Yantramūrti: Sanskrit declension schemes
Sanskrit Grammar
Yantramūrti is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Yantramūrti is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Yantramūrti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | yantramūrtiḥ | yantramūrtī | yantramūrtayaḥ |
accusative. | yantramūrtim | yantramūrtī | yantramūrtīn |
instrumental. | yantramūrtinā | yantramūrtibhyām | yantramūrtibhiḥ |
dative. | yantramūrtaye | yantramūrtibhyām | yantramūrtibhyaḥ |
ablative. | yantramūrteḥ | yantramūrtibhyām | yantramūrtibhyaḥ |
genitive. | yantramūrteḥ | yantramūrtyoḥ | yantramūrtīnām |
locative. | yantramūrtau | yantramūrtyoḥ | yantramūrtiṣu |
vocative. | yantramūrte | yantramūrtī | yantramūrtayaḥ |
Compound: | yantramūrti- | ||
Adverb: | -yantramūrti |
Neuter declension scheme:
This is the Neuter declension of the word Yantramūrti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | yantramūrti | yantramūrtinī | yantramūrtīni |
accusative. | yantramūrti | yantramūrtinī | yantramūrtīni |
instrumental. | yantramūrtinā | yantramūrtibhyām | yantramūrtibhiḥ |
dative. | yantramūrtine | yantramūrtibhyām | yantramūrtibhyaḥ |
ablative. | yantramūrtinaḥ | yantramūrtibhyām | yantramūrtibhyaḥ |
genitive. | yantramūrtinaḥ | yantramūrtinoḥ | yantramūrtīnām |
locative. | yantramūrtini | yantramūrtinoḥ | yantramūrtiṣu |
vocative. | yantramūrti | yantramūrtinī | yantramūrtīni |
Compound: | yantramūrti- | ||
Adverb: | -yantramūrti |
Feminine declension scheme:
This is the Feminine declension of the word Yantramūrti following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | yantramūrtiḥ | yantramūrtī | yantramūrtayaḥ |
accusative. | yantramūrtim | yantramūrtī | yantramūrtīḥ |
instrumental. | yantramūrtyā | yantramūrtibhyām | yantramūrtibhiḥ |
dative. | yantramūrtyai | yantramūrtaye | yantramūrtibhyām | yantramūrtibhyaḥ |
ablative. | yantramūrtyāḥ | yantramūrteḥ | yantramūrtibhyām | yantramūrtibhyaḥ |
genitive. | yantramūrtyāḥ | yantramūrteḥ | yantramūrtyoḥ | yantramūrtīnām |
locative. | yantramūrtyām | yantramūrtau | yantramūrtyoḥ | yantramūrtiṣu |
vocative. | yantramūrte | yantramūrtī | yantramūrtayaḥ |
Compound: | yantramūrti- | ||
Adverb: | -yantramūrti |