Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha triṃśo'dhyāyaḥ |
śrīrājovāca |
tato mahābhāgavata uddhave nirgate vanam |
dvāravatyāṃ kimakarodbhagavānbhūtabhāvanaḥ || 1 ||
[Analyze grammar]

brahmaśāpopasaṃsṛṣṭe svakule yādavarṣabhaḥ |
preyasīṃ sarvanetrāṇāṃ tanuṃ sa kathamatyajat || 2 ||
[Analyze grammar]

pratyākraṣṭuṃ nayanamabalā yatra lagnaṃ na śekuḥ |
karṇāviṣṭaṃ na sarati tato yatsatāmātmalagnam |
yacchrīrvācāṃ janayati ratiṃ kiṃ nu mānaṃ kavīnāṃ |
dṛṣṭvā jiṣṇoryudhi rathagataṃ yacca tatsāmyamīyuḥ || 3 ||
[Analyze grammar]

śrī ṛṣiruvāca |
divi bhuvyantarikṣe ca mahotpātānsamutthitān |
dṛṣṭvāsīnānsudharmāyāṃ kṛṣṇaḥ prāha yadūnidam || 4 ||
[Analyze grammar]

śrībhagavānuvāca |
ete ghorā mahotpātā dvārvatyāṃ yamaketavaḥ |
muhūrtamapi na stheyamatra no yadupuṅgavāḥ || 5 ||
[Analyze grammar]

striyo bālāśca vṛddhāśca śaṅkhoddhāraṃ vrajantvitaḥ |
vayaṃ prabhāsaṃ yāsyāmo yatra pratyaksarasvatī || 6 ||
[Analyze grammar]

tatrābhiṣicya śucaya upoṣya susamāhitāḥ |
devatāḥ pūjayiṣyāmaḥ snapanālepanārhaṇaiḥ || 7 ||
[Analyze grammar]

brāhmaṇāṃstu mahābhāgānkṛtasvastyayanā vayam |
gobhūhiraṇyavāsobhirgajāśvarathaveśmabhiḥ || 8 ||
[Analyze grammar]

vidhireṣa hyariṣṭaghno maṅgalāyanamuttamam |
devadvijagavāṃ pūjā bhūteṣu paramo bhavaḥ || 9 ||
[Analyze grammar]

iti sarve samākarṇya yaduvṛddhā madhudviṣaḥ |
tatheti naubhiruttīrya prabhāsaṃ prayayū rathaiḥ || 10 ||
[Analyze grammar]

tasminbhagavatādiṣṭaṃ yadudevena yādavāḥ |
cakruḥ paramayā bhaktyā sarvaśreyopabṛṃhitam || 11 ||
[Analyze grammar]

tatastasminmahāpānaṃ papurmaireyakaṃ madhu |
diṣṭavibhraṃśitadhiyo yaddravairbhraśyate matiḥ || 12 ||
[Analyze grammar]

mahāpānābhimattānāṃ vīrāṇāṃ dṛptacetasām |
kṛṣṇamāyāvimūḍhānāṃ saṅgharṣaḥ sumahānabhūt || 13 ||
[Analyze grammar]

yuyudhuḥ krodhasaṃrabdhā velāyāmātatāyinaḥ |
dhanurbhirasibhirbhallairgadābhistomararṣṭibhiḥ || 14 ||
[Analyze grammar]

patatpatākai rathakuñjarādibhiḥ kharoṣṭragobhirmahiṣairnarairapi |
mithaḥ sametyāśvataraiḥ sudurmadā nyahanśarairdadbhiriva dvipā vane || 15 ||
[Analyze grammar]

pradyumnasāmbau yudhi rūḍhamatsarāv |
akrūrabhojāvaniruddhasātyakī |
subhadra saṅgrāmajitau sudāruṇau |
gadau sumitrāsurathau samīyatuḥ || 16 ||
[Analyze grammar]

anye ca ye vai niśaṭholmukādayaḥ sahasrajicchatajidbhānumukhyāḥ |
anyonyamāsādya madāndhakāritā jaghnurmukundena vimohitā bhṛśam || 17 ||
[Analyze grammar]

dāśārhavṛṣṇyandhakabhojasātvatā |
madhvarbudā māthuraśūrasenāḥ |
visarjanāḥ kukurāḥ kuntayaśca |
mithastu jaghnuḥ suvisṛjya sauhṛdam || 18 ||
[Analyze grammar]

putrā ayudhyanpitṛbhirbhrātṛbhiśca |
svasrīyadauhitrapitṛvyamātulaiḥ |
mitrāṇi mitraiḥ suhṛdaḥ suhṛdbhir |
jñātīṃstvahanjñātaya eva mūḍhāḥ || 19 ||
[Analyze grammar]

śareṣu kṣīyamāṇeṣu bhajyamānesu dhanvasu |
śastreṣu kṣīyamāneṣu muṣṭibhirjahrurerakāḥ || 20 ||
[Analyze grammar]

tā vajrakalpā hyabhavanparighā muṣṭinā bhṛtāḥ |
jaghnurdviṣastaiḥ kṛṣṇena vāryamāṇāstu taṃ ca te || 21 ||
[Analyze grammar]

pratyanīkaṃ manyamānā balabhadraṃ ca mohitāḥ |
hantuṃ kṛtadhiyo rājannāpannā ātatāyinaḥ || 22 ||
[Analyze grammar]

atha tāvapi saṅkruddhāvudyamya kurunandana |
erakāmuṣṭiparighau carantau jaghnaturyudhi || 23 ||
[Analyze grammar]

brahmaśāpopasṛṣṭānāṃ kṛṣṇamāyāvṛtātmanām |
spardhākrodhaḥ kṣayaṃ ninye vaiṇavo'gniryathā vanam || 24 ||
[Analyze grammar]

evaṃ naṣṭeṣu sarveṣu kuleṣu sveṣu keśavaḥ |
avatārito bhuvo bhāra iti mene'vaśeṣitaḥ || 25 ||
[Analyze grammar]

rāmaḥ samudra velāyāṃ yogamāsthāya pauruṣam |
tatyāja lokaṃ mānuṣyaṃ saṃyojyātmānamātmani || 26 ||
[Analyze grammar]

rāmaniryāṇamālokya bhagavāndevakīsutaḥ |
niṣasāda dharopasthe tuṣṇīmāsādya pippalam || 27 ||
[Analyze grammar]

bibhraccaturbhujaṃ rūpaṃ bhrājiṣṇu prabhayā svayā |
diśo vitimirāḥ kurvanvidhūma iva pāvakaḥ || 28 ||
[Analyze grammar]

śrīvatsāṅkaṃ ghanaśyāmaṃ taptahāṭakavarcasam |
kauśeyāmbarayugmena parivītaṃ sumaṅgalam || 29 ||
[Analyze grammar]

sundarasmitavaktrābjaṃ nīlakuntalamaṇḍitam |
puṇḍarīkābhirāmākṣaṃ sphuranmakarakuṇḍalam || 30 ||
[Analyze grammar]

kaṭisūtrabrahmasūtra kirīṭakaṭakāṅgadaiḥ |
hāranūpuramudrābhiḥ kaustubhena virājitam || 31 ||
[Analyze grammar]

vanamālāparītāṅgaṃ mūrtimadbhirnijāyudhaiḥ |
kṛtvorau dakṣiṇe pādamāsīnaṃ paṅkajāruṇam || 32 ||
[Analyze grammar]

muṣalāvaśeṣāyaḥkhaṇḍa kṛteṣurlubdhako jarā |
mṛgāsyākāraṃ taccaraṇaṃ vivyādha mṛgaśaṅkayā || 33 ||
[Analyze grammar]

caturbhujaṃ taṃ puruṣaṃ dṛṣṭvā sa kṛtakilbiṣaḥ |
bhītaḥ papāta śirasā pādayorasuradviṣaḥ || 34 ||
[Analyze grammar]

ajānatā kṛtamidaṃ pāpena madhusūdana |
kṣantumarhasi pāpasya uttamaḥśloka me'nagha || 35 ||
[Analyze grammar]

yasyānusmaraṇaṃ nṛṇāmajñānadhvāntanāśanam |
vadanti tasya te viṣṇo mayāsādhu kṛtaṃ prabho || 36 ||
[Analyze grammar]

tanmā'śu jahi vaikuṇṭha pāpmānaṃ mṛgalubdhakam |
yathā punarahaṃ tvevaṃ na kuryāṃ sadatikramam || 37 ||
[Analyze grammar]

yasyātmayogaracitaṃ na vidurviriñco |
rudrādayo'sya tanayāḥ patayo girāṃ ye |
tvanmāyayā pihitadṛṣṭaya etadañjaḥ |
kiṃ tasya te vayamasadgatayo gṛṇīmaḥ || 38 ||
[Analyze grammar]

śrībhagavānuvāca |
mā bhairjare tvamuttiṣṭha kāma eṣa kṛto hi me |
yāhi tvaṃ madanujñātaḥ svargaṃ sukṛtināṃ padam || 39 ||
[Analyze grammar]

ityādiṣṭo bhagavatā kṛṣṇenecchāśarīriṇā |
triḥ parikramya taṃ natvā vimānena divaṃ yayau || 40 ||
[Analyze grammar]

dārukaḥ kṛṣṇapadavīmanvicchannadhigamya tām |
vāyuṃ tulasikāmodamāghrāyābhimukhaṃ yayau || 41 ||
[Analyze grammar]

taṃ tatra tigmadyubhirāyudhairvṛtaṃ |
hyaśvatthamūle kṛtaketanaṃ patim |
snehaplutātmā nipapāta pādayo |
rathādavaplutya sabāṣpalocanaḥ || 42 ||
[Analyze grammar]

apaśyatastvaccaraṇāmbujaṃ prabho dṛṣṭiḥ praṇaṣṭā tamasi praviṣṭā |
diśo na jāne na labhe ca śāntiṃ yathā niśāyāmuḍupe praṇaṣṭe || 43 ||
[Analyze grammar]

iti bruvati sūte vai ratho garuḍalāñchanaḥ |
khamutpapāta rājendra sāśvadhvaja udīkṣataḥ || 44 ||
[Analyze grammar]

tamanvagacchandivyāni viṣṇupraharaṇāni ca |
tenātivismitātmānaṃ sūtamāha janārdanaḥ || 45 ||
[Analyze grammar]

gaccha dvāravatīṃ sūta jñātīnāṃ nidhanaṃ mithaḥ |
saṅkarṣaṇasya niryāṇaṃ bandhubhyo brūhi maddaśām || 46 ||
[Analyze grammar]

dvārakāyāṃ ca na stheyaṃ bhavadbhiśca svabandhubhiḥ |
mayā tyaktāṃ yadupurīṃ samudraḥ plāvayiṣyati || 47 ||
[Analyze grammar]

svaṃ svaṃ parigrahaṃ sarve ādāya pitarau ca naḥ |
arjunenāvitāḥ sarva indra prasthaṃ gamiṣyatha || 48 ||
[Analyze grammar]

tvaṃ tu maddharmamāsthāya jñānaniṣṭha upekṣakaḥ |
manmāyāracitāmetāṃ vijñayopaśamaṃ vraja || 49 ||
[Analyze grammar]

ityuktastaṃ parikramya namaskṛtya punaḥ punaḥ |
tatpādau śīrṣṇyupādhāya durmanāḥ prayayau purīm || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 30

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: