Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

rājasūyopakrame pāṇḍavānāṃ digvijayaḥ bhīmena jarāsaṃdha vadhaśca |
śrīśuka uvāca |
ekadā tu sabhāmadhya āsthito munibhirvṛtaḥ |
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ bhrātṛbhiśca yudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

ācāryaiḥ kulavṛddhaiśca jñātisaṃbandhibāndhavaiḥ |
śrṛṇvatāmeva caiteṣāṃ ābhāṣyedamuvāca ha || 2 ||
[Analyze grammar]

śrīyudhiṣṭhira uvāca |
kraturājena govinda rājasūyena pāvanīḥ |
yakṣye vibhūtīrbhavataḥ tatsaṃpādaya naḥ prabho || 3 ||
[Analyze grammar]

tvatpāduke avirataṃ pari ye caranti |
dhyāyantyabhadranaśane śucayo gṛṇanti |
vindanti te kamalanābha bhavāpavargam |
āśāsate yadi ta āśiṣa īśa nānye || 4 ||
[Analyze grammar]

taddevadeva bhavataścaraṇāravinda |
sevānubhāvamiha paśyatu loka eṣaḥ |
ye tvāṃ bhajanti na bhajantyuta vobhayeṣāṃ |
niṣṭhāṃ pradarśaya vibho kurusṛñjayānām || 5 ||
[Analyze grammar]

na brahmaṇaḥ svaparabhedamatistava syāt |
sarvātmanaḥ samadṛśaḥ svasukhānubhūteḥ |
saṃsevatāṃ surataroriva te prasādaḥ |
sevānurūpamudayo na viparyayo'tra || 6 ||
[Analyze grammar]

śrībhagavānuvāca |
samyag vyavasitaṃ rājan bhavatā śatrukarśana |
kalyāṇī yena te kīrtiḥ lokān anubhaviṣyati || 7 ||
[Analyze grammar]

ṛṣīṇāṃ pitṛdevānāṃ suhṛdāmapi naḥ prabho |
sarveṣāmapi bhūtānāṃ īpsitaḥ kraturāḍayam || 8 ||
[Analyze grammar]

vijitya nṛpatīn sarvān kṛtvā ca jagatīṃ vaśe |
sambhṛtya sarvasambhārān āharasva mahākratum || 9 ||
[Analyze grammar]

ete te bhrātaro rājan lokapālāṃśasaṃbhavāḥ |
jito'smyātmavatā te'haṃ durjayo yo'kṛtātmabhiḥ || 10 ||
[Analyze grammar]

na kaścinmatparaṃ loke tejasā yaśasā śriyā |
vibhūtibhirvābhibhaved devo'pi kimu pārthivaḥ || 11 ||
[Analyze grammar]

śrīśuka uvāca |
niśamya bhagavadgītaṃ prītaḥ phullamukhāmbujaḥ |
bhrātṝn digvijaye'yuṅkta viṣṇutejopabṛṃhitān || 12 ||
[Analyze grammar]

sahadevaṃ dakṣiṇasyāṃ ādiśat saha sṛñjayaiḥ |
diśi pratīcyāṃ nakulaṃ udīcyāṃ savyasācinam |
prācyāṃ vṛkodaraṃ matsyaiḥ kekayaiḥ saha madrakaiḥ || 13 ||
[Analyze grammar]

te vijitya nṛpān vīrā ājahrurdigbhya ojasā |
ajātaśatrave bhūri draviṇaṃ nṛpa yakṣyate || 14 ||
[Analyze grammar]

śrutvājitaṃ jarāsandhaṃ nṛpaterdhyāyato hariḥ |
āhopāyaṃ tamevādya uddhavo yamuvāca ha || 15 ||
[Analyze grammar]

bhīmaseno'rjunaḥ kṛṣṇo brahmaliṅgadharāstrayaḥ |
jagmurgirivrajaṃ tāta bṛhadrathasuto yataḥ || 16 ||
[Analyze grammar]

te gatvā'tithyavelāyāṃ gṛheṣu gṛhamedhinam |
brahmaṇyaṃ samayāceran rājanyā brahmaliṅginaḥ || 17 ||
[Analyze grammar]

rājan viddhyatithīn prāptān arthino dūramāgatān |
tannaḥ prayaccha bhadraṃ te yad vayaṃ kāmayāmahe || 18 ||
[Analyze grammar]

kiṃ durmarṣaṃ titikṣūṇāṃ kiṃ akāryaṃ asādhubhiḥ |
kiṃ na deyaṃ vadānyānāṃ kaḥ paraḥ samadarśinām || 19 ||
[Analyze grammar]

yo'nityena śarīreṇa satāṃ geyaṃ yaśo dhruvam |
nācinoti svayaṃ kalpaḥ sa vācyaḥ śocya eva saḥ || 20 ||
[Analyze grammar]

hariścandro rantideva uñchavṛttiḥ śibirbaliḥ |
vyādhaḥ kapoto bahavo hyadhruveṇa dhruvaṃ gatāḥ || 21 ||
[Analyze grammar]

śrīśuka uvāca |
svarairākṛtibhistāṃstu prakoṣṭhairjyāhatairapi |
rājanyabandhūn vijñāya dṛṣṭapūrvānacintayat || 22 ||
[Analyze grammar]

rājanyabandhavo hyete brahmaliṅgāni bibhrati |
dadāni bhikṣitaṃ tebhya ātmānamapi dustyajam || 23 ||
[Analyze grammar]

balernu śrūyate kīrtiḥ vitatā dikṣvakalmaṣā |
aiśvaryād bhraṃśitasyāpi vipravyājena viṣṇunā || 24 ||
[Analyze grammar]

śriyaṃ jihīrṣatendrasya viṣṇave dvijarūpiṇe |
jānannapi mahīṃ prādād vāryamāṇo'pi daityarāṭ || 25 ||
[Analyze grammar]

jīvatā brāhmaṇārthāya ko nvarthaḥ kṣatrabandhunā |
dehena patamānena nehatā vipulaṃ yaśaḥ || 26 ||
[Analyze grammar]

ityudāramatiḥ prāha kṛṣṇārjunavṛkodarān |
he viprā vriyatāṃ kāmo dadāmyātmaśiro'pi vaḥ || 27 ||
[Analyze grammar]

śrībhagavānuvāca |
yuddhaṃ no dehi rājendra dvandvaśo yadi manyase |
yuddhārthino vayaṃ prāptā rājanyā nānyakāṅkṣiṇaḥ || 28 ||
[Analyze grammar]

asau vṛkodaraḥ pārthaḥ tasya bhrātārjuno hyayam |
anayormātuleyaṃ māṃ kṛṣṇaṃ jānīhi te ripum || 29 ||
[Analyze grammar]

evamāvedito rājā jahāsoccaiḥ sma māgadhaḥ |
āha cāmarṣito mandā yuddhaṃ tarhi dadāmi vaḥ || 30 ||
[Analyze grammar]

na tvayā bhīruṇā yotsye yudhi viklavatejasā |
mathurāṃ svapurīṃ tyaktvā samudraṃ śaraṇaṃ gataḥ || 31 ||
[Analyze grammar]

ayaṃ tu vayasā tulyo nātisattvo na me samaḥ |
arjuno na bhaved yoddhā bhīmastulyabalo mama || 32 ||
[Analyze grammar]

ityuktvā bhīmasenāya prādāya mahatīṃ gadām |
dvitīyāṃ svayamādāya nirjagāma purād bahiḥ || 33 ||
[Analyze grammar]

tataḥ same khale vīrau saṃyuktāvitaretarau |
jaghnaturvajrakalpābhyāṃ gadābhyāṃ raṇadurmadau || 34 ||
[Analyze grammar]

maṇḍalāni vicitrāṇi savyaṃ dakṣiṇameva ca |
caratoḥ śuśubhe yuddhaṃ naṭayoriva raṅgiṇoḥ || 35 ||
[Analyze grammar]

tataścaṭacaṭāśabdo vajraniṣpeṣasannibhaḥ |
gadayoḥ kṣiptayo rājan dantayoriva dantinoḥ || 36 ||
[Analyze grammar]

te vai gade bhujajavena nipātyamāne |
anyonyatoṃ'sakaṭipādakarorujatrūn |
cūrṇībabhūvaturupetya yathārkaśākhe |
saṃyudhyatordviradayoriva dīptamanvyoḥ || 37 ||
[Analyze grammar]

itthaṃ tayoḥ prahatayorgadayornṛvīrau |
kruddhau svamuṣṭibhirayaḥsparaśairapiṣṭām |
śabdastayoḥ praharatoribhayorivāsīn |
nirghātavajraparuṣastalatāḍanotthaḥ || 38 ||
[Analyze grammar]

tayorevaṃ praharatoḥ samaśikṣābalaujasoḥ |
nirviśeṣamabhūd yuddhaṃ akṣīṇajavayornṛpa || 39 ||
[Analyze grammar]

evaṃ tayormahārāja yudhyatoḥ saptaviṃśatiḥ |
dināni niragaṃstatra suhṛdvan niśi tiṣṭhatoḥ || 40 ||
[Analyze grammar]

ekadā mātuleyaṃ vai prāha rājan vṛkodaraḥ |
na śakto'haṃ jarāsandhaṃ nirjetuṃ yudhi mādhava || 41 ||
[Analyze grammar]

śatrorjanmamṛtī vidvān jīvitaṃ ca jarākṛtam |
pārthamāpyāyayan svena tejasācintayaddhariḥ || 42 ||
[Analyze grammar]

sañcintyārivadhopāyaṃ bhīmasyāmoghadarśanaḥ |
darśayāmāsa viṭapaṃ pāṭayanniva saṃjñayā || 43 ||
[Analyze grammar]

tadvijñāya mahāsattvo bhīmaḥ praharatāṃ varaḥ |
gṛhītvā pādayoḥ śatruṃ pātayāmāsa bhūtale || 44 ||
[Analyze grammar]

ekaṃ pādaṃ padākramya dorbhyāmanyaṃ pragṛhya saḥ |
gudataḥ pāṭayāmāsa śākhamiva mahāgajaḥ || 45 ||
[Analyze grammar]

ekapādoruvṛṣaṇa kaṭipṛṣṭhastanāṃsake |
ekabāhvakṣibhrūkarṇe śakale dadṛśuḥ prajāḥ || 46 ||
[Analyze grammar]

hāhākāro mahānāsīt nihate magadheśvare |
pūjayāmāsaturbhīmaṃ parirabhya jayācyatau || 47 ||
[Analyze grammar]

sahadevaṃ tattanayaṃ bhagavānbhūtabhāvanaḥ |
abhyaṣiñcadameyātmā magadhānāṃ patiṃ prabhuḥ |
mocayāmāsa rājanyān saṃruddhā māgadhena ye || 48 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
jarāsandha vadho nāma dvisaptatitamo'dhyāyaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 72

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: