Yajurvedamantrasaṃhitāsukhabodhana: Sanskrit declension schemes
Sanskrit Grammar
Yajurvedamantrasaṃhitāsukhabodhana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Yajurvedamantrasaṃhitāsukhabodhana is found in neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Neuter declension scheme:
This is the Neuter declension of the word Yajurvedamantrasaṃhitāsukhabodhana following the rules for -a.
| single | dual | plural | |
|---|---|---|---|
| nominative. | yajurvedamantrasaṃhitāsukhabodhanam | yajurvedamantrasaṃhitāsukhabodhane | yajurvedamantrasaṃhitāsukhabodhanāni |
| accusative. | yajurvedamantrasaṃhitāsukhabodhanam | yajurvedamantrasaṃhitāsukhabodhane | yajurvedamantrasaṃhitāsukhabodhanāni |
| instrumental. | yajurvedamantrasaṃhitāsukhabodhanena | yajurvedamantrasaṃhitāsukhabodhanābhyām | yajurvedamantrasaṃhitāsukhabodhanaiḥ |
| dative. | yajurvedamantrasaṃhitāsukhabodhanāya | yajurvedamantrasaṃhitāsukhabodhanābhyām | yajurvedamantrasaṃhitāsukhabodhanebhyaḥ |
| ablative. | yajurvedamantrasaṃhitāsukhabodhanāt | yajurvedamantrasaṃhitāsukhabodhanābhyām | yajurvedamantrasaṃhitāsukhabodhanebhyaḥ |
| genitive. | yajurvedamantrasaṃhitāsukhabodhanasya | yajurvedamantrasaṃhitāsukhabodhanayoḥ | yajurvedamantrasaṃhitāsukhabodhanānām |
| locative. | yajurvedamantrasaṃhitāsukhabodhane | yajurvedamantrasaṃhitāsukhabodhanayoḥ | yajurvedamantrasaṃhitāsukhabodhaneṣu |
| vocative. | yajurvedamantrasaṃhitāsukhabodhana | yajurvedamantrasaṃhitāsukhabodhane | yajurvedamantrasaṃhitāsukhabodhanāni |
| Compound: | yajurvedamantrasaṃhitāsukhabodhana- | ||
| Adverb: | -yajurvedamantrasaṃhitāsukhabodhanam | -yajurvedamantrasaṃhitāsukhabodhanāt | ||