Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
tadevamākarṇya jaleśabhāṣitaṃ |
mahāmanāstad vigaṇayya durmadaḥ |
harerviditvā gatimaṅga nāradād |
rasātalaṃ nirviviśe tvarānvitaḥ || 1 ||
[Analyze grammar]

dadarśa tatrābhijitaṃ dharādharaṃ |
pronnīyamāna avaniṃ agradaṃṣṭrayā |
muṣṇantamakṣṇā svaruco'ruṇaśriyā |
jahāsa cāho vanagocaro mṛgaḥ || 2 ||
[Analyze grammar]

āhainamehyajña mahīṃ vimuñca no |
rasaukasāṃ viśvasṛjeyamarpitā |
na svasti yāsyasyanayā mamekṣataḥ |
surādhamāsāditasūkarākṛte || 3 ||
[Analyze grammar]

tvaṃ naḥ sapat‍naiḥ abhavāya kiṃ bhṛto |
yo māyayā hantyasurān parokṣajit |
tvāṃ yogamāyābalamalpapauruṣaṃ |
saṃsthāpya mūḍha pramṛje suhṛcchucaḥ || 4 ||
[Analyze grammar]

tvayi saṃsthite gadayā śīrṇaśīrṣaṇi |
asmad‍bhujacyutayā ye ca tubhyam |
baliṃ haranti ṛṣayo ye ca devāḥ |
svayaṃ sarve na bhaviṣyantyamūlāḥ || 5 ||
[Analyze grammar]

sa tudyamāno'riduruktatomaraiḥ |
daṃṣṭrāgragāṃ gāṃ upalakṣya bhītām |
todaṃ mṛṣan niragād ambumadhyād |
grāhāhataḥ sakareṇuryathebhaḥ || 6 ||
[Analyze grammar]

taṃ niḥsarantaṃ salilād anudruto |
hiraṇyakeśo dviradaṃ yathā jhaṣaḥ |
karāladaṃṣṭro'śaninisvano'bravīd |
gatahriyāṃ kiṃ tvasatāṃ vigarhitam || 7 ||
[Analyze grammar]

sa gāṃ udastāt salilasya gocare |
vinyasya tasyāṃ adadhāt svasattvam |
abhiṣṭuto viśvasṛjā prasūnaiḥ |
āpūryamāṇo vibudhaiḥ paśyato'reḥ || 8 ||
[Analyze grammar]

parānuṣaktaṃ tapanīyopakalpaṃ |
mahāgadaṃ kāñcanacitradaṃśam |
marmāṇyabhīkṣṇaṃ pratudantaṃ duruktaiḥ |
pracaṇḍamanyuḥ prahasan taṃ babhāṣe || 9 ||
[Analyze grammar]

śrībhagavānuvāca |
satyaṃ vayaṃ bho vanagocarā mṛgā |
yuṣmadvidhānmṛgaye grāmasiṃhān |
na mṛtyupāśaiḥ pratimuktasya vīrā |
vikatthanaṃ tava gṛhṇantyabhadra || 10 ||
[Analyze grammar]

ete vayaṃ nyāsaharā rasaukasāṃ |
gatahriyo gadayā drāvitāste |
tiṣṭhāmahe'thāpi kathañcidājau |
stheyaṃ kva yāmo balinotpādya vairam || 11 ||
[Analyze grammar]

tvaṃ padrathānāṃ kila yūthapādhipo |
ghaṭasva no'svastaya āśvanūhaḥ |
saṃsthāpya cāsmān pramṛjāśru svakānāṃ |
yaḥ svāṃ pratijñāṃ nātipipartyasabhyaḥ || 12 ||
[Analyze grammar]

maitreya uvāca |
so'dhikṣipto bhagavatā pralabdhaśca ruṣā bhṛśam |
ājahārolbaṇaṃ krodhaṃ krīḍyamāno'hirāḍiva || 13 ||
[Analyze grammar]

sṛjan amarṣitaḥ śvāsān manyupracalitendriyaḥ |
āsādya tarasā daityo gadayā nyahanad harim || 14 ||
[Analyze grammar]

bhagavān tu gadāvegaṃ visṛṣṭaṃ ripuṇorasi |
avañcayat tiraścīno yogārūḍha ivāntakam || 15 ||
[Analyze grammar]

punargadāṃ svāṃ ādāya bhrāmayantaṃ abhīkṣṇaśaḥ |
abhyadhāvad hariḥ kruddhaḥ saṃrambhād daṣṭadacchadam || 16 ||
[Analyze grammar]

tataśca gadayārātiṃ dakṣiṇasyāṃ bhruvi prabhuḥ |
ājaghne sa tu tāṃ saumya gadayā kovido'hanat || 17 ||
[Analyze grammar]

evaṃ gadābhyāṃ gurvībhyāṃ haryakṣo harireva ca |
jigīṣayā susaṃrabdhau anyonyaṃ abhijaghnatuḥ || 18 ||
[Analyze grammar]

tayoḥ spṛdhostigmagadāhatāṅgayoḥ |
kṣatāsravaghrāṇavivṛddhamanyvoḥ |
vicitramārgāṃścaratorjigīṣayā |
vyabhādilāyāmiva śuṣmiṇormṛdhaḥ || 19 ||
[Analyze grammar]

daityasya yajñāvayavasya māyā |
gṛhītavārāhatanormahātmanaḥ |
kauravya mahyāṃ dviṣatorvimardanaṃ |
didṛkṣurāgād ṛṣibhirvṛtaḥ svarāṭ || 20 ||
[Analyze grammar]

āsannaśauṇḍīramapetasādhvasaṃ |
kṛtapratīkāramahāryavikramam |
vilakṣya daityaṃ bhagavān sahasraṇīḥ |
jagāda nārāyaṇamādisūkaram || 21 ||
[Analyze grammar]

brahmovāca |
eṣa te deva devānāṃ aṅghrimūlamupeyuṣām |
viprāṇāṃ saurabheyīṇāṃ bhūtānāṃ api anāgasām || 22 ||
[Analyze grammar]

āgaskṛd bhayakṛd duṣkṛd asmad rāddhavaro'suraḥ |
anveṣan apratiratho lokān aṭati kaṇṭakaḥ || 23 ||
[Analyze grammar]

mainaṃ māyāvinaṃ dṛptaṃ niraṅkuśamasattamam |
ākrīḍa bālavaddeva yathā'śīviṣamutthitam || 24 ||
[Analyze grammar]

na yāvadeṣa vardheta svāṃ velāṃ prāpya dāruṇaḥ |
svāṃ deva māyāṃ āsthāya tāvat jahyaghamacyuta || 25 ||
[Analyze grammar]

eṣā ghoratamā sandhyā lokacchambaṭkarī prabho |
upasarpati sarvātman surāṇāṃ jayamāvaha || 26 ||
[Analyze grammar]

adhunaiṣo'bhijinnāma yogo mauhūrtiko hyagāt |
śivāya nastvaṃ suhṛdāṃ āśu nistara dustaram || 27 ||
[Analyze grammar]

diṣṭyā tvāṃ vihitaṃ mṛtyuṃ ayaṃ āsāditaḥ svayam |
vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi || 28 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe aṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 18

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: