Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

uddhavamaṃtraṇayā śrīkṛṣṇasyendraprasthagamanam |
śrīśuka uvāca |
ityudīritamākarṇya devaṛṣeruddhavo'bravīt |
sabhyānāṃ matamājñāya kṛṣṇasya ca mahāmatiḥ || 1 ||
[Analyze grammar]

śrīuddhava uvāca |
yaduktaṃ ṛṣiṇā deva sācivyaṃ yakṣyatastvayā |
kāryaṃ paitṛṣvaseyasya rakṣā ca śaraṇaiṣiṇām || 2 ||
[Analyze grammar]

yaṣṭavyamrājasūyena dik cakrajayinā vibho |
ato jarāsutajaya ubhayārtho mato mama || 3 ||
[Analyze grammar]

asmākaṃ ca mahānartho hyetenaiva bhaviṣyati |
yaśaśca tava govinda rājño baddhān vimuñcataḥ || 4 ||
[Analyze grammar]

sa vai durviṣaho rājā nāgāyutasamo bale |
balināmapi cānyeṣāṃ bhīmaṃ samabalaṃ vinā || 5 ||
[Analyze grammar]

dvairathe sa tu jetavyo mā śatākṣauhiṇīyutaḥ |
brahmaṇyo'bhyarthito vipraiḥ na pratyākhyāti karhicit || 6 ||
[Analyze grammar]

brahmaveṣadharo gatvā taṃ bhikṣeta vṛkodaraḥ |
haniṣyati na sandeho dvairathe tava sannidhau || 7 ||
[Analyze grammar]

nimittaṃ paramīśasya viśvasarganirodhayoḥ |
hiraṇyagarbhaḥ śarvaśca kālasyārūpiṇastava || 8 ||
[Analyze grammar]

gāyanti te viśadakarma gṛheṣu devyo |
rājñāṃ svaśatruvadhamātmavimokṣaṇaṃ ca |
gopyaśca kuñjarapaterjanakātmajāyāḥ |
pitrośca labdhaśaraṇā munayo vayaṃ ca || 9 ||
[Analyze grammar]

jarāsandhavadhaḥ kṛṣṇa bhūryarthāyopakalpate |
prāyaḥ pākavipākena tava cābhimataḥ kratuḥ || 10 ||
[Analyze grammar]

śrīśuka uvāca |
ityuddhava vaco rājan sarvatobhadramacyutam |
devarṣiryaduvṛddhāśca kṛṣṇaśca pratyapūjayan || 11 ||
[Analyze grammar]

athādiśat prayāṇāya bhagavān devakīsutaḥ |
bhṛtyān dārukajaitrādīn anujñāpya gurūn vibhuḥ || 12 ||
[Analyze grammar]

nirgamayyāvarodhān svān sasutān saparicchadān |
saṅkarṣaṇamanujñāpya yadurājaṃ ca śatruhan |
sūtopanītaṃ svarathaṃ āruhad garuḍadhvajam || 13 ||
[Analyze grammar]

tato rathadvipabhaṭasādināyakaiḥ |
karālayā parivṛta ātmasenayā |
mṛdaṅga bheryānaka śaṅkhagomukhaiḥ |
praghoṣaghoṣitakakubho nirākramat || 14 ||
[Analyze grammar]

nṛvājikāñcana śibikābhiracyutaṃ |
sahātmajāḥ patimanu suvratā yayuḥ |
varāṃbarābharaṇavilepanasrajaḥ |
susaṃvṛtā nṛbhirasicarmapāṇibhiḥ || 15 ||
[Analyze grammar]

naroṣṭragomahiṣakharāśvataryanaḥ |
kareṇubhiḥ parijanavārayoṣitaḥ |
svalaṅkṛtāḥ kaṭakuṭikambalāmbarād |
upaskarā yayuradhiyujya sarvataḥ || 16 ||
[Analyze grammar]

balaṃ bṛhaddhvajapaṭachatracāmaraiḥ |
varāyudhābharaṇakirīṭavarmabhiḥ |
divāṃśubhistumularavaṃ babhau raveḥ |
yathārṇavaḥ kṣubhitatimiṅgilormibhiḥ || 17 ||
[Analyze grammar]

atho muniryadupatinā sabhājitaḥ |
praṇamya taṃ hṛdi vidadhad vihāyasā |
niśamya tadvyavasitamāhṛtārhaṇo |
mukundasandarśananirvṛtendriyaḥ || 18 ||
[Analyze grammar]

rājadūtamuvācedaṃ bhagavān prīṇayan girā |
mā bhaiṣṭa dūta bhadraṃ vo ghātayiṣyāmi māgadham || 19 ||
[Analyze grammar]

ityuktaḥ prasthito dūto yathāvad avadan nṛpān |
te'pi sandarśanaṃ śaureḥ pratyaikṣan yanmumukṣavaḥ || 20 ||
[Analyze grammar]

ānartasauvīramarūn tīrtvā vinaśanaṃ hariḥ |
girīn nadīratīyāya puragrāmavrajākarān || 21 ||
[Analyze grammar]

tato dṛṣadvatīṃ tīrtvā mukundo'tha sarasvatīm |
pañcālānatha matsyāṃśca śakraprasthamathāgamat || 22 ||
[Analyze grammar]

tamupāgatamākarṇya prīto durdarśanaṃ nṛṇām |
ajātaśatrurniragāt sopādhyāyaḥ suhṛdvṛtaḥ || 23 ||
[Analyze grammar]

gītavāditraghoṣeṇa brahmaghoṣeṇa bhūyasā |
abhyayāt sa hṛṣīkeśaṃ prāṇāḥ prāṇamivādṛtaḥ || 24 ||
[Analyze grammar]

dṛṣṭvā viklinnahṛdayaḥ kṛṣṇaṃ snehena pāṇḍavaḥ |
cirād dṛṣṭaṃ priyatamaṃ sasvaje'tha punaḥ punaḥ || 25 ||
[Analyze grammar]

dorbhyāṃ pariṣvajya ramāmalālayaṃ |
mukundagātraṃ nṛpatirhatāśubhaḥ |
lebhe parāṃ nirvṛtimaśrulocano |
hṛṣyattanurvismṛta lokavibhramaḥ || 26 ||
[Analyze grammar]

taṃ mātuleyaṃ parirabhya nirvṛto |
bhīmaḥ smayan premajalākulendriyaḥ |
yamau kirīṭī ca suhṛttamaṃ mudā |
pravṛddhabāṣpāḥ parirebhire'cyutam || 27 ||
[Analyze grammar]

arjunena pariṣvakto yamābhyāmabhivāditaḥ |
brāhmaṇebhyo namaskṛtya vṛddhebhyaśca yathārhataḥ || 28 ||
[Analyze grammar]

mānino mānayāmāsa kurusṛñjayakaikayān |
sūtamāgadhagandharvā vandinaścopamaṃtriṇaḥ || 29 ||
[Analyze grammar]

mṛdaṅgaśaṅkhapaṭaha vīṇāpaṇavagomukhaiḥ |
brāhmaṇāścāravindākṣaṃ tuṣṭuvurnanṛturjaguḥ || 30 ||
[Analyze grammar]

evaṃ suhṛdbhiḥ paryastaḥ puṇyaślokaśikhāmaṇiḥ |
saṃstūyamāno bhagavān viveśālaṅkṛtaṃ puram || 31 ||
[Analyze grammar]

saṃsiktavartma kariṇāṃ madagandhatoyaiḥ |
citradhvajaiḥ kanakatoraṇapūrṇakumbhaiḥ |
mṛṣṭātmabhirnavadukūlavibhūṣaṇasrag |
gandhairnṛbhiryuvatibhiśca virājamānam || 32 ||
[Analyze grammar]

uddīptadīpabalibhiḥ pratisadma jāla |
niryātadhūparuciraṃ vilasatpatākam |
mūrdhanyahemakalaśai rajatoruśṛṅgaiḥ |
juṣṭaṃ dadarśa bhavanaiḥ kururājadhāma || 33 ||
[Analyze grammar]

prāptaṃ niśamya naralocanapānapātram |
autsukyaviślathitakeśa dukūlabandhāḥ |
sadyo visṛjya gṛhakarma patīṃśca talpe |
draṣṭuṃ yayuryuvatayaḥ sma narendramārge || 34 ||
[Analyze grammar]

tasmin susaṅkula ibhāśvarathadvipadbhiḥ |
kṛṣṇaṃsabhāryamupalabhya gṛhādhirūḍhāḥ |
nāryo vikīrya kusumairmanasopaguhya |
susvāgataṃ vidadhurutsmayavīkṣitena || 35 ||
[Analyze grammar]

ūcuḥ striyaḥ pathi nirīkṣya mukundapat‍nīḥ |
tārā yathoḍupasahāḥ kimakāryamūbhiḥ |
yaccakṣuṣāṃ puruṣamaulirudārahāsa |
līlāvalokakalayotsavamātanoti || 36 ||
[Analyze grammar]

tatra tatropasaṅgamya paurā maṅgalapāṇayaḥ |
cakruḥ saparyāṃ kṛṣṇāya śreṇīmukhyā hatainasaḥ || 37 ||
[Analyze grammar]

antaḥpurajanaiḥ prītyā mukundaḥ phullalocanaiḥ |
sasambhramairabhyupetaḥ prāviśad rājamandiram || 38 ||
[Analyze grammar]

pṛthā vilokya bhrātreyaṃ kṛṣṇaṃ tribhuvaneśvaram |
prītātmotthāya paryaṅkāt sasnuṣā pariṣasvaje || 39 ||
[Analyze grammar]

govindaṃ gṛhamānīya devadeveśamādṛtaḥ |
pūjāyāṃ nāvidat kṛtyaṃ pramodopahato nṛpaḥ || 40 ||
[Analyze grammar]

pitṛsvasurgurustrīṇāṃ kṛṣṇaścakre'bhivādanam |
svayaṃ ca kṛṣṇayā rājan bhaginyā cābhivanditaḥ || 41 ||
[Analyze grammar]

śvaśrvā sañcoditā kṛṣṇā kṛṣṇapat‍nīśca sarvaśaḥ |
ānarca rukmiṇīṃ satyāṃ bhadrāṃ jāmbavatīṃ tathā || 42 ||
[Analyze grammar]

kālindīṃ mitravindāṃ ca śaibyāṃ nāgnajitīṃ satīm |
anyāścābhyāgatā yāstu vāsaḥsraṅmaṇḍanādibhiḥ || 43 ||
[Analyze grammar]

sukhaṃ nivāsayāmāsa dharmarājo janārdanam |
sasainyaṃ sānugāmatyaṃ sabhāryaṃ ca navaṃ navam || 44 ||
[Analyze grammar]

tarpayitvā khāṇḍavena vahniṃ phālgunasaṃyutaḥ |
mocayitvā mayaṃ yena rājñe divyā sabhā kṛtā || 45 ||
[Analyze grammar]

uvāsa katicin māsān rājñaḥ priyacikīrṣayā |
viharan rathamāruhya phālgunena bhaṭairvṛtaḥ || 46 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
kṛṣṇasya iṃdraprasthagamanaṃ nāma ekasaptatitamo'dhyāyaḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 71

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: