Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
niśamyātmabhuvā gītaṃ kāraṇaṃ śaṅkayojjhitāḥ |
tataḥ sarve nyavartanta tridivāya divaukasaḥ || 1 ||
[Analyze grammar]

ditistu bharturādeśād apatyapariśaṅkinī |
pūrṇe varṣaśate sādhvī putrau prasuṣuve yamau || 2 ||
[Analyze grammar]

utpātā bahavastatra nipeturjāyamānayoḥ |
divi bhuvyantarikṣe ca lokasya uru bhayāvahāḥ || 3 ||
[Analyze grammar]

sahācalā bhuvaśceluḥ diśaḥ sarvāḥ prajajvaluḥ |
sa ulkāśca aśanayaḥ petuḥ ketavaścārtihetavaḥ || 4 ||
[Analyze grammar]

vavau vāyuḥ suduḥsparśaḥ phūtkārānīrayanmuhuḥ |
unmūlayan nagapatīn vātyānīko rajodhvajaḥ || 5 ||
[Analyze grammar]

uddhasat taḍidambhoda ghaṭayā naṣṭabhāgaṇe |
vyomni praviṣṭatamasā na sma vyādṛśyate padam || 6 ||
[Analyze grammar]

cukrośa vimanā vārdhirudūrmiḥ kṣubhitodaraḥ |
sodapānāśca saritaḥ cukṣubhuḥ śuṣkapaṅkajāḥ || 7 ||
[Analyze grammar]

muhuḥ paridhayo'bhūvan sarāhvoḥ śaśisūryayoḥ |
nirghātā rathanirhrādā vivarebhyaḥ prajajñire || 8 ||
[Analyze grammar]

antargrāmeṣu mukhato vamantyo vahnimulbaṇam |
sṛgāla ulūka ṭaṅkāraiḥ praṇeduḥ aśivaṃ śivāḥ || 9 ||
[Analyze grammar]

saṅgītavad rodanavad unnamayya śirodharām |
vyamuñcan vividhā vāco grāmasiṃhāḥ tatastataḥ || 10 ||
[Analyze grammar]

kharāśca karkaśaiḥ kṣattaḥ khurairghnanto dharātalam |
khārkāra rabhasā mattāḥ paryadhāvan varūthaśaḥ || 11 ||
[Analyze grammar]

rudanto rāsabhatrastā nīḍād udapatankhagāḥ |
ghoṣe'raṇye ca paśavaḥ śakṛn mūtramakurvata || 12 ||
[Analyze grammar]

gāvaḥ atrasan asṛgdohāḥ toyadāḥ pūyavarṣiṇaḥ |
vyarudan devaliṅgāni drumāḥ peturvinānilam || 13 ||
[Analyze grammar]

grahān puṇyatamānanye bhagaṇāṃścāpi dīpitāḥ |
aticeruḥ vakragatyā yuyudhuśca parasparam || 14 ||
[Analyze grammar]

dṛṣṭvā anyāṃśca mahotpātān atattattvavidaḥ prajāḥ |
brahmaputrān ṛte bhītā menire viśvasaṃplavam || 15 ||
[Analyze grammar]

tau ādidaityau sahasā vyajyamāna ātmapauruṣau |
vavṛdhāte'śmasāreṇa kāyena adripatī iva || 16 ||
[Analyze grammar]

divispṛśau hemakirīṭakoṭibhiḥ |
niruddhakāṣṭhau sphuradaṅgadābhujau |
gāṃ kaṃpayantau caraṇaiḥ pade pade |
kaṭyā sukāñcyārkamatītya tasthatuḥ || 17 ||
[Analyze grammar]

prajāpatirnāma tayorakārṣīd |
yaḥ prāk svadehādyamayorajāyata |
taṃ vai hiraṇyakaśipuṃ viduḥ prajā |
yaṃ taṃ hiraṇyākṣamasūta sāgrataḥ || 18 ||
[Analyze grammar]

cakre hiraṇyakaśipuḥ dorbhyāṃ brahmavareṇa ca |
vaśe sapālān lokān trīn akutomṛtyuruddhataḥ || 19 ||
[Analyze grammar]

hiraṇyākṣo anujastasya priyaḥ prītikṛdanvaham |
gadāpāṇirdivaṃ yāto yuyutsuḥ mṛgayan raṇam || 20 ||
[Analyze grammar]

taṃ vīkṣya duḥsahajavaṃ raṇat kāñcana nūpuram |
vaijayantyā srajā juṣṭaṃ aṃsa nyasta mahāgadam || 21 ||
[Analyze grammar]

manovīryavara utsiktaṃ asṛṇyaṃ akutobhayam |
bhītā nililyire devāḥ tārkṣya trastaḥ ivāhayaḥ || 22 ||
[Analyze grammar]

sa vai tirohitān dṛṣṭvā mahasā svena daityarāṭ |
saindrān devagaṇān kṣībān apaśyan vyanadad‍bhṛśam || 23 ||
[Analyze grammar]

tato nivṛttaḥ krīḍiṣyan gambhīraṃ bhīmanisvanam |
vijagāhe mahāsattvo vārdhiṃ matta iva dvipaḥ || 24 ||
[Analyze grammar]

tasminpraviṣṭe varuṇasya sainikā |
yādogaṇāḥ sannadhiyaḥ sasādhvasāḥ |
ahanyamānā api tasya varcasā |
pradharṣitā dūrataraṃ pradudruvuḥ || 25 ||
[Analyze grammar]

sa varṣapūgān udadhau mahābalaḥ |
caran mahormīn śvasaneritānmuhuḥ |
maurvyābhijaghne gadayā vibhāvarīṃ |
āsedivān tāta purīṃ pracetasaḥ || 26 ||
[Analyze grammar]

tatropalabhyāsuralokapālakaṃ |
yādogaṇānāṃ ṛṣabhaṃ pracetasam |
smayan pralabdhuṃ praṇipatya nīcavat |
jagāda me dehyadhirāja saṃyugam || 27 ||
[Analyze grammar]

tvaṃ lokapālo'dhipatirbṛhacchravā |
vīryāpaho durmadavīramāninām |
vijitya loke'khiladaityadānavān |
yad rājasūyena purāyajatprabho || 28 ||
[Analyze grammar]

sa evaṃ utsikta madena vidviṣā |
dṛḍhaṃ pralabdho bhagavān apāṃ patiḥ |
roṣaṃ samutthaṃ śamayan svayā dhiyā |
vyavocadaṅgopaśamaṃ gatā vayam || 29 ||
[Analyze grammar]

paśyāmi nānyaṃ puruṣāt purātanād |
yaḥ saṃyuge tvāṃ raṇamārgakovidam |
ārādhayiṣyati asurarṣabhehi taṃ |
manasvino yaṃ gṛṇate bhavādṛśāḥ || 30 ||
[Analyze grammar]

taṃ vīramārādabhipadya vismayaḥ |
śayiṣyase vīraśaye śvabhirvṛtaḥ |
yastvadvidhānāṃ asatāṃ praśāntaye |
rūpāṇi dhatte sadanugrahecchayā || 31 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: