃśadharaṃ kṛtvā jagmuḥ sarve mahāpatham || 26 ||
[Analyze grammar]

ya etad devadevasya viṣṇoḥ karmāṇi janma ca |
kīrtayet śraddhayā martyaḥ sarvapāpaiḥ pramucyate || 27 ||
[Analyze grammar]

itthaṃ harerbhagavato rucirāvatāra |
vīryāṇi bālacaritāni ca śaṃtamāni |
anyatra ceha ca śrutāni gṛṇan manuṣyo |
bhaktiṃ parāṃ paramahaṃsagatau labheta || 28 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ ekādaśaskandhe ekatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 31

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: